________________ करण 366 - अभिधानराजेन्द्रः - भाग 3 करण (वण्णा इत्यादि) वर्णादिका इति रूपरसगन्धस्पर्शास्ते यदा परेषामपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विनसाकारणम्। ते च मेलकाः स्थिरा असंख्येयकालावस्थायिनोऽस्थिराश्च क्षणावस्थायिनः संध्यारागार्मेन्द्रधनुरादयो भवन्ति / तथा छायात्वेनातपत्वेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणम्। स्तनप्रच्यवनानन्तरं दूग्धादेश्च प्रतिक्षणं कठिनाम्लादिभावेन गमनमिति // 15 // सांप्रतं श्रुतज्ञानमधिकृत्य मूलकरणाऽभिधित्सयाऽऽह - मूलकरणं पुण सुते, तिविहे जो सुभासुभज्झाणे। ससमयसुएण पगयं, अज्झवसाणे य सुहेणं / / 15 / / (मूनेत्यादि) श्रुते पुनः श्रुतग्रन्थो मूलकरणमिदं त्रिविधे योगे मनोवाक्वायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते / तत्र लोकोत्तरैः शूभाशुभध्यानावस्थितन्थरचना विधीयते लोके त्वशुभध्यानाश्रितैर्ग्रन्थग्रन्थनं क्रियत इति लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात् कर्तुरशुभध्यायित्वमयसेयम् इह तु सूत्रकारस्य तावत्स्वसमयेन शुमाध्यवसायेन च प्रकृतं यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गी कृतमिति / / 16 / / तेषां च गन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तदर्शयितुकामो नियुक्तिकृदाह। ठिइअणुभावे बंधणं-निकायणनिहत्तदीहहस्सेसु / संकडउदीरणाए, उदये वेदे उवसमे य॥१७॥ "ठिइ इत्यादि तत्रकर्मस्थितिं प्रति अजघन्योत्कृष्टस्थितिभिर्गण-धरैः सूत्रमिदं कृतामिति। तथाऽनुभवो विपाकस्तदपेक्षया मन्दानुभावैस्तथा बन्धमङ्गीकृत्त्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा बध्नद्भिस्तथाऽनिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भितथा दीर्घस्थितिकाः प्रकृतीलघीयसीर्जनयद्भितथोत्तरप्रकृतीबध्यमानासु संक्रामयद्भितथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्थस्तु सातासातायूंष्यनुदीरयद्विस्मथा मनुष्यगतिपञ्चेन्दियजात्यौदारिक शरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैस्तथा वेदमङ्गीकृत्य पुंवेदे सति तथा (उवसमेत्ति) सूचनात्सूत्रमिति क्षायोपशमिकाभावे वर्तमानैर्गणधारिभिरिदं सूत्रकृतागग्रथितमिति // 17 // साम्प्रतं स्वमनीषिकापरिहारद्वारेण करणप्रकार मभिधातुकाम आहसोऊण जिणवरमतं, गणहारी काउ तक्खओवसमं / अज्झव साणेण कयं, सूत्तमिणं तेण सूयगमं // 18|| "सोऊणेत्यादि" श्रुत्वा निशम्य जिनवराणां तीर्थकराणां मतभिप्राय मातृकादिपदं गणधरैर्गातमादिभिः कृत्वा तत्र ग्रन्थरचने क्षयोपशमं तत्प्रतिबद्ध कर्म क्षयोपशमाहत्तावधानैरितिभावः। शुभध्यवसाये च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति // 18 // इदानी कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषितं कुत्र वा गणधरैर्लब्धमित्येतदाह - वइजोगेण पभासिय-मणेगजोगंधराण साहूणं / तो वयजोगेण कयं जीवस्स समावियगुणेण ||19|| “व इजोगेणेत्यादि" तत्र तीर्थकृद्भिः क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षे ण भाषितः प्रभाषितो गणधराणां ते च न प्राकृतपुरुषकल्पाः किं त्यनेकयोगधराः / तत्र योगः क्षीराश्र वादिलब्धिकलापसंबन्णस्तं धारयन्तीत्येनकेयोगधरास्तेषां प्रभाषितमिति सूत्रकृताङ्गाऽपेक्षया नपुंसकता / साधवश्चात्र गणधरा एव गृह्यन्ते तदुद्देशेनैव भगवतामर्थप्रमाषणादिति / ततोऽथ निशम्य गणधरैरपि वाग्योगेनैव कृतं तच्च जीवस्य स्वभाविकेन गुणेनेति। स्वस्मिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः प्राकृतभाषयेत्युक्तं भवति न पुनः संस्कृतया ललिट्शप्प्रकुतिप्रत्य-यादिविकारविकल्पनानिष्पन्नयेति // 16 // पुनरन्था सूत्रकृद् निरुक्तमाहअक्खरगुणमतिसंघायणाए कम्मपरिसाडनाए य। तदुभयजोगेण कयं, सुत्तमिणं तेण सुत्तगडं // 20 // (अक्खरेत्यादि)अक्षराणि अकारादीनि तेषां गुणोऽनन्तरगमपर्यायत्वमुच्चारणं वाऽन्यथाऽर्थस्य प्रतिपादयितुमशक्यत्वात् मतेर्मतिज्ञानस्य संटना अक्षरगुणेन मतिसं घटना भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः / अक्षरगुणस्य वा मत्या बुध्या संघटना रचनेति यावत् तयाऽक्षरगुणमतिसंघटनया। तथा कर्मणां ज्ञानावरणादीनां परिशाटना जीवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया सूत्रकृताङ्गं कृतकमिति संबन्धः / तथाहि यथा यथा गणधराः सूत्रकरणायोद्यमं कुर्वन्ति तथा तथा कर्मपरिशाटना यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति एतदेव गाथापश्चाद्धे न दर्शयति (तदुभयोगेनेति) अक्षरगुणमति संघटनायोगेन कर्मपरिशाटनायोगेन च यदिवा वाग्योगेन मनोयोगेन च कृतमिदं सूत्रं तेन सूत्रकृतमिति, सूत्र०१ श्रु०१ अ०। इह “करणेभएयते” इत्यादिगाथायाः समनन्तरं "नातं ठवणादविए" इत्यादिका वयो गाथा नियुक्तौ दृश्यन्ते ताश्च भाष्यकारेण प्रक्षेपरूपत्वादिना केनापि कारणेन प्रायो न लिखिताः केवलं तदर्थ एव भाष्यगाथाभिलिखितस्तदत्र कारणं स्वधियाऽभ्यूह्यमिति तदेवं व्याख्यातं “करणे भएअ अंते" इत्यादिगाथायाः करणलक्षणम् / करणं चेह सामायिकस्यैव प्रस्तुतं करोमि भदन्त ! सामायिक मिति संबन्धादतस्तदेवं सामायिककरणमप्युत्पन्नविनेयवर्गव्युत्पादनार्थ सप्तभिरनुयोगद्वारैः। कृता विशे०६७२ पत्र०। (कृतादिभिः पुनर्निरूपणं सामाइकशब्दे कारयिष्यते) इदाणिं करणं कति विहं ति (दाएं) आयदियस्य चउव्विहं तंजधा उद्देसणाकरणं वायणाकरणं समुद्देसणाकरणं अण्णुण्णाकरणं सिसे विहु उद्दिसिज्जमाणकरणं चइज्जमाणकरणं अणुण्णविजमाणकरणं दारम्॥ दण्डकःकई विहाणं ? भंते ! करणे पण्णत्ते गोयमा ! पंचविहे करणे पण्णत्ते तं जहा दध्वकरणे खेत्तकरणे कालकरणे भावकरणे णेरइयाणं भंते ! कइविहे करणे पण्णत्ते गोयमा पंचविहे करणे पण्णत्ते तंजहा दव्वकरणे भावकरणे एवं जाव वेमाणिया / कइविहाणं? भंते ! सरीरकरणे पण्णत्ते गोयमा ! पंचविहे सरीरकरणे पण्णत्ते तंजहा ओरालियसरीरकरणे जाव कम्मा सरीरकरणे एवं जाव वेमाणिया जस्स जइ सरीरराणि कइविहेणं भंते ! इंदियकरणे पण्णत्ते गोयमा ! पंचविहे पण्णते तंजहा सोइंदियरकरणे जाव फासिंदियक रणे एवं जाव वेमाणिया जस्स जइ इंदियाइं एवं