SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ करण 370- अभिधानराजेन्द्रः - भाग 3 करण एएणं कमेणं भासाकरणे चउविहे, मणकरणे चउटिवहे, संप्रत्यष्टानामपि करणानां येऽध्यवसायास्तेषां कसायकरणे चउविहे, समुग्धायकरणे सत्तविहे, सण्णाकरणे परिमाणनिरूपणामार्थमाह - चउविहे, लेस्सकरणे छविहे, दिहिकरणे तिविहे, वेदकरणे थोवा कसायउदया, ठिइवधोदीकरणाय संकमणा। तिविहे पण्णते तंजहा इत्थिवेदक रणे पुरिसवेदकरणे उवसामणाइसु अज्झवसाया कमसो असंखगुणा // 307 / / णपुंसगवेदकरणे एए सव्वे णेरइयादिदंडगा जाव वेमाणिया स्थितिबन्धे उपलक्षणमेतत् अनूभागबन्धे वा ये प्रायोदीर्णास्ते जस्स जं अत्थितं तस्स सव्वं भाणियव्वं / कइविहे णं? भंते ! सर्वे स्तोकाः प्रकृतिप्रदेशबन्धोपयोगाद्भवतः इति ताविह न गृहोते पाणातिवायकरणे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते तंजहा अनुभागवन्धश्चोपलक्षणव्याख्यानात् गृहीतस्ततश्च स्थितिबन्धे एगिंदियपाणाइवायकरणे जाव पंचिंदियपाणाइवायकरणे एवं कपायोदयाः स्तोका इति / किमुक्तं भवति बन्धनकरणाध्यवसायाः णिरवसेसं जाव वेमाणिया कइविह णं भंते ! पोग्गले करणे सर्वस्तोकास्तेभ्य उदीरणाध्यवसाया असंख्येयगुणास्ततोऽपि पण्णत्ते गोयमा! पंचविहे पोग्गले करणे पण्णत्ते तं जहा वनकरणे संक्रमाध्यवसाया असंख्येयगुणाः संक्रमग्रहणेन चोद्वर्तनापवर्त्तने गंधकरणे रसकरणे फासकरणे संठाणकरणे वण्णकरणे णं गृहीतेद्रष्टव्ये / संक्रमभदत्वात्तयोः तत उपशान्तोपशमनाध्यवसाया मंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते तंजहा असंख्येयगुणास्ततोऽपि निधत्ताध्यवसाया असंख्येयगुणास्ततोऽपि कालवण्ण करणे जाव सुकिल्लवण्णकरणे एवं भेदो गंधकरणे निकाचनाध्यवसाया असंख्येयगुणाः इति श्रीमलयगिरिविरचिताया दुविहो रसकरणे पंचविहे फासकरणअट्ठविहे संठाणकरणेणं कर्मप्रकृतिटीकायां करणाष्टकं समाप्तम् तदेवमुक्तानि करणानि, भंते! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पण्णत्ते तंजहा क०प्र०१०८ पत्रापं० सं०।मल्लशास्त्रप्रसिद्ध अङ्गभङ्ग विशेषे, औ०। परिमंडलसंठाणकरणे जाव आयतसठाणकरणे सेवं मंते क्रियते येन तत्करणम्। मननादिक्रियासुप्रवर्त्तमानस्यात्मन उपकरणभूते भंतेत्ति / जाव विहरइ / दवे खेत्ते काल, भवे य भावे य तथा तथा परिणामवत्पुद्गलसंघाते, स्थान। सरीरकरणे य। इंदियकरणे भासा, मणे कसाए समुग्धाए|१|| तिविहे करणे पण्णत्ते तंजहा मणकरणे व यकरणे कायकरणे सण्णालेस्सादिट्ठी, वेएवाणाइवायकरणे या पोग्गलकरणे वण्णे, उवं रइयाणं विगलिंदियवजाणं जाव वेमाणियाणं // गंधरसफास संठाणे / 2 / एगूणवीसइमस्स णवमो उद्देसो मनस एव करणं मनःकरणमेवमितरे अपि एवमित्याद्यतिदेशसूत्रं पूर्ववदेव सम्मत्तो। (भ०) भावनीयमिति। अथवा योगप्रयोगकराशब्दानांमनःप्रभृतिकमभिधेयतया "कइविहेणमित्यादि" तत्र क्रियतेऽनेनेति करणं क्रियायाः साधकतमं योगकरणसूत्रेष्वभिहितमितिनार्थभेदो ऽन्वेषणीयस्त्रयाणामप्येषामेक कृतिर्वा करणं क्रियामात्रन अन्यस्मिन् व्याख्याने करणस्य निवृत्तेश्च न र्थतया आगमे बहुशःप्रवृत्तिदर्शनात् / तथाहि योगः पञ्चदशविधः भेदः स्यान्निवृत्तरपि क्रियारूपत्वान्नैवं करणमारम्भक्रियानिवृत्तिस्तु शतकादिषु, व्याख्यातः प्रज्ञापनायां त्वेवमेवायं प्रयोगशब्दनोक्तस्तथाहि "कतिविहे णं भंते ! पओगे पण्णत्ते गोयमा ! पण्णरसविहैत्यादि तथा कार्यस्य निष्पत्तिरिति (दव्वकरणेत्ति) द्रव्यरूपं करणं दात्रादि द्रव्यस्य आवश्यके अयमेव करणतयोक्तस्तथाहि“जुजकरणं तिविहं, वा कटादेद्रव्येण वा शलाकादिना, द्रव्ये वा पात्रादौ, करणं द्रव्यकरणं मणवइकाएयमसिं सचाइ। सट्ठाणे तेसि भेओ, चउचउहा सतहा चेव (खेत्तकरणंति) क्षेत्रमेव करणं क्षेत्रस्य वा शालिकक्षेत्रादेः करणं क्षेत्रेण वा त्ति” स्था०३ ठा० क्षेते वा करणं स्वाध्यायादेः क्षेत्रकरणं (कालकरणोत्ति) काल एव करणं कइविहे णं भंते ! करणे पण्णत्ते ? गोयमा ! चउविहे करणे कालस्य वाऽवसरादेः करणं कालेन काले वा करणं कालकरणं पण्णत्ते तंजहा मणकरणे वयकरणे कायकरणे कम्मकरणे / (भवकरणंति) भवो नारकादिः स एव करणं तस्य व तेन वा तस्मिन्दा नेरइया णं भंते ! कइविहे करणे पण्णत्ते गोयमा ! चउविहे करणम् एवं भावकरणमपि शेषं तु उद्देशकसमाप्तिं यावत्सुगममिति करणे पण्णत्ते तंजहा मणकरणे जाव कम्म करणे / एवं एकोनविंशति तमशते नवमः, भ०१६ श०६ उ०। निष्पादने, आसेवने, पंचिंदिआणं सवेसिंचउव्टिहे करणे पण्णत्ते एगिंदियाणं दुविहे आय०४ अ० संयमव्यापारे, ज्ञा०१ अगसमाचारणे, ध०२०। व्यापारे, कायकरणे य कम्मकरणे य / विगलिंदिआणं वइकरणे आच०१ श्रु०६ अ०१ उ०।अनुष्ठाने, स्था०३ ठा०४ उ०। प्रश्न०। विधाने, कायकरणे कम्मकरणे / नेरइआणं भंते ! किं करणओ असायं औला स्था। सूत्र०ा “करणतिगं" करणत्रिकं करणकारणानुमोदना रूपम् वेयणं वेदंति अकरणओ असायं वेयणं वेदंति ? गोयमा ! व्य०१० उ०। तिविहंकरणं कृतं कारितमनुमोदितं च, नि० चू०१९ उ०) नेरइया णं करणओ असायं वेयणं वेदंति णो अकरणओ असायं उपाये, “एतो आउट्ठिओ, वोच्छं जहक्कमेण सूरस्स। चंदस्सयलहुकरणं वेयणं वेदंति? से केणतुणं ? गोयमा! नेरइयाणं चउविहे करणे जह दि8 पुथ्वसूरीहिं" लघुकरणं लघूपायम, ज्यो०१२ पाहु०॥ पण्णत्ते तंजहा मकरणे वय (इ) करणे कायकरणे कम्मकरणे। जीववीर्यविशेषे, कर्मणामष्टौ करणानि “वंधण 1 संकमणु.२ट्टणाय 3 इचेतेणंचउटिवहेणं असुभेणं करणेणं ननेरइया करणओ असायं अववट्टणा 4 उदीरणया 5 / उवसाममणा 6 निहत्ती,७ निकयणा 8 चेति वेयणं वेदंति णो अकरणओ। से तेणद्वेणं / असुरमुमाराणं किं करणाई क०प्र०१ क०) (बन्धनादिकरणानां व्याख्या वंधाइशब्देषु) / करणओ अकरणओ ? गोयमा ! करणओ णो अकर
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy