SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कम्मविवागदसा 344 - अभिधानराजेन्द्रः - भाग 3 कम्मविसुद्ध दशाध्ययनात्मकः कर्मविपाकप्रतिपादकश्च / नचासाविहाभिमतः ब्राह्मणादिभिर्होमं चकार तत्र प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु स्थानाङ्गेऽस्या निवृतत्वात् इति। पा० / इयं विवृतिः / द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे षोडश षोडश कम्मविवागदसाणं दस अज्झयणा पण्णत्ता तंजहा। परचक्रागमेष्टशतमष्टशतं परचक्रं च जीयते तदेवं मृत्वाऽसौ नरकं जगामेत्येवं ब्राह्मणवक्तव्यताप्रतिबद्धं पञ्चममिति 5 (नंदिसेणयत्ति) मियापुत्ते य गुत्तासे अंमे सगडे इयावरे / / मथुरायां श्रीदामराजसुतो दन्दिषेणो युवराजो विपाकश्रुते चनन्दिवर्द्धनः माहणे नंदिसेणे य, सूरिए य उदुंबरे / श्रूयते स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य लोहस्य द्रवेण सहसुद्दाहे आमलए, कुमारे लेच्छईतिय / / स्नानं तद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशै राज्यभिषेकञ्च मिगेत्यादि) श्लोकः सार्द्धः मृगा मृगग्रामाभिधाननगरराजस्य कारयित्वा कष्टमारेण परासुतान्नीतो नरकमगमत् / स च जन्मान्तरे विजयनाम्नो भार्या तस्याः पुत्रो मुगापुत्रस्तत्र किल नगरे महावीरो गौतमेन सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव / समवसरणागतं जात्यन्धं नरमवलोक्य पृष्टो भदन्तान्योऽपीहास्ति अनेकविधयातनाभिर्जनं कदर्थयित्वा मृतो नरकं गतवानित्येवमजात्यन्धो भगवास्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश / गौतमस्तु र्थ षष्ठमिति // 6 / / (सोरियत्ति) सौरिकदत्तो नाम्ना मत्स्यबन्धपुत्रः य च कुतूहलेन तद्दर्शनार्थ तगृहं जगाम मृगादेवी च बन्दिल्या गमनकारणं मत्स्यमासंप्रियो गलविलग्रमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकं पप्रच्छ / गौतमस्तु त्वत्पुत्रदर्शनार्थमित्युवाच / ततः सा भूमिगृहस्थं गतः / स च जन्मान्तरे नन्दिपुरनगर राजस्य मित्राभिधानस्य श्रीको तदुद्धाटनतस्तं गौतमस्य दर्शितवती / गौतमस्तु तमतिघृणास्पदं जाम महानसिकोऽभूत् जीवघातरतिसिप्रियश्च मृत्वा चासौ नरक दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ। कोऽयं जन्मान्तरेऽभवत् भगवानुवाच गतवानिति सप्तमम् / / 7 / / इदं चाध्ययनं विपाकश्रुतेऽष्टममधीयतम् / अयं हि विजयवर्द्धमानकाभिधाने खेटे मकायीत्यभिधाना लञ्चोपचारा (उदुबरोत्ति) पाटलीखण्डे नगरे सागरदत्तसार्थवाहसुत उदुम्बरदत्तो दिभिर्लोकोपतापकारी राष्ट्रकूटो बभूव / ततः षोडशरोगातङ्काभिभूतो नाम्नाऽभूत्। स च षोडशभी रोगैरेकदा ऽभिभूतो महाकष्टमनुभूय मृतः। मृतो नरकं गतस्ततःपापकर्मविपाकेन मृगापुत्रो लोष्टाकारोऽव्यक्तेन्द्रियो स च जन्मान्तरे विजयपुरराजस्य कनकरथनाम्नो धन्यन्तरिनामा वैद्य दुर्गन्धो जातः / ततो मृत्वा नरकं गत इत्यादि तद्वक्तव्यता प्रतिपादप्रथ आसीत्। मांसप्रियो मांसोपदेष्टा चेति कृत्वा नरकं गतवानित्यष्टमम्।।८।। ममध्ययनं मृगापुत्रमुक्तमिति / (गोत्तासेत्ति) गास्त्रासितवानिति (सहसुद्धाहेत्ति) सहसाऽकस्मादुद्दाहः प्रकृष्टो दाहः सहसोद्दाहः सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः(आमलएत्ति) रश्रुतेर्लश्रुतिरित्यामरकः गोत्रासोऽयं हि हस्तिनागपुरे भीमाभिधानकुटग्राहस्योत्पलाभिधानाया सामस्त्येन मारिरेवमर्थप्रतिबद्धं नवमम् / तत्र किल सुप्रतिष्ठे नगरे भार्यायाः पुत्राऽभूत् / प्रसवकाले चानेन महापापसत्वेनाराज्यात सिंहसेनो राजा श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानि गावस्त्रासिता यौवने चायं गोमांसान्यनेकधा भक्षितवान् / ततो नारको पञ्चशतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् जातस्ततो वाणिजग्रामनगरे विजयसार्थवाहभद्राभायोरुज्झितका तन्मातृणामेकोनपञ्चशतान्युपनिमन्त्र्य महत्यगारे आवासं दत्वा भिधानः पुत्रो जातः। स च कामध्वजगणिकार्थे राज्ञा तिलशो मासच्छेदनेन भक्तादिभिः सम्पूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो तत्स्वादनेन च चतुष्पथे विडम्ब्य व्यापादितो नरकं जगामेति द्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवांस्ततोऽसौ राजा मृत्वा षष्ठ्यां च गत्वा गोत्रसवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते / इदमेव रोहीतके नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताभिधानाऽ-भवत्। सा च चोज्झतिकनाम्ना विपाकश्रुते उज्झितकमुच्यते इति // 2 // (अंडेत्ति) पुष्यनन्दिना राज्ञा परिणीता स च मातुर्भक्तिपरतया तत्कृत्यानि पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डजभाण्डव्यवहा-रिणो कुर्वव्रसाभासतया च भोगविघ्नकारिणीति तन्मातुललल्लोहदण्डस्या वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्ड-मिति। स पानप्रक्षेपात्सहसा दाहनबधो व्यधायि राज्ञा चासौ विविधविमम्बनाच निन्नको नरकङ्गतस्तत उद्धृतोऽभग्नसेननामा पल्लीपतिर्जातः / स च भिविडम्व्य विनाशितेति विपाकश्रुते देवदत्ताभिधानं नवममिति / / 6 / / पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्यानीय तथा (कुमारेत्ति) कुमाराः राज्याऱ्या अथवा कुमाराः प्रथमवयस्थास्तान् प्रत्येक नगरचत्वरेषु तदग्रतः पितृव्यपितृव्याप्रभृतिकं स्वजनवर्ग विनाश्य (लेच्छईहयति) लिप्सुश्च वणिजश्चाश्रित्य दशममय॑यनामिति शब्दश्च तिलशो मांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इति परिसमाती भिन्नक्रमश्चेति / अयमत्र भावार्थो यदुत इन्द्रपुरे नगरे विपाकश्रुते वा भग्नसेन इतीदमध्ययनमुच्यते 3 (सगडियायरेत्ति) पृथिवीश्रीनामगणिकाऽभूत्सा च बहून् राजकुमारवणिकपुत्रादीन् शकटमिति चापरमध्ययनं तत्र शाखाञ्जन्यां नगर्या सुभद्राख्यसार्शवा- मन्त्रचूर्णादिभिर्वशीत्योदारान् भोगान् भुक्तवती षष्ठयाञ्च गत्वा हभद्राभिधानतद्भार्ययोः पुत्रः शकटः / स च सुषेणाभिधानामात्येन वर्द्धमाननगरे धनदेवसार्थवाहदुहिता अञ्जूरित्यभिधाना जातेति सा च सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदा दिनाऽत्यन्तं विजयराजपरिणीता याऽतिशूलेन कृच्छं जीवित्वा नरकं गतेति / अत कदर्थयित्या विनाशितः / स च जन्मान्तरे छगलपुरे नगरे एव विपाकश्रुते अजु इति दशममध्ययनमुच्यत इति स्था०१ठा०। छनिकाभिधानच्छगलिको मांस प्रिय आसीदित्येतदर्थप्रतिबद्धं | कम्मविवेग पुं० (कर्मविवेक) कर्मनिर्जरायाम, आव०६ अ०। चतुर्थमिति // 4 // (माहणेत्ति) कोशाम्ब्यां वृहस्पतिदत्तनामा ब्राह्मणः स कम्मविस न० (कर्मविष)कर्मैव विषमात्मनो विकारहेतुत्वात् कर्मविषम्। चान्तःपुरव्यतिकरे उदायनेन राज्ञा तथैव कदर्थयित्वा मारितो जन्मान्तरे | विषत्वोपमिति कर्मणि, पंचा० 4 विव०। चासावासीन्महेश्वरदत्तनामा पुरोहितः। स च जितशत्रो राज्ञः शत्रुजयार्थ | कम्मविसुद्ध पु० (कर्मविशुद्ध) क्रियत इति कर्म ज्ञानावरणादिलक्षणं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy