________________ कलंक 375 - अमिधानराजेन्द्रः - भाग 3 कलमसालि 8 / 1167 / इत्यादेरातोऽत् वा कलओ, कालओ कालशब्दार्थे, प्रा०।। कलकल पुं०(कलकल) कलप्रकारः गुणवचनत्वात् प्रकारे द्वित्वम् कलंक पुं० (कलङ्क) कलयति क्विय्कलं चाऽउसावतश्च कं ब्रह्माणमपि कोलाहले, वाच। व्यक्तवचने, रा०ा विपा०। औ० भ०। उपलभ्यमाननलयति गच्छति लकि गतौ अण् वा चिह्न अपवादे, ताम्रादिधातूनां वचसविभागे ध्वनौ, भ०६ श३३ उाजी०। ज्ञा। औ। व्याकुलशब्दसमूहे, मलभेदे, ताम्रादियोगात् अम्लादिविकारे च / मेदि० वाचा "मलक- सू०प्र०१६ पाहु०। जंगा “कलकलं णं वयणं छभंति" कलकलशब्दलंकपंका" आव०४ अ० स्वनामख्याते विद्वभेदे, तथा चाह कलंक: योगात् कलकलम् प्रश्च० आश्र०१द्वा०। कलस्य शालवृक्षस्य कलायत्र "भेदाभेदात्मके ज्ञेये, भेदाभिसन्धयः" आ०म० द्विा ततोऽस्त्यर्थे इति यालनिर्यासे, मेदि०। वाचा कलंकिन् तद्युक्ते स्त्रियां ङीष् ततः तारका० जातार्थे इतच् कलंकितः। कलकलंत त्रि०(कलकलायमान) कलबोलं कुर्वाणे, कलकलं कुर्वति, जामकलंके, त्रि० वाचा प्रश्न० आश्र०३ द्वा० "कलकलंतबोलबहलं" कलकलायमानो यो बोलो कलंकण न०(कलंकन) कलंकस्य करणे, अभ्याख्याने, असदोषस्या- ध्वनिः स बहलो यत्र स तथा, औ० "कलकलंतक्खारपरिसित्तगाढडरोधणे, प्रव०० द्वाज ज्झंतगत्त" कलेलायमानक्षारेण यत्परिषिक्तं परिषेकः तेन (गाढमत्यर्थ) कलंकणिम्मुक्क त्रि०(कलंकनिर्मुक्त) कलंकरहिते, ध०२ अधिक मज्झंतत्ति। दह्यमानगात्रं येषान्ते तथा, प्रश्न०आश्र०१ द्वा०। कलंकल त्रि०(कलङ्कल) अशुभवस्तुनि, संथावा कलकलंतवेयरणी स्त्री०(कलकलायमानवैतरणी) कलकलायमानं यत् कलंकलीभाव पुं(कलङ्कीलीभाव) संसारगर्भादिपर्यटने, आचा०१ श्रु०| पुकादि तद्धृता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी। असमञ्जसत्वे, औ०। नरकनद्याम, प्रश्न० आश्र०१ द्वा०। कलंत त्रि०(क्लान्त) क्लमे, "अप्पकलंताणं बहुसुभेणं दिवसा वइक्कतो" कलकलमरिय त्रि०(कलकलभृत) चूर्णादिमिश्रजलभृते, विपा०१ श्रु०६ अ०। आव०३ अ०॥ कलकलरव पुं०(कलकलरव) कलकललक्षणे रवे "सयराहहसंतरूसंतकलंद न०(कलन्द) कुण्डके, औ०। उपा० वर्णशङ्करजाती, जात्यार्य- कलकलरवे" प्रश्न० आश्र०३ द्वा०। विशेषे, स्था०६ठा। कलण न०(कलन) कलयत्यनेन कलगतौ गत्यर्थस्य ज्ञानार्थत्वा दज्ञाने, कलंब पुं०(कदम्ब) कन्द्क रणे अम्बच वृक्षविशेषे, औ० प्र०। करणे ल्युट् चिह्न, वातपित्तादिदोषे च / तैः स्वरूपानुमानात् तथात्वम्। "कलंबोउपिसायाणं "सका तस्य भेदाः “मीपोमहाकदम्बः स्यात् ग्रहणे, बगासे, ज्ञाने च, वाचा संशब्दने, संख्याने च, विशे०।“कं जलं धाराकदम्ब इत्यपि / द्वितीयोऽल्पप्रसारश्च, वृत्तपुष्पः कदम्बकः / लाति उत्पत्तिसाधनत्वेन तथा सन्नमति नम् वा ड। वेतसवृक्षे, पुं० हारिद्रस्तुरजोबलः।"धूलीकदम्बको धारा कदम्बः ष्टपदप्रिय: वृत्तपुष्पः राजनि० तस्य जलसमीपजातत्वात् तत्स्त्रोतसा नमनाच तथात्वम् केशराळ्यः, प्रावृषण्यः कदम्बकः। नीपो महाकदम्बोऽपि, तथा बहुफलो वाचा मतः। इति भरतः वाचा कलत्तन०(कलत्र) कडसेचने अत्रन् आदेश्चकः डस्यलः कलंत्रायते त्रैकः कलंवचीरन०(कलम्बचीर) शस्त्रत्रविशेषे, विपा०१ श्रु०६ अ०। कड शासने वा अत्र नडस्य लो वा भार्यायाम्, वाच०। दारेषु, आव०४ कलंदबालुया स्त्री०(कदम्बबालुका)कदम्बपुष्पाकारा बालुका अ० "मित्तकलत्ताई सेवई" प्रश्न० आश्र०२ द्वा० आव०। नितम्बे, कदम्बबालुका नरकनद्याम्, प्रश्न० आश्र०१द्वा० सूत्रका "महादवम्गि- अमरः / नृपाणां दुर्गस्थाने, हेम०चं० वाच।। संकासे, मरुम्मि वइरवालुए। कलंबयालुयाए य, दड्डपुव्वो अणंतसो, कलमा स्वी०(कलभा) बालावस्थायां, ज्ञा०१ अ०। उत्त०१६ अन कलमाणण त्रि०(कलभानन)स्वरमनोज्ञानने, स्त्रियां कलभाणणीव्य०७ उ० कलंवचीरिया स्वी०(कदम्बचीरिका) तूणविशेषे, स च दर्भादप्यतीव कलम पुं०(कलम) कलते अराणि कल कमच लेखन्यां, जटाधरः। वाचा तुदकः। इतः “कलंवचीरियापत्तेइ वा कुंतगो वा तोमरग्गेत्ति वा" “कलमाबणगोण्णतित्ति” कलमा मद्दामलगप्पमाणं गेण्हंति" नि० चू०१ दुःस्पर्शत्वेनोपमानम् / जी०३ प्रति०१ उ०। स्था०। कदम्बचीरिकेति उशालिभेदे, सचकलमः कलिविख्यातोजायते स वृहद्वने कश्मारदेश विशुद्धं प्रतिभाति, विपा०१ श्रु०६ अ० एवोक्तो महातण्डुलगर्भकः इति भाव प्र०ा उत्खातप्रतिरोपितधान्यभेदे कलंबुआ स्त्री०(कलम्बुका) नालिकायाम, पुष्पप्रधानवृक्षभेदे, सृ०प्र०४ च० "आपादपद्मप्रणताः, कलमाइव ते रघुम" कलयति परस्वं कल्अमच् पाहु०। जलरुहभेदे, आचा०१ श्रु०१ अ०५ उ० कदम्बपुष्पाकारमांस- चौरे, पुं०,आचा। आम०द्विा गोलके, विशे० स्वनामख्याते सन्निवेशे च / यत्र भमवतो महावीरस्य | कलमल पुं०(कलमल) अपवित्रमले “रागेण नजाणंतिवराया कलमलस्य कालहस्तिना उपसर्गः कृतो मेघेन च तद्भात्रा पूजा कृता, आ०म०द्विका गिद्धमण" तं० जठरद्रव्यसमूहे, कलमलजम्बालाए कलमलो आचून जठरद्रव्यसमूहः स एव जम्बालः स्था०३ ठा०३उ०। कर्दमो यस्यं सा कलंबुआपुप्फ न०(कलम्बुकापुष्प) नालिकापुष्पे, तच दालिमपुष्यमिति | तथा शरीरसत्काऽशुभद्रव्यविशेषे" कलमलहिवासदुक्खबहुजणसभाव्यते। सू०प्र०पाहु। साहरणा" कलमलस्य शरीरसत्काशुभद्रव्यविशेषस्याऽधिवासेनाकलक पुं०स्वी०(कलक) कल चुरा० ण्वुल्। शकुलमत्स्ये, हेमचा स्त्रियां वस्थानेन दुःखा दूरूपा ये ते तथा। बहुजनानां साधारणाभाग्यत्वेन ये ले जातित्वात् ङीष् वाचा स्कन्दकाचार्यशिष्याणां वादे पराजिते द्विजाती, तया। ततः कर्मधारयः, भ०६ श०३३ द०। येन तेषामेकोनपञ्चशतानि क्षुण्णनि अनशनं प्राषितानि, संथा। | कलमसालि पुं०(कलमशाली) पूर्व देशप्रसिद्ध (उपा०१०)