SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ कयण्णू 354 - अभिधानराजेन्द्रः - भाग 3 कयपडिकइ इत्थरम्मिनट्ठो, मुट्ठी बंधित्तु वामदेवो सो। कयण्णुया स्त्री (कृतज्ञता)-कृतस्य ज्ञता ज्ञानं परोपकृतस्य अनिहवे मा हु कुमारो दिक्खं, बलाविमं गाहइस्सत्ति // 276 / / (ध०) कृतज्ञतासु दाक्षिण्ये, सदाचारः प्रकीर्तितः, ध०। एवं हितस्य कुमारमुणिणा वि किमिणं , ति पुच्छिउं जंपए समणसीहो। महान् कुशललाभो भवति अत एव कृतोपकारं शिरसि भारमिव मन्यमानाः कदाऽपि न विस्मरन्ति साधवस्तदक्तम / प्रथमवयसि विमलअनिम्मलचरिए-णिमिणा किं पुच्छिए णते॥२८०|| पीतंतोयमल्पं स्मरतिः, शिरसि निहितभारा नारिकेरा नराणाम् / नियकत्तविग्घजणगे, इमस्स चरिए वहीरणं कुणसु। उदकममृतकल्पंदधुराजीवितान्तं, नहि कृतमुपकारं साधवो विस्मरन्ति, इयरो वि आह एवं, जं पुजा आणवंति त्ति // 281 // इमि ध०१ अधि० / परोपकारपरिज्ञाने, द्वा० / कृतज्ञता चित्ते अह कयकिच्चं अप्पं, मन्नतो रयणचूडखयरिंदो। आज्ञायोगस्तसत्यकरणता चेति गुरुविनयः। यो हि गुरुकृतमुपकारनमिउं गुरुपयकमलं, संपत्तो निययनयरम्मि।। 252 / / मात्मविषयं विवेकसंपन्नतया जानाति यथाऽस्मास्वनुग्रहप्रवृत्तः स्वकीयक्लेशनिरपेक्षतया रात्रिंदियं महान् प्रयास / शास्त्राध्यापनचिंतइ कुमारसाहू, कयन्नुसिरसेहरो कया वि मणे। परिज्ञानविषयः प्रभूतं कालं यावत् कृत इत सकृज्ञ दच्यते / परउवयारपरतं अहो अहो रयणचूडस्स॥२८३|| अथवाऽल्पमप्युपकारं भूयांसं मन्यते / अथवा कृताकृतयोलाकपढम जिणनाहदंसण-पवरवरत्ताइजेण पढं पि। प्रसिद्धयोर्विभागेन कृतस्य मतिपाटवाद् विशेष विषयं स्वरूप भवभीमकूवकुहरे, निवडतो रक्खिओ तइया / / 284 // परिच्छिनहत्त न पुनर्जडतया कृतमापि साक्षात् प्रणालिकया वा न वा न सिरिबुहमुणिंददसण-दंसणपायणेण पुण अहुणा। वेतिततस्तद्वाव" कृतज्ञता तेषु गुरुषु कृतज्ञतासहितं चित्तं कृतज्ञताचित्तं षो०१३ विव०। “गरुबहुमाणा, कयण्णुया सगलगच्छगुवुड्डी" गरुममुश्चता अह यं तह एस जणो, सिद्धिपुरीसंमुहो विहिओ॥२५॥ कृज्ञता चाराधिता भवति प्रधानश्चायं पुरुषस्य गुणो लोकेऽपि गीयते। इय चिंतितो निचं, कमेण निट्ठवियअट्ठकम्ममलो। तथाहि "सकलाकलापकुशलः, स पण्डितः सकलशास्ववेदी संः / विमलो तह धवलनिवो-अइविमलपयं समुणुपत्तो॥२८६|| निःशेषगुणगरिष्ठः / कृतज्ञता यं समाश्रयत लोकोत्तरेऽपि एकविंशतितइया स वामदेवो, दिक्खागाहर्णभेया ओ नझे। गुणमध्ये पठित एयेति। ध०२०। कंचणपुरम्मि पत्तो, ठिओ गिहे सरलसिटिस्स॥२८७।। कयत्थ त्रि० (कृतार्थ)--कृतोऽर्थः प्रयोजनं येन। कृतस्वप्रयोजने, भ०१ श०८ उ०। ज्ञा०। आ० म० प्र०। कृतकृत्ये, आचार्योसिट्ठी सोय अपुत्तो, तं सव्वत्थ वि गणेइ पुत्तं च। पाध्यायप्रवर्तकस्थविरगणावच्छेदक-लक्षणपद पशकयोग्यतया अंतद्धणं पिदंसइ, अइसरलो तस्स कुर्मिलस्स।।२८८।। शिष्याणां निष्पादनेन निष्ठि-तार्थे,कृतार्थानां निरपेक्षयति कइयावि सो निसाए, अंतद्धणमुक्खिणित्तु अन्नत्थ। धर्माऽतिसुन्दरः" ध०४ अधिo हट्टाउ ठवइ छन्नं, वहेरिओ दंडपासीहिं / / 286 // कृतास्व त्रि० कृतं शिक्षितमस्त्रं येन / शिक्षितास्त्रे, वाच०। कदर्थ पुं० कुत्सितोऽर्थः "कोः कद् ततः तत्करोतीति णिच्०। कदर्थयति ता उग्गओ दिणयरे, मुट्ठो मुट्ठति तेण पुक्करियं। कुत्सितमर्थंकरोतीत्यर्थः। ततःक्तः कदर्थितः कुत्सितार्थीकृते , वाच०। मिलिओ पभूयलोओ, सरलो जाओ विसन्नमणो ||260 / / "गोसालो वि कयत्थियपुणिमाए दिवसतो पुच्छई" आ०म०द्विाल्युट् मा कुणसु चिट्ठि! खेयं लद्धो चोरु त्ति भणिय पासीहिं। कदर्थनम् कुत्सितार्थे, करणे-युच-कदर्थना तत्रैव स्त्रीला वाचा घट्टना बंधित्तु वामदेवसे, नीओ नरनाहपासम्मि॥२६१॥ कदर्थना आचा०१श्रु०८ अ०१उन कुविएण तेण वत्झो, आणत्तो सरलसिट्ठिणा तत्तो। कण्दाण न०(कृतदान)-कृतं दानमनेन तत्प्रयोजनमिति प्रत्युपका रार्थ यद्दानंतत्कृतदानमित्युच्यते। दानभेदे, उक्तं, “शतशः कृतोपकारो, दाऊण पहूयधणं, कहकहमवि मोइओ एसो।।२६२।। दानं च सहस्रशो ममानेन / अहमपि ददामि किञ्चित् प्रत्युपकाराय तो निदिज्जइ लोए, कयग्धचूडामणी इमो पावो। तद्दानमिति" १स्था०१० ठा०। जेण नियजणयतुल्लो, वीससिओ वंचिओ सरलो।।२६३।। कयदिट्ठधम्म त्रि०(कृतदृष्टधर्म)-कृत आचरितो दृष्टो व्यवसितोऽवगतश्च अन्नदिणे निवगिहं , भिन्नं केणावि सिद्धविजेण। धर्मो येन स तथा। ज्ञातश्रुतधर्मे "भिक्खुमुयच्चे कयदिधम्मे गाम च णगरं च अणुप्पविस्सा" सूत्र०१ श्रु०१३ अ० नयलक्खिओ य एसो, तो कुविओ नरवई वाढं // 264|| कयाधि त्रि० (कृतधि)- कृतोपरिकर्मिता तत्वोपदेशपेशलैस्तएयं तु वामदेवस्स, कम्ममियं जंपिउं तयं पावं। च्छास्त्राभ्यासप्रकर्षेण संस्कृताधीबुद्धिर्येषां ते कृतधियः। विपश्चिद्रूपेषु ओबंधावइ सो वि हु, मरिउं पत्तो तमतमाए॥२६॥ पुरुषेषु “त्वमेवातस्वातस्त्वयि कृतसपर्याः कृतधियः" स्या०। तत्तो अणंतकालं, भमियभवे कहवि लहियनरजम्म। कयपंजलि त्रि०(कृतप्राञ्जलि) प्रणत्यर्थं कृतप्राञ्जलिवति, कयपनंजलि-अभिमुहो, तं जाणसु भासणासुद्ध" आव०६ अ०॥ होउं कयन्नुपवरो, सिवं गओ वामदेवो वि॥२६६।। कयपमिकइ स्त्री० कृतप्रतिकृति- विनयात्प्रसादिताः सूरयः श्रुतं इत्येवं च कृतज्ञतागुणसुधां संतापनिळपिकां, दास्यन्तीत्यभिप्रायेणाशनदानादियत्नरूपे लोकोपचार विनय भेदे, दुष्प्रापामजरामरास्पदकरी प्रार्थ्यां बुधानामपि। पंचा०१६ विव० सं०/"कयपडिकई तह" कृते भक्तादिनोपचारेः प्रसन्नाः पायं पायमपायमुक्ततनवः स्फारीभवत्समदा, गुरवः प्रतिकृति प्रत्युपकारं सूत्रादिदानेन मे करिष्यन्ति नो नामकेव भो भव्या भवताऽनिशं विमलवन्निःशेषतृष्णोज्झिताः // 26 // निर्जरति भक्तादिदाने यत्नः कार्यः। श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः विशेषेण विनये वर्तितव्यम् ध०३ उक्तः कृतज्ञ इत्येकोनविंशतिमो गुणः धर०॥ अधि.। “कज्जे पडकिती चवं" कृते कार्य यः क्रियते विनयः स गुरुविहितोपकारज्ञ, स्वार्थे कः कृतज्ञ तकस्तत्रैव पंचा० 21 विवि० / प्रतिकृतिरूपत्वात् प्रमिकृतिरूपे च विनये, व्य०१ उ०। (आक्षे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy