SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ कर 357- अभिधानराजेन्द्रः - भाग 3 करकंडु संप्रति क्षोत्रकरादीनभिधित्सुराहखेत्तम्मि जम्मि खेत्तो, काले जो जम्मि होइ कालम्मि। दुविहो य होइ भावे, पसत्थो तह अप्पसत्थो य / / यो यस्मिन् क्षेत्रे शुल्कादिरूपो विचित्रः करः स क्षेत्रे क्षेत्रविषय करः / तथा यो यस्मिन् काले भवति तुटिकादानादिरूपः करः स काले कालकरः / द्विविधश्च भवति भावे भावकरः / द्वैविध्यमेव दर्शयति प्रशस्तस्तथा अप्रशस्तश्च / तत्र प्रशस्तपर्यागते प्रशस्ताद्भाव इति आदावप्रशस्तमेवाभिधित्सुराहकलहकरो ममरकरो, असमाहिकारो अनिव्वुइकरो य। एसो उ अप्पसत्थो, एवमाई मुणयध्वो / / आह उक्तप्रयोजनसद्भावादुद्देशेऽप्ययमेवादावप्रशस्तः कस्मानोपन्यस्तः उच्यते इह समुत्क्षुण्णः प्रशस्त एव भाव आसेवनायोग्यो नेतर इति ख्यापनार्थमादौ प्रशस्त उक्त इत्यदोषः / तत्र कल होवाचिकं भण्डनं तत्करणशीलः प्रशस्तक्रोधाद्यौदयिकभाववशतः कलहकरः / कायवाड्यनोभिर्विचित्रं ताडनं डमरं तत्करणशीलो डमरकरः / तथा समाधानं समाधिः स्वस्थ्यं न समाधिरसमाधिरस्वास्थ्यनिबंधना सा सा कायादिचेष्टातत्करणशीलोऽसमाधिकारः निर्वृतिः सुखमनिर्वृतिः पीडा तत्करणरशीलोऽसमाधिकारः एष तुशब्दस्यायधारणार्थत्वादेष एव जात्यपेक्षया न तुव्यक्त्पेक्षया एवमादिय॑क्त्यपेक्षयाऽन्यः प्रशस्तो भावकरो क्षातव्यः। संप्रति प्रशस्तं भावकरमभिधित्सुराहअत्यकरो य हितकरो, गुणकरो कित्तिकरो जसकरोय। अभयकरनिव्वुइकरो, कुलकरतिशंकरंतकरो / / इह अर्थो नाम विद्यापूर्वधनार्जनं शुभमर्थइति स च प्रशस्त / विचित्रकर्मक्षयोपशमाविर्भावतस्तत्करणशीलोऽर्थकरः / एव हितादिष्वपि भावनीयं नवरं हितं परिणामपथ्यं यत्किञ्चित्कुश-लानुबन्धि, कीर्तिनिपुण्यफला, गुणा ज्ञानदयः, यशः पराक्रम कृतं पराक्रमसमुत्थः साधुवाद इति भाव" / अभयादयः प्रकटार्था / नयरमंतकर इत्यत्रान्तः कर्मणां तत्फलभूतस्य वा संसारस्य परिग्रह्यते / उक्तो भावकरः आ०म०हिला आ०चूला वाचा करंजपुं० (करञ्ज) कं शिरः जलं वा रञ्जयति अण् नक्तमाल, प्रज्ञा०१ पद। “करञ्जो नक्तमालश्च, करजश्चिरविल्वकः। घृतपूर्णकरञ्जोऽन्यः, प्रकीर्यः पूतिकोऽपि च / / स चोक्तः पूतिकरजः, सोमवल्कश्च स स्मृतः। करञ्जः कटुकस्तीक्ष्णो, वीर्योष्णो योनिदोषहत्।।कुष्ठोदावर्तगुल्मार्शव्रणकृमिकफापहः" / उदकीय॑पर्याये तु स्त्रीत्वमपि गौरा० ङीष् / तत्तैलगुणाश्च “करञ्जतैलं सुस्निग्धं, वातहत् स्थिदीप्तिकृत् / / नेत्रामयवातरोगःकुष्ठकण्डू विशूचिकाः नाशयेत् तीक्ष्णमुष्णं च, लेफ्नाचर्मदोषहृत्। राजानि वाच) आचा०। स्वार्थ कन् करञ्जकोऽप्यत्र पुं० वाच० करंड पुं०-वंशो, पिट्ठकण्डयाणं अणु०। करंमडग पुं०(करण्डक)करण्ड-स्वार्थे कन् / वंशके, तं० / वस्त्रा भरणादिस्थाने, समुद्रे, स्था०४ ठा०४ उ०ा नि००। (स्वपाक वेश्यागृहपतिराजकरण्डकव्याख्या आयरियशब्दे कृता)। करंब पुं (करम्ब) दधियुक्तफरनिष्पन्ने दधिविषये विकृतिगते, प्रव०४ द्वा०ा ध०॥ करकंडु पुं०(करकण्मु) स्वनामख्याते प्रत्येकबुद्धे, करकण्डूकलिंगेसु" श्रीवासुपूज्यलिनपतिकल्याणकपञ्चकास्तेष्वयं प्रथमस्तचरित्रमेवं विनष्ट पापायां चम्पायां नगर्या दधिवाहननामा नुपोऽभृत् तस्य चेटकमहाराजपुत्री पद्मावती प्रिया जाता साऽन्यदा गर्भिणी बभूव गर्भानुभावेन च तस्या ईदृषं दोहदमुत्पन्नं अहं पुंवेपधरा भर्ना धुतातपत्रा गजाग्रभागारूढाः आगमे संचरामि लज्जया इदं दोहदं भूपतेः पुरो वक्तुं शक्ता सर कृशाङ्गा बभूव। राज्ञाऽन्यदा मस्याः कुशाङ्गकारणं पृष्टम् / अतिनिर्बन्धेन सा स्वदोहनं कथयामास राजा अत्यन्तं तुष्टस्तां पट्टहस्ति स्कन्धे समारोप्य स्वयं तच्छिरसिछत्रंधृतवान् तादृश एव राजा गजाम्ढो राज्ञी पञ्चाद्भागे स्थितो वने ययौ / तस्मिन्समये तत्र जलदारम्भो बभूव तत्र सल्लकीप्रमुखविविधवृक्षपुष्पगन्धैर्जल सिक्तमुद्गन्धैश्च विहलीभूतः सकरी मदोन्मत्तः स्ववासभूमिं स्मरन् अटवीं प्रति अधावत्। अश्यवारैः पदातिभिश्वासौ नस्पृष्टः तेन गजेन गर्भान्वितया कदलीकोमलशरीरया राइया सार्घ स राजा महाटव्यां नीतः। समविषमोन्नतदूरासन्नाननेकभावान् पश्यन् भूपतिर्वटमेकमायातं दृष्ट्वा भार्या प्रतीदमवदत् हे भद्रे पुरःस्थस्यास्य वटस्य शाखामेकामवलम्बेथास्त्वमहप्ये कां शाखामाश्रयिष्यामि गजस्तु एवमेव यातु एवमुक्त्वा राजा वटशाखायां लनः राज्ञीतुभयव्यग्रा वटावलंब कर्तुमक्षमा हस्तिनाऽग्रतो नीता। राजा तु वटादुत्तीर्य शनैः शनैः मिलितसैन्यः पत्नीविरहदुःखितश्चम्पायां प्रविष्टः / राज्ञी दुष्टन तेन हस्तिना महतीमटवीं नीता तृषाकुलः सहस्ती चतुर्दिक्षु पानीयं पश्यन् एकं सरो दृष्ट्वा तत्पाल्यामवतीर्य यावदधः पतति तावत्सा राज्ञी वृक्षावलम्बेन तत्स्कन्धादुत्ततार गजस्तु ग्रीष्मतापितः सरोऽन्तर्विवेश / राज्ञी कान्तारं दृष्ट्वा भृशम्भीता सती मनसि एवं चिन्तयामास / क्व च तन्नगरं क्व च सा श्रीक्वतन्मन्दिरं वसा सुखशय्या दुष्कर्मणां विपाकात् सर्वं मे गतम्। अथवाऽत्र वने विचित्रस्वापदैश्चेत्प्रमादवशगाया मम मृत्युभविष्यति तदा ममदुर्गतिरेवेति मत्वाऽप्रमत्ता सती आराधनां व्यधात्। सुकृतानि अनुमोद्य सर्वजीवेषु क्षमां कृत्वा चानशन साकारं प्रपेदे नमस्कारं ध्यायन्ती तत उत्थाय सा एकया दिशा गच्छन्ती पुरस्तादेकं तापसंददर्श। तापसेनेयमेवं पृष्टा वत्से ! त्वं कस्य पुत्री कस्य प्रिया आकृत्यैव त्वं मया भुरिभाग्या ज्ञाता इयं का तवायस्था कथय वयं अभयाः शमिनः स्मः। सा राज्ञी तापसं निर्विकारं निर्मलकरं ज्ञात्वा स्ववृत्तान्तं शकलं जगौ। एतस्याः राइयाः पितुश्चेटकराजस्य मित्रेण तेन तापसेन उक्तं वत्से ! त्वया नातः परं चिन्ता कार्या अयम्भवः सर्वविपदामास्पदं सर्ववस्तूनामनित्यता चिन्तनीया एवं प्रतिबोध्य सा राज्ञी तेन तापसेन स्वाश्रमं नीता / तस्याः प्राणाशा फलाः कारिता / अथ स्वदेशसीमि तां नीत्वा स तापस एवं जगाद हेपुत्रि ! अतः परं हलकृष्टा सावद्या धरा वर्तते सा मुनिभिर्नोल्लच्या ततोऽहं पश्चाद्वलामि अयं मार्गो दन्तपुरस्य वर्तते तत्र दन्तवक्रनामा राजा वर्त्तते इतः सुसार्थेन त्वं पुरे गच्छ। एवं निगद्य स तापसः स्वाश्रमंजमाग राज्ञी तु पुरान्तः साध्व्युपाश्रये जगाम साध्य्या पृष्टे त या सकलोऽपिववृत्तान्तः कथितः साध्वी तस्या एवमुपदेशं ददौ अस्मिन् वने दुःखागारे संसारे सुखाभास एव सर्वेषां सर्याऽपि भवनिस्तारो भवद्भिस्त्याज्य एव साध्वी वचसा वैराग्यं गता सा तदैव दीक्षां जग्राह स्वव्रतविघ्नभिया सती सन्तमपि गर्भन जगौ। कालान्तरे तस्या उदरवृद्धौ साध्व्या पृष्ट किमेतत्तयेति तयोक्तं मम पूर्वावस्थासम्भवो गर्भो वर्त
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy