SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ करयल 373 - अमिधानराजेन्द्रः - भाग 3 करिएव्वउं तलं करतलम् / “हस्तशंख पूरेतित्ति वुत्तं भवति अण्णतरं वा करतलेन अद्रुमवाचिनि दस्य रो भवति द्रुमविशेषभिन्ने कदलीशब्दार्थे, वाद्यं करोति" नि० चू०१ उ० करली अद्रुम इति किम् कअली.केलि,प्रा० करत (य) लपग्गहिय त्रि० (करतलप्रगृहीत) करतलाभ्यां प्रकर्षण | करवंदण न०(करवन्दन) अनिर्जरार्थ करं मन्यमानेन वन्दनरूपेगृहीते, व्य०१ उ०। “करयलपरिगहियं दसण्णहमत्थए अंजलिं कटुजएणं | वन्दकस्य षड्विशे दोष “करमिव मइण्ण दितो वंदणयं आरहंति बद्धावेई" रा०६७ पत्रा अंकहत्ति"आव०३ अ० वन्दनकं ददत् करमिव राजदेयभागमिव मन्यते करत (य) लप्पब्मट्ठविप्पमुक्क त्रि० (करतलप्रभ्रष्टविप्रमुक्त) करतलात् अर्हतः कर इति, वृ०३ उ०। कर इव राजदेयभाग इवाहत्प्रणीतो विप्रमुक्तं सत् प्रभ्रष्ट करतलविप्रमुक्तम् / प्राकृतत्यात्पदव्यत्ययः। ततो / वन्दनकरोऽवश्यं दातव्य इति धिया वन्दनम्, ध०२ अधि०। आ०चू०। विशेषणसमासः। हस्ततलाद्विप्रमुक्ते सति प्रभ्रष्टे, रा०३६ पत्र०ाजी०। | करवीर पुं०(करवीर० करं वीरयती चुरा० वीरविक्रान्तौ, अण कृपाणे करत (य)लमाइय त्रि०(करतलमेय) मुष्टिग्राह्ये, कल्प०। खड़े, स्वनामख्याते वृक्षभेदे च, मेदि, श्मशाने, हेम, आचा० करत(य)लपरिमिय त्रि०(करतलपरिमित)मुष्टिग्राह्ये, औ०। रा०ा ज्ञा० / करसी न०(श्मशान) गोणादयः [चारा१७४। इति श्मशान शब्दस्थाने "करयलपरिमियपसत्थतिबलियबलियमज्झा" करतलपरिमितो मुष्टिग्राह्यः प्रशस्तः प्रशस्तलक्षणोपेतस्त्रिबलिको बलिकत्रयोपेतो करसेवण न०द्वि०व०(करणासेवन)द्वन्द्वसमासः प्राकृ तशैल्या रेखात्रयोपेतो बलवान् मध्या मध्यभागो यस्याः सा" करतलपरिमित- करणासेवनस्थाने, “करसेवणम करणे, आसेवने, 1 संप्राप्ततकामभेदे, प्रशस्तत्रिबलिकबलिकमध्याश् रा०१५ पत्र तत्र करणं सुरतारम्भयन्त्रं चतुरशीतिभेदं वात्स्यानप्रसिद्धम्। आसेवनं करपत्तन० (करपत्र) करात्पतति, पत्-ष्ट्रन्।क्रकचे, दारुभेदके अस्त्रभेदे, मैथुनक्रिया, प्रव०१७० द्वा० अथवा करणं नागरक्षादिप्रारम्भयन्त्रम् विपा०६ अ०। ज्ञा० स्था०। करावेव पत्रं वाहनं यत्र जलक्रीडायाम्, आसेवनं तु मैथुनम्। दश०१ चुलि०। जटाधरः / तत्र हि हस्ताभ्यां जलमत्तोल्य परस्परं क्रीड्यते, वाच०। / करहेमग पुं०(करहेटक) तीर्थभेदे "करहेटके उपसर्गहरः पार्श्वनाथः" करपत्तदारण न०(करपत्रदारण)नरके करपत्रेण नारकदेहदारणे सूत्र०१ / ती०४५ कल्प। श्रु०१अ० करादल्लणरिंदपुं०(करादल्लनरेन्द्र) स्वनामख्याते बौद्धराजे, “जत्थ करप्पहार पुं०(करप्रहार) करेणाभिघाते, कल्प०| महोवा पूर्यां समुद्दवसीय करादल्लणरिदकुलसंभूयारायणो छट्ठभत्ता करवय पुं० (करम्बक) तथा दधा पर्युषितौदनमेकीकृत्य करम्बको विहितः अञ्जवि नियदवयस्य पुरट्ठमहग्घमुल्लं पल्लणीअं अलंकिअं विभूसियं स तृतीयदिने यतीनां कल्पते नवेति प्रश्ने / उत्तरम् दधा तक्रेण वा महातुरंगमं ढोअंति" ती०३७ कल्प। द्वितीयदिनौदनो द्वितीयदिने तृतीयदिने वा करम्बको विहितः स | कराल पुं०(कराल) कराय विक्षेपायाऽऽलति पर्याप्नोति करं लाति लातृतीयदिने साधूनां विहर्तुं कल्पते इतिपरंपरास्तीति१.५ (सेन०३ उ०) / क-वा-सर्जरसयुक्त तैले, कृष्णकुटेरके, तुङ्गे दन्तुरे, उन्नतदन्ते, तथा केवलदुग्धराद्धक्षरेयी पर्युषिता साधूनां गृहीतुंन कल्पते करम्बकस्तु भयानके, त्रि० मेदि०। आ० म० द्वि०। शारिघौषधौ, स्त्री० राजनि०। नवीनतक्रादि संस्कारार्हत्वात्कल्पत इति 122 सेन०४ उ०। गौरा०डीए / दन्तरोगभेदे, पुं० कस्तूरीमृगे, पुं० स्वी० स्वार्थे -कन् करम (ह) पुं० (करभ) कृ-अभच् करे भाति मधिबन्धात् कनिष्ठापर्यन्ते परालकः उक्तार्थे, तुलस्याम्, पुं० वाच०। करालनामके वै देहराजे" करस्य बाह्यदेशे, अमरः। करिशावके, उष्ट्रशिशौ, गन्धद्रव्यभेदे, उष्ट्रमात्रे, राण्डक्यो नाम भोजः कामात्। ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो पुं० स्त्री०मेदि०वाच०प्रश्न विनानाश करालजनकश्च वैदेहः,ध०१ अधिo करभिउत्त त्रि०(करभ्सागुप्त) करभ्यां प्रक्षिप्य रक्षिते, वृ०२ उ०। करावधा० (कारि) कृ-णिच् क्रियायां प्रवर्त्तने, “णेरदेदावावे 8 / 3 / 146 / करभी स्त्री०(करभी)करभ ङीष् उष्ट्रयाम् पिं०। घटसंस्थानसंस्थिते इतिणेः स्थाने, अत-एत-आव-आवे--एते चत्वार आदेशाः। कारेई। धान्याधारे, वृ०२ उ०। करावई। करावेइ, प्रा०। अस्य भावकर्मणि। ते चलुगावी क्तभावकर्मसु करभीखीरन०(करभीक्षीर) उष्ट्रीदुग्धे, "आहारओ पंचगवजणेणं, मोक्षः ८।३.१५२॥णेः स्थाने लुगावी इत्यादेशौ भवतः ते भावकर्मविहिते च इति केचित्तत्र / लसणं पलाण्डु करभीक्षीरं गोमांसं मद्यं चेत्येतत् प्रत्यये परतः। कारिअं करावि। भावकर्मणोः कारीअइ करावीअइ। पञ्चकवर्तनेन मोक्षं वहन्नित, सूत्र०१ श्रु०७ अ०(एतन्निराकरणं "कुसील" कारिजइ कराविज्जइ / अदेल्लुक्यादेरत आः 8 / 3 / 153 / इति शब्दे) णेरदेल्लोपेषु कृतेषु आदेरकास्य आ भवति / एति कारेई लुकि कारीअं करय पुं० (करक) धनोपले,प्रज्ञा०१पदा सूत्रका वाटिकावारके, उपा०७ कारीअइकारिजइ, प्राo1 अ० अनु० करावण न०(कारापन) क्रियायं प्रवर्तने, प्रश्न० संव०३ द्वा०। कररुहन०पुं०(कररुह) करे रोहति रूह-क-प्राकृते, गुणाद्याः क्लीवे वा | करि (ण)पुं०स्त्री०(कहरन) करः शुण्डः प्राशस्त्येनास्त्यस्य इनि / 8734 / इति वाक्क्रीवत्वम् / कररुहं कररुहो प्रा०ा नखे०, अमरः / कृ] ___ हस्तिनि, वाच० प्रश्न पाणेच, वाचा करिअ अव्य०(कृत्वा) कृ०-मृत्वा कृगडे डिडु अ०८११२७२। इति करलाधव न० (करलाघव) चतुस्त्रिंशत्तमकलायाम, कल्प) कधातोः परस्या क्त्वाप्रत्ययस्य मित् अअं अत्यादेशो वा कड़अपक्षे करली स्त्री०(कदली) कदल्यामद्रुमे / / 1 / 220 / कदलीशब्दे | करिद करदूण, प्रा०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy