________________ कयवयकम्म 356 - अभिधानराजेन्द्रः - भाग 3 कर ज्युत्ता। कयवयकम्मो चउहा, भावत्थो तस्सिमो होइ।३।। कया अव्य० (कदा) कस्मिन् काले, "कया णं अहं अप्पं वा बहु, वा" तत्र तेषु षट्सु लिङ्गेषु मध्ये कृतव्रतकर्मा चतुर्दा चतुर्भेदो भवतीति स्था०३ठा०४ उ01 संबन्धः / तानेव भेदनाह / आकर्णनं श्रवण्णं 1 ज्ञानमवबोधः 2 ग्रहणं कयाइ अव्य०कदाचित् कदाचनार्थे, सूत्र०१ श्रु०१ अ०३ उ० "नट्टेसि प्रतिपत्तिः 3 प्रतिसेवनं सम्यक् पालनम् 4 ततो द्वन्द्वस्तेषु व्रतानामिति कयाइत्ति" कदाचिदिति वितर्कार्थः / अहमेवं मन्ये पदुत नष्टस्त्वतसीति प्रक्रमाद्गम्यतेउद्युक्त उद्यमवान् भावार्थः पदंतस्यचतुर्विधस्याप्ययमासन्नं भ०१५ श०१ उ०। कदाचनदयोऽप्यत्र वाचा भणिष्यमाणो भवतीति 13 ध० 2056 प०॥धा (आकण्ण्नादिशब्देषु कयाकय त्रि० (कृताकृत) कृतश्चासावकृतश्च कृताकृतः मयूरव्ययकादय तद्वाख्या) इति समासः / नैगमनयमतेन कृते शेषणामकृते, आ०म०वि०। कयवर पुं० (कचवर) अवकरे, ज्ञा.७ अाग्लेक्ष्णतृणधूल्यादिपुञ्जरूपे किञ्चित्कृते किञ्चिदकृते च कृतं कायं च अकृतं कारणं च समा० 0 / (रा०। आचा०) गुहमले, आय०१ अ० "बहुझुसिरदव्व संकरो कयवरो कार्यकारिणयोः,क्तेन नविशिष्टेना ऽन"To1 कृते अकृते च। भावं, भण्णति" नि० चू०७ उ० क्त. करणाकरणयोः, न द्वि० वाचा कयवरणिस्सिय पुं० (कचवरनिश्रित) -यत्र तुणधूलिसमुदायस्त- कयागम वि० (कृतागम) कृतपरिज्ञाने, व्य०१ उ०। कृत आगमो येन निश्रितः कृमिकीटपतङ्गादौ जीवभेदे, आचा०१ श्रव१ अ०४ उ० | आगमकर्तरि, वाच०। कयवरोज्झिया स्त्री०(कचवरोज्झिका) अवकरशोधिकायाम्, ज्ञा०७ / कयाभरण न० (कचाभरण) केशाभरणे, औ०। अ० गृहदास्याम्, वाचा कर-धा०(कृ) तना० उभ० सक० अनिट् / ऋवर्णस्यारः 8144234 कयविकय पुं० (क्रयविक्रय) मूल्येन वस्तुनो ग्रहणग्राहणयोःग०। अत्यन्तस्य अरादेशः करइ-करोति, प्राण जत्थ य मुणिणो यिवि कयविक्कयाई कुव्वंति संजमब्मट्ठा। कर पुं०-वर्षों पले, रश्मौ, कीर्यते विक्षिप्यते कृ करणे अप पाणी, तं गच्छं गुणसायर ! विसं वदूरं परिहरिज्जा॥ हस्तिशुण्डे च। तयोर्जलादिक्षेपसाधनत्वात्तथात्वम् कर्मणि अप किरणे, यत्र गणे मुनयो द्रव्यसाधवः क्रय मूल्येन वस्त्रपात्रौषधशिष्यादि ग्रहणं मेदि० वाच०। जं० "तुसारगंधारपीवरकरः" ज्ञा०१६ अ० to: विक्रयं च मूल्येनान्येषां वस्त्रपात्रादिकार्याणां कुर्वन्ति च शब्दादन्यैः गवादीनां प्रतिवर्षे राजदये द्रव्ये ज्ञा०१ अ०। कल्पका राजदेयभागे, प्रय०२ कारियन्ति अनुमोदयन्ति वा किं भूता मुनयः संयमभ्रष्टाः द्वा०पिंग हेत्वादौ-कर्मोपपदे-कृ-कर्त्तरि, अट्तत्कर्मकारके, त्रिव्यथा दूरीकृतचारित्रगुणाः गुणसागरेति गोतमामन्त्रणं तं गच्छं विषमिव श्रेयस्करः इत्यादि वाचा हालाहलमिव दूरतः परिहरेत् सन्मुनिः। अत्र विषयोपमा देशसाम्ये यतो अस्य निक्षेपः। विषादेकमरणं भवति संयमभ्रष्टगच्छात्वेनन्तानिजन्ममरणानि भवन्तीति नामकरो ठवणकरो, दव्वकरो खेत्तकालभावकरो। गाथाछन्दः ग०२ अधि०। एसो खलु निक्खेवो, करणस्स उ छव्विहो होइ / / कयविक्कय (यंझा) ज्झाण न०( क्रयविक्रयध्यान) क्रयणं क्रयो नामकरः स्थापनाकरः "खेत्तकालभावकरो" इति कारशब्दःलाभार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणं विक्रयण विक्र यः प्रत्येकमभिसंबध्यते क्षेत्रकरः कालकरो भावकरः / एष खलु करणं बहुमूल्येनाल्पमूल्यवस्तुग्रहणम्। क्रयश्च विक्रयश्च क्रयविक्रयौ तयोनि करस्तस्य निक्षेपः पह्निधो भवति। तत्र नामस्थापने क्षुण्णत्वादनादृत्य लोहमूल्येन स्वर्णकुशग्राहिलोभनन्दस्येव ध्यानभेदे, आतु। द्रव्यकरमभिधित्सुराह। कयविक्क यसण्णि हिउवरय त्रि० (क्र यविक्र यसन्निनध्युपरत) क्रयविक्र यसन्निधिभ्यः उपरतो विरतः द्रव्यभावभेदभिन्नक्रय-- गोमहिसुट्टपसूणं, छगंलीणं पि य करा मुणेयव्वा / विक्रयपर्युषितस्थापनेभ्यो निवृत्ते, दश०१ अ०॥ तत्तो य तणपलाले, भुसकट्टिगारकरमेव / / कयविहंग त्रि०(कृतविभङ्ग) कृता विहिता वृकादिरेव (विहंगत्ति) विभागा सीउंदरजंघाए, बलिवद्धकरे घडे य वम्मे य। यस्य। खण्डशः कृते, प्रश्न०आश्र०३ द्वा०। वोल्लगकारभणिए, अट्ठारसमाकरुप्पत्ती॥ कयविहव त्रि०(कृतविभव) कृतसफलसंपदि, ज्ञा०१ अ०। गोमहिषोष्ट्रपशूनां छगलीनामपि च करा ज्ञातव्याः। तत्र गोकरयाचनं कयवीरिय पुं० (कृ तवीर्य) कार्तवीर्यार्जुनपितरि, यो हि यथा एतावतीषु गोषु विक्रीतास्वेका गौतव्येति। यदिवा गोविक्रयस्वरूप स्वभार्यव्यतिकरे यमदग्निना विनाशितः / सूत्र०१ श्रु०८ अ०॥ रूपकयाचनं गोकरः।१। एवं महिषकरः। 2 उष्ट्रकरः 3 पशुकरः 4 छगली वीर्यान्विते, त्रि० वाचा उरभ्रा तत्करः छगलीकरः 5 ततस्तृणविषयः करस्तृणकरः 6 पलालकरः कयवीरियायार त्रि०(कृतवीर्याचार) विहितस्वशक्तिव्यापारे, पंचा०४ 7 तथा बुसकरः 8 काष्ठकरः 6 अङ्गारकरः 10 सीता लागलपद्धतिः विव० तामाश्रित्य करो भागोधान्ययाचनं सीताकरः 11 उम्बरो देहली तद्विषयः कयवेयद्दिय न०(कृतवितर्दिक) रचितवेदिके, ज्ञा०१ अ०। औ०। करो रूपकयाचनं उम्बरकर 12 एवं जगाकरः 13 वलीवर्दकरः 14 कयध्वय पुं०पी० (कृतव्रत) उपस्थापिते "गवेसऊमावकयव्वया जे सव्वे" घटकरः 15 कर्मकरः 16 बुल्लगो भोजनं तदेव करः बुल्लगकरः सचार्य व्य०४ उ01 ग्रामेषु पंच कुलादीनधिकृत्य प्रसिद्ध एव 17 अष्टादश करस्योत्पत्तिः कयसपरिय त्रि० (कृतसपर्य्य) कृता कर्तुमारब्धा सपा सेवाविधिर्यस्ते स्वकल्पनाशिल्पनिर्मिता पूर्वोक्तसप्तदशकरव्यतिरिक्तः स्वेच्छया कृतसपाः / सेवितुं प्रवृत्तेषु, स्था०। कल्पितोऽष्टादशः करः स चौत्तिक इति प्रसिद्धः / उक्तो द्रय्यकरः।