________________ करण 371 - अभिधानराजेन्द्रः - भाग 3 करण णओ से केणढणं ? गोयमा ! असुरकुमाराणं चएविहे करणे पण्णत्ते तंजहा मणकरणे वइकरणे कायकरणे कम्मकरणे इचेतेणं सुभेणं करणेणं असुरकुमारा करणओ सायं वेयणं वैदंति नो अकरणओ एवं जाव थणियकुमारा। पुढविकाइयाणं एवामेव पुच्छा णवरं एचएणं सुभासुभेणं करणेणं पुढविकाइया करणओ वेमायाए वेयणं वेदंति नो अकरणओ दरालियसरीरा सवे सुभासुभेणं वेमायाए देवा सुभेणं सायवेयणं वेदंति, म०६ श०१ उ०। प्रकारान्तरेण करणत्रैविध्यमाहतिविहे करणे पण्णत्ते तंजहा आरंभकरणे संरंभकरणे समारंभकरणे णिरंतरं जाव वेमाणियाणं! (तिविहे इत्यादि) आरम्भणमारम्भः पृथिव्याधुपमईनंतस्य कृतिः करणं स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये नवरमयं विशेषः संरम्भकरणं पृथिव्यादिविषयमेव मनःसंक्लेशकरणं समारम्भकरणं तेषामेव संतापकरणमिति / आहच “संकप्पो संरंभो, परितावकरो भवे समारंभो। आरंभो उद्दवओ, सुद्धनयाणं तु सव्वेसिं" ति ||1|| इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह (निरंतरमित्यादि) सुगम के वलं संरम्भकरणमसज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति, स्था०३ ठा०१ उ०। पुनरपि प्रकारान्तरेण करणत्रैविध्यमाहतिविहे करणे पण्णत्ते तंजहा धम्मिए करणे अधम्मिए करणे धम्मियाधम्मिए करणे // कृतिः करणमनुष्ठानम्, तच धार्मिकादिस्वामिभेदेन त्रिविधं तत्र धार्मिकस्य संयतस्येदं धार्मिकमेवमितरत् नवरमधार्मिकोऽसंयत-- स्तृतीयो देशसंयतः अथवा धर्मे भावधर्मे वा प्रयोजनमस्येति धार्मिकः विपर्यस्तु इतरत् / एवं तृतीयमपि, स्था०३ ठा०४ उ०। क्रियते येन तत्करणम् / क्रियां प्रति साधकतमे, करोतीति करणः “कृत्यल्युटो बहुलमिति (पाणि०) वचनात् कर्तरिल्युट् कर्तरि, तत्र "तइया करणम्मि कया" करणे तृतीया कुता विहिता यथा नीतं शस्यं तेन शकटेन। कृतं कुण्डं मयेति, स्था०८ ठा०। अनु करणे, येन कर्ता कार्य निर्वर्त्तयति, आ० चू०१ उ०। “कजपसाहगतमं करणम्मि उ पिंडदंडाई" कार्यप्रसाधकतमं कारणं करणमुपादाननिमित्तभेदाद् द्विभेदं तत्र घटे मृत्पिण्डमुपादानं दण्डादिनिमित्तम् / अष्ट०११ अष्टा औ०। "इयाणिं करणे एगत्ते जहा दात्रेण लुनाति पिप्पलकेण वा दसाकप्पणं करेति पुहत्ते दात्रै नंति परसुर्हि वा रुक्खे कप्पेंति" नि० चू०१ उ०। विशे० स्या०। चक्षुरादिष्यिन्द्रियेषु, जं०२ वक्ष०ा करणं द्विविधं ज्ञेयं, बाह्यमाभ्यन्तरं बुधैः / यथा लुनाति दात्रेण, मेरुं गच्छति चेतसा "स्था०१ ठा०। करणं द्विधा अन्तः करणं बहिः करणं च / अन्तःकरणं मनो, बहिःकरणं पञ्चेन्द्रियाणि, षो०१५ विव० स्था०। आ० म० प्र०। प्रश्न० नं० आचाला “तदट्ठोवउत्ते तदप्पियकरणे" करणानि तत्साधकतमानि आवश्यकदेहरजोहरणमुखवस्त्रिकादानि, अनु०। आचा०। क्रियते कर्मक्षपणमनेति करणम्, विशे० सम्क्त्वाद्यनुगुणे विशुद्धरूपे जीवपरिणामविशेषे, आ०म०प्र० करणं अहापव्वत्तं,अपुवमनियट्टिमेव भव्वाणं। इयरेसिं पढम चिय, भण्ण्इ करणं ति परिणामो / / इह भव्यानां त्रीणि करणानि भवन्ति तद्यथा यथप्रवृत्तकरणम् अपूर्वकरणम् अनुवृत्तिकरणं चेति। तत्र येन अनादिसंसिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्तं क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते यथाप्रवृत्तं च तत्करणं च यथा प्रवृत्तकरणमेवमुत्तस्त्रापि करणशब्देन कर्मधारयः / अनादिकालात्कर्मलक्षपणप्रवृत्तोऽध्यवसायविशेषो यथाप्रवृत्तकरणमित्यर्थः / अप्राप्तपूर्वभपूर्वस्थितिघातरसघाताद्यपूर्वार्थनिवर्तकं वा अपूर्वनिवर्त्तनशीलं "निवत्ति" आसम्यग्दर्शनलाभान्न निर्तत इत्यर्थः / एतानि त्रीण्यपि यथोत्तरं विशुद्धविशुद्धतरविशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति इतरेषां त्वभव्यानां प्रथमेय यथाप्रवृत्तकरणं भवति नेतरे द्वेइतिएतेषांकरणानांमध्ये कस्यामवस्थायां किं भवतीत्याह। जा गंठी ता पढम, गंठि समइच्छिओ अपुटवं तु / अनिअट्टिकरणं पुण, सम्मत्तपुरक्खडे जीवे / / अनादिकालादारभ्य यावद्रन्थिस्थानं तावत्प्रथमं यथाप्रवृत्तकरण भवति कर्मक्षपणनिबन्धानस्याऽध्यवसायमात्रस्य सर्वदैव भावात् अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति ग्रन्थितुं समतिक्रामतो निदानस्यापूर्वकरणं भवति प्राक्तनाद्विशुद्धतराध्यवसायरूपेण तेनैव ग्रन्थेर्भे दादिति / अनिवृत्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमाभिमुखं यस्यासौ सम्यक्त्वपुरस्कृतोऽभिमुखसम्यक्त्व इत्यर्थः तत्रैवभूतेजीवे भवति तत एवातिशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभादिति गाथादशकार्थः,विशे० आ०म० प्र०ा कर्म०। पं० सं०। आचा० अष्ट। यो० वि० यथा प्रवृत्त्यपूर्वकरणानिवृत्तिकरणानां क्रमः उवसमसेणिशब्दे उक्तः) गंठिभेदशब्दे ग्रन्थिभेदप्रस्तावे एषां चर्चाऽभिधास्यते) नागरक्षादिप्रारम्भयन्त्रे, दश०६ अ०। क्रियत इति करणम् उत्तरगुणे, सूत्र०२ श्रु०१ अ० पिण्डविशुद्ध्यादौ, आव०३ अ०। पिंडविसोही समिई,५ मावण 12 पडिमाय 2 इंदियनिरो हो / पडिलेहण 25 गुत्तीओ३. अमिग्गहा / चेव करणं तु॥ वस्व 1 पात्र 2 वस 3 त्याहारशुद्धिलक्षणा चतुर्धा पिण्डविशुद्धिः, इरियासमिई 1 भासासमिई 2 एसणासमिई 3 आयाणभंममत्तनिक्खेवणासमिई 4 उच्चारपासवणखेलजल्लासिंधाणपरिट्ठावणिया समिई 5 इति समितिः। अनित्यता भावना 1 अशरणभावना 2 भयभावना 3 एकत्वभावना 4 अन्यत्वभावना 5 अशोचभावना 6 आश्रभावना 7 संवरभावना 8 निर्जराभावना धर्मस्वख्यात-ताभावना 10 लोकभावना 11 बोधिभावना 12 इति भावना। बारस भिक्खुपद्धमिमाओ पण्णत्ताओ तंजहा मासियभिक्खुपडिमा 1 दोमालिया 2 तिमासिया 3 चउमासिया 4 पंचमासिया 5 छमामासिया पडिमा 6 सत्तमासिया पडिमा 7 सत्तराइंदिया भिक्खुपडिमा 8 दोचा सत्तरइंदिया भिक्खुपडिमा 6 तचा सत्तराइंदिया भिक्खुपडिमा 10 अहोराइया भिक्षुपडिमा 11 एगराइया भिक्खुपडिमा 12 इति प्रतिमा। मनोज्ञामनोज्ञेषु शब्द 1 रूप 2 गन्ध 3 रस 4 स्पर्शे षु 5 / श्रोत्र 1 चक्षु 2 घ्राण 3 जिव्हा 4 त्वगिन्द्रिय 5 विषयीभूतेषु रागद्वेषवर्जनात्पञ्चधेन्द्रियनिरोधः /