SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ करण 372 - अभिधानराजेन्द्रः - भाग 3 करयल दिद्विपडिलेहएगा, छउडपक्खोडतिगतिगंतरिया। हे भदन्त ! करणसत्येन जीवः किं जनयति करणे प्रतिलेखनादि अक्खोडपमजणया, नवनवमुहुत्तिपणवीसा / / क्रियायां सत्यं यथोक्तविधिना आराधनं करणं सत्यं तेन करणसत्येन प्रथमं दृष्टिप्रतिलेखना 1 ततः पार्श्वद्वयेऽपि त्रयस्त्रय ऊर्द्धप्रस्फोटाः जीवः किं फलमुपार्जयति तदा गुरुराह हे शिष्य! करणसत्येन करणशक्तिं कार्याः एवमलगयद्भिरास्फोटा लगयद्भिः प्रथमार्जनाश्च परस्पर क्रियासामर्थ्य जनयति पुनः करणसत्ये वर्तमानो जीवो यथा वादी तथा त्रिकत्रिकान्तरिताः प्रत्येकं नव नव कार्याः एवमष्टादश इति कारी भवति क्रियासत्यः पुमान्यादृशंसूत्रार्थं पठति तादृशं क्रियाकलापं / मुखवस्त्रिकाप्रतिलेखनाः पञ्चविंशतिः स्युः "पायाहिणेण तिअ तिअ, वदति तथैव करोति इति भावः / (उत्त०) करणे सत्यं करणसत्यं वामेयर बाहुसीसमुहहियए। अंसुठाहो पिटे, चउछप्पयदेहपणवीसा" इति यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते तेन करणशक्ति प्रतिलेखनाः पञ्चविंशतिः मनोवाकायगुप्तिरूपास्तिस्त्रो गुप्तयो तन्माहात्म्यात्पुरानध्यवसितक्रियासामर्थ्य रूपां जनयति / तथा द्रव्यक्षेत्रकालभावभेदाचत्वारोऽभिग्रहाः इति कारणमिति गाथाछंदः / करणसत्ये वर्तमानो जीवो यथावादी तथा कारी चापि भवति / स हि ग०१ अधिवा औoनंगा आ० चूला आ० म० द्वि०ा प्रव०। ज्ञा० सम्म सूत्रमधीयानो यथा एव क्रियाकलापं वदनशीलः करणशीलोऽपि भ०। उपधौ, करणमुच्यते उपधिर्भण्यते, नि० चू० 1 उ०। तथैवेति। उत्त०२६ अ० आव०। तपोनियमवन्दनाद्यनुष्ठाने, ध०२ अधिo आधरे ल्युट् क्षेत्ररूपे देहे, करणाणुओग पुं०(करणानुयोग) क्रियन्ते इति करणानि। तेषामनुयोगः अमरः करणाश्रयत्वात्तस्य तथात्वम्। “उपमानमभूद् विलासिना,करणं करणनुयोगः। द्रव्यानुयोगभेदे, तथाहि "जीवद्रव्यस्य कर्तुर्विचित्रक्रियासु यत्तवकान्तिमत्तया" कुमा०। भावे-ल्युट-क्रियायाम, वैश्येन साधकतमानि कालस्वभावनियतिपूर्वकृतानि नैकाकी जीवः किञ्चन शूद्रायामुत्पन्ने वर्णशङ्करजातिभेदे, वाचा कर्तुमलमिति मृद्दव्यं च कुलालश्चक्रधीवर दण्डादिककरणकलापमन्तरेण करणओ (तो) अव्य०(करणतस्) प्रयोगत इत्यर्थे “अत्थतोय करणतो न घटलक्षणं कार्य प्रतिघटत इति तस्य तानि करणानीति द्रव्यस्य य सेवविहित्ति" स्था०३ ठा०। करणानुयोग इति, स्था०१० ठा०। करणकया स्त्री० (करणकृता) करणं क्रिया तया कृता यथा प्रवृत्त्य- करणाणु पालग पुं० (करणानुपालक) अनु पश्चात्पालकः पूर्वानिवृत्तिकरणरसाध्यक्रियाविशेषकृतायामुपशमनायाम्, क० प्र०६४ पिण्डविशुद्धयादेः करणस्य पूर्वर्षिपरंपराक्रमेण पालके, 03 उ०। पत्र। करणपज्जत पुं० (करणापर्याप्त) करणैरपर्याप्तेषु, ये पुनः करणानि करणगुण पुं० (करणगुण) कलाकौशले, आचा०१ श्रु०२अ०१उ०। शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अवश्यं पुरस्तान्निवर्तयिष्यन्ति ते करणचरणप्पहाण त्रि० (करणचरणप्रधान) चारित्रप्रधाने, नि०। करणापर्याप्ता" कर्म०१ का पं०सं०। करणजड पुं० (करणजड) करणं क्रिया तस्यां जडः करणजडः | करणालस त्रि०(करणालसे),धर्म प्रत्यनुद्यसे, धर्म प्रत्युनुधमे "एवं केइ समितिगुप्तिप्रत्युपेक्षणादिक्रिया पुनः पुनरुपदिश्यमानामप्यतीव जडतया जंपति इड्डीरससायगारवपरा बहवे करणालसा परूवें तिधम्मवीमंसएणं गृहीतुमशक्ते, ध०३ अधि०। आव० मोसं" प्रश्न० आश्र०२ द्वा० करणट्ठग न० (करणाऽष्टक) करणानांवीर्यविशेषरूपाणमष्टकं करणि पुं०(करणि) पुं० सादृश्ये, अनु०। करणाष्टकम्। वन्धनादौ, “कम्मट्टगस्स करणट्ठगुदयसंताणि दोच्छामि" करणिज त्रि० (करणीय) कृ-अनीयर् “वोत्तरीयानीयकृयेज्जः / 1 / 248 क०पंग इतियकारस्य द्विरुक्तोजः वा करणिज्जं करणीकरणीयम् प्रा०ा कर्तव्ये, करणाणिप्फण्ण त्रि०(करणानिष्पन्न) निमित्तनिष्पन्ने, “चिंघणाणिप्प- प्रयोजने, ज्ञा०३ अ० आचा०ा अनुष्ठेये, दश०१० अ० कर्तुं योग्ये, णत्ति वा करणणिप्पणत्ति वा णिमित्तणिप्पण्णत्ति वा एगट्ठ" आ० चू०१ न०॥ अवश्यंकर्तव्ये, जीतका व्य०। सामान्येन कर्त्तव्ये, आव०४ अ०। उन करणीजकिरिया स्त्री०(करणीयक्रिया) पद्येन प्रकारेण करणीयं तत्तेनैव करणतिय न० (करणत्रिक) मनोवाक्कायलक्षणे करणत्रये, दश०१० अ०। क्रियते नान्यथा इत्येवंरूपे क्रियाभेदे, तथा हिघटो मृत्पिण्डादिकया एव करणपज्जत्तपुं०(करणपर्याप्त) शरीरेन्द्रियादीनि निर्वर्तितवति पर्याप्तभेदे, क्रियते न पाषाणसिकतादिकयेति सूत्र०२ श्रु०२ अ०। कर्म०१ का करणोदयसंता स्त्री०(करणोदयसत्ता) करणेषूदय, सत्तायां च करणया स्त्री०(करणता) संयमस्याऽनुष्ठाने, भ०६ श० 33 उ०। "करणोदयसत्ताणं सामित्तो घेहि सेसगं नेयं" क० प्र०। करणवीरिय न० (करणवीर्य) क्रियावीयें , यथा घटकरणक्रियावीS | करणोवाय पु० (करणोपाय) क्रियते विविधावस्था जीवस्यानेन। क्रियते पटकरणक्रियावीर्यम् "एवं जत्थ जत्थ उट्ठाणकम्मबलसत्ती भवति तत्थ वा तदिति करणम् / कर्मप्लवकक्रियाविशेषो वाकरणं करणमिव करणं तत्थ करणवीरियं मनोवाक्कायकरणवीरिय" नि० चू०१ उ०। स्थानान्तरप्राप्तिहेतुतासाधात्कर्मैव मदेवोपायः कर्मरूपे हेतो, करणसच न०(करणसत्य) प्रतिलेखनादिक्रियाविशेषये निरालस्ये मिथ्यात्वादिके कर्मबन्धहेतौ च। "अज्झवसाणणिव्वत्तिएणं करणोवारणं करणसत्यस्य फलं प्रश्नपूर्वकमाह एवं खलु ते जीवा परभवियाउयं पकरें ति “भ०२५ श०८ उ० करणसच्चेणं भंते! किंजणयइकरणसच्चेणकरणसत्तिंजणयइ,करणसच्चे | करत(य)ल न०(करतल) हस्तस्य तले करस्तलमिव हस्ते, वट्टमाणे जीवे जाहवाई तहा कारीथा वि भवइ। वाचा प्रश्न० भ०। उपचाराद् हस्तवाद्ये करो हस्तस्तस्य
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy