SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ कयपडिकइ 355 - अभिधानराजेन्द्रः - भाग 3 कयवयकम्म पपरिहारी विणयशब्दे वक्ष्यति) उपकृते सति प्रत्युपकारे च"कयपडिकइं / उ०ा आव०ा देवे च "मंदरस्स पुरच्छिमेणं सीयाए महाणईए उत्तरेणं अट्ठ एसंते गुणो दीवेज कृततप्रतिकृतये इति एके” नैकस्योपकृतं गुणा दीहवेयड्डा अट्ठ तमिस्सगुहाओ अट्ठ कयमालगा देवा" स्था००८ ठा० वोत्कीर्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्तयतीत्यर्थः / आ०म०प्र०। स्था०४ ठा०४ उ० कयमोहत्थवेफल्म त्रि०(कृतमोहास्त्रवैफल्य) कृतं मोहस्य अस्त्रस्य कयपडिकइया स्त्री० (कृतिप्रडिकृतिता) कृते भक्तादिनोपचारे प्रसन्ना वैफल्यं निष्फलत्वं येन / मोहरूपास्त्रस्य विदारणेन निष्फलताऽपादके गुरवः प्रतिकृति प्रत्युपकारं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं | "कृतमोहास्ववैफल्यं, ज्ञानचम विभर्ति यः क्व भीस्तस्य क्व वा भङ्गः, प्रति यतितव्यमित्येवं रूपे लोकोपचारविनये, स्था०७ ठा०। कर्मसङ्गरकेलिषु अष्ट०१४ अ०। कयपडिकयय त्रि० (कृतप्रतिकृते) कृते उपकृते प्रतिकृतं प्रत्युपकारः कयर त्रि० (कतर)किम् डतर द्वयोर्मध्ये जात्यादिभिर्निर्धारणार्थ तद्यस्यास्तीतिसकृतप्रतिकृतिकः / कृतप्रत्युपकर्तरि, स्था०४ ठा०४ उ०। प्रश्नविषये, वाचा किम्भूते “कयरे मग्गे अक्खाए माहणेणं मइमया"सूत्र०१ कयपडिकिरिया स्त्री० (कृतप्रतिक्रिया) अध्यापितोऽहमनेनेति बुद्ध्या श्रु०११अ० "कयरे जेते सोपरिया मच्छवधा" प्रश्न आश्र०१ द्वा०। भक्तादिदाने, गा०१ अधि०। कदरपुं-कंजलं दृणाति दृअच् श्रवेतखदिरे, तस्य सेवनात् मुखस्थितस्य कयपवयणप्पणाम त्रि० (कृतप्रवचनप्रणाम)कृतो विहितः प्रवचनधब्दे | श्लेष्मणा संहतरूपजलस्य दारणात् वाचा दर्शयिष्यमाणार्थस्य प्रवचनस्य प्रणामो येन स कृतप्रवचनप्रणामः। | कयरिवुफला स्त्री० कचरिपुफला-कचस्य रिपुः फलमस्य शटीवृक्षे, नमस्कृतप्रवचने “कयपवयणप्पणामो वोच्छं चरणगुणसंगहं सयलं" | राजनि वाचा विशे० "क यपवयणप्पणामो वुच्छं पच्छित्तदाणसंखेवं" जीता कयल पुं०(कदल) वृषा कला रम्भावृक्षे, मेदि० वाच०। कदलीफले, (इत्युभयत्र कयपवयणेत्युक्त्या उभयोरपि विशेषावश्यकजीतयो- न। वृ०१ उ०। डिम्बिकायाम, शाल्मलिवृक्षे च स्त्री० मेदि०। र्भाष्यकृदेकएव जिनभद्रगणिक्षमाश्रमणः स्यशैली सूचितवान्)। अजादेराकृतिगणत्वात् टाप् वाचा कयपुण्ण त्रि० (कृतपुण्य) जन्मान्तरोपात्तसुकृते, ज्ञा०१ अ०॥ कयलक्खण त्रि० (कृतलक्षण) कृतानि सार्थकानिलक्षणानि देहचिह्नानि उपार्जितशुभकर्मणि, पंचा०६ विव०। नि०ा पायसदानेन देवलोकं गत्वा येन स कृतलक्षणः / भ०६ श०३३ उ०। कृतफल-वच्छरीररलक्षणे, च्युते राजगृहे नगरे धनवहस्य श्रेष्ठिनः पुत्रे, (सामइयशब्दे दानेन ज्ञा०१ अ० भ०ा निका तल्लाभेऽस्य वक्तव्यता वक्ष्यते) कयलिघरग न०(कदलीगृहक) कदलीमयगृहे, जी०३ प्रति०२ उ०। ज्ञा कयपव्वव त्रि० (कृतपूर्व) पूर्वकृते, सूत्र०१ श्रु०१५ अग कयलिसमागम पुं० (कदलीसमागम) स्वनामख्याते ग्रामभेदे यत्र कयवलिकम्म त्रि० (कृतवलिकर्मन्) कृतं निष्पादितं स्नानानन्तरं / मङ्ख लिसुतस्य गोशालस्य दधिसम्मिश्रक्रूरं भोजनमभूत् आ०म०द्वि०। बलिकर्म स्वगृहे देवतानां पूजा येन स कृतबलिकर्मा। तं०२६ प० भ०) आ० चू०। देवतानां विहितबलिविधाने, विशे०। कयली स्वी० (कदली) काय जलाय दल्यते तत्त्वगादौ जलबाहुल्यात् कयभूमिकम्मंत न० (कृतभूतिकर्मान्त) कृतं भूमिकर्म छगणलेपना- गौरा गीष् रम्भावृक्षे, अमरः वाच०। वलयानि केतकीकदल्यादीनि दिकौन्तेषु प्रान्तप्रदेशेषु येषां तानि कृतभूमिकान्तानि / आचा०१ श्रु०१ अ०२ उ०। ज्ञा०। वैजयन्त्याम, कदल्याकारवस्त्रछगणलेपादिना संस्कृतप्रान्तेषु “बलयाणि पडिसाडिमभुंजतगा य रूपत्वात्तथात्वम्। हस्तिपताकाम्म्, हारा०ा मृगभेदे च वाच०। कयभूमिकम्मंता" वृ०२ उ०। कयलीखंभ पुं (कदलीस्मम्भ) कदलीवृक्षे "कयलीखंभातिरेग कयमंगला स्त्री० (कृतमङ्गला) स्वनामख्यातपुयाम् "कयमंगलापुरीए, संठियणिवध सुकु मालमउयकोमल अइविमल समसं हत धणसिट्ठिसुया उबालविहवासी। जयसुंदरीति तीसे, भत्तिजुया भायरा सुजायवट्टपीवरनिरंतरोरू" कदलीस्तम्भाभ्यामतिरेकेणाति-शायितया पुच" संथा। संस्थितं संस्थानं यतोस्तौ कदलीस्तम्भातिरेक-संस्थितौ निव्रणौ कयमालपुं० (कृतमाल) कृताभालाऽस्य आरग्वधे, कर्णिकारे च। अमरः / विस्फोटिकादिकृतक्षतरहितौ सुकुमाराव कर्कशौ मृदू अकाठिनौ कोमली वाचा यक्षे,जं / मालां कृतवति,त्रि०वाच०। दृष्टिसुभगौ अतिविमलौ सर्वथा स्वभाविकागन्तुकमललेशेनाकयमालय पुं० (कृतमालक) भरते वर्षे, दीर्घवैता- व्यसत्कतमिस्र- प्यकलङ्किता समसंहती समप्रमाणौ सन्तौ संहतो समसंहतौ सुजातौ गृहाधीश्वरे देवे,स्था०२ ठा०३ उ०। येन चक्रवर्तिनस्तत्र गच्छन्तः जन्मदोषरहितौ वृत्तौ वर्तुलौ निरंतरावुपचितावयवतया अपान्तरालसक्रियन्ते इतर राजानो नाश्यन्ते यथा भरतचक्रिणो जययात्राम् आ० वर्जितौ ऊरू यासंतास्तथोक्ताः जी०३ प्रति०) चूला “तए णं से चक्करयणे पचच्छिमदिसि तिमिसगुहाभिमुहे पयाया वि कयवम्म पुं०(कृतवर्मन्)त्रयोदशतीर्थकरस्य पितरि, स०ा आव० होत्था जाव तीए गुहा ते अदूरसामंते खंधावारकरणं तहेव अट्ठमभत्तंसि कयवयकम्म पुं० कृतव्रतकर्मन् कृतमनुष्ठित व्रतादीनां कर्म तचाणुव्रतं परिणममाणंसि कयमालए देवे चलियासणे उवागते जाव पीतिदाणाइ ज्ञानवाञ्छाप्रतिलक्षणं येन प्रतिपन्नदर्शनेन स कृतव्रतकर्मा / वीरयणस्स विजग्गचोदसं भंडालंकारं कडगााणि य जाव आभग्णाणि य" प्रतिपन्नाणुव्रतादौ, द्वितीयश्रावकप्रतिमा प्रतिपन्ने / आ० चू०१ अ० कोणिको राजा कृत्रिमाणि रत्नानि कृत्वा तद्भेदा यथाभरतक्षेत्रसाधन प्रवृत्तः कृतमालयक्षेण गुहाद्वारे व्यापादितः स्था०४ ठा०३ तत्थायण्णणिजाणण, 2 गिण्हण 3 पंडिसेवणेसु 4 उ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy