SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ कम्मविारा 343 - अभिधानराजेन्द्रः- भाग 3 कम्मविवागदसा कुलकोटिलक्षास्तेषामपीाविषादमत्सरच्यवनभयशल्यवितुद्य- किल्विषानुषङ्ग एवेत्येतदेवाह "णालं इत्यादि पश्यैतद्विमलविवेकामानमनसां दुःखानुषङ्ग एव सुखाभासाभिमानस्तु केवलमित्युक्तं च "देवेषु वलोकनेन यथा नालं न समर्थश्चिकित्साविधयः कर्मेदयोपशमं च्यवनवियोगदुःखितेषु कोपेामदमदनानिपातितेषु / आर्या नस्तदिह विधातुम् / यद्येवं ततः किं कर्त्तव्यमिति दर्शयति / अलं पर्याप्तं तव विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ती'' त्यादि तदेवं सदसद्विवेकिन एभिः पापोपादानभूतेश्चिकित्साविधिभिरिति। किंच"एवं चतुर्गतिपतिताः संसारिणो नानारूपं कर्मविपाकमनुभवन्तीत्येतदेव इत्यादि एतत्प्राण्युपमर्दादिकं पश्यावधारय हेमुने! जगस्त्र्यस्वभावसुत्रेण दर्शयितुमाह। (संतिपाणा इत्यादि) सन्ति विद्यन्ते प्राणाः प्राणिनो वेदिन् ! महद्वृहद्भयहेतुत्वाद्भयम् यद्येवम् / ततः किं कुर्यादिति दर्शयति वा चक्षुरिन्द्रियविकला भावान्धा अपि सदसद्विवेकविकलास्तमस्यन्ध- नातिपातयेन हन्यात्कंचन प्राणिनं यत एक स्मिन्नपि प्राणिनि कारेनरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादकषाया- हन्यमानेऽष्टप्रकारमपि कर्म बध्यते तचानुत्तरसंसारगमनायेत्यतो दिके कर्मविपाकापादिते व्यवस्थिताः। किञ्च व्याख्यातामेव इत्यादि महाभयमिति। यदिवा "एए रोगे बहुणचे" त्यादिको ग्रन्थः कामानधितामेवावस्था कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कृत्य ज्ञेयः / एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेकर्मोदये तामेवासकृदनेकशोऽतिगत्वोच्चावचांस्ती-व्रमन्दान् स्पृर्शान् त्यातुराः कामेच्छान्धा अपरान् प्राणिनः परितापये युरित्यादिना दुःखविशेषान् प्रतिसंवेदयन्त्यनुभवन्त्येयच्च तीर्थकृद्भिरावेदितमित्याह प्रक्रमेणेति आचा०१ श्रु०६ अ० 1 उ०1अष्ट०। ज्ञानावरणादिकर्मणां "बुद्धेहिं इत्यादि" बुद्धस्तीर्थकृद्भिरेतदनन्तरोक्तं प्रकर्षणादौ तत्तदावरणदुःखदायाकत्वलक्षणे विपाके, दर्श० “पयइट्ठिइप्पएवाऽऽवेदितमेतच वक्ष्यमाणं प्रवेदितमित्याह "संतीत्यादि'" सन्ति साणुभावभिन्नं सुहासुहविभत्तं / जोगाणुभावजणिअं, कम्मविवागं विद्यन्ते प्राणाः प्राणिनो वासका वासृशब्दकुत्सायां वासन्तीति वासकाः / विचिंतिजा" आव० 4 अ० (झाण शब्दे व्याख्या) कर्मणां भाषालब्धिसंपन्ना द्वीन्द्रियादयस्तथा रसमनुगच्छन्तीति रसगाः ज्ञानावरणादीनां विपाकोऽनुभवः कर्मविपाकः / कर्मविपाकप्रतिपादके कटुतिक्तकषायादिर-सवेदिनः संज्ञिन इत्यर्थः इत्येवं भूजः कर्मविपाकः प्रथमे कर्मग्रन्थे "दिनेशवद्ध्यानवर-प्रतापैरनन्तकालप्रचितं समन्तात् / संसारिणा संप्रेक्ष्य इति संबन्धस्तथा "उदये इत्यादि'' उदके उदकरूपा योऽशोषत्कर्मविपाकपङ्गं देवो मुदेवोऽस्तु स वर्द्धमानः / / 1 / / एवैकेन्द्रिया जन्तवः पर्याप्तकापर्यप्तकभेदेन व्यवस्थिताः / तथोदके ज्ञानादिगुणगुरूणां, धर्मगुरूणां प्रणम्य पदकलम् / कर्मविपाके विवृति, चरन्तीत्युदकचराः पुतरकच्छेदनकलाडुणकत्रसमत्स्य-कच्छपादयः। स्मृतिबीजविवृद्धये विदघे।। तथा स्थलजा अपि केचन जलश्रिता महोरगादयः पक्षिणश्च केचन तत्रादावेवाभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाह। तगतदृष्टयोदृष्टव्याः। अपरे त्वाकाशगामिनः पक्षिण इत्येवं सर्वेऽपि प्राणाः सिरिवीरजिणं वंदिअ, कम्मविवागं समासओ वुच्छं। प्राणिनो परान् प्राणिन आहाराद्यर्थ मत्सरादिना वा क्लेशयन्त्युपता- कीरइ जिएणहेउहि, जेणं तो भन्नए कम्मं / / 1 / / पयन्ति। यद्येवं ततः किमित्यत आह "पास इत्यादि" पश्यावधारय श्रिया सकलत्रिभुवनजनमनयश्चमत्कारकारि मनोहारि परमाहत्यलोके चतुर्दशरज्ज्यात्मके कर्मविपाकात्सकाशान्महद्भयं नानागति महामहिमविस्मारि "अशोकवृक्षः 1 सुरपुष्पवृष्टि२ दिव्यो ध्वनि 3 दुःखक्लेशविपाकात्मकमिति किमिति कर्मविपाकात्मकं महद्भयमि श्चामर 4 मासनंच 5 / भामण्डलंदुन्दुभि७ रातपत्रं सत्प्रातिहार्याणि त्याह "बहूइत्यादि'" बहूनि दुःखानि कर्मविपाकापादितानि येषां जिनेश्वराणामिति'' स्पष्टाष्टप्रातिहार्यशोभया चतुस्त्रिंशदतिशयविभूत्या जन्तूनां ते तथा हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं किमित्येवं भूयो वा समन्विता वीरः श्रीवीरः सचासौरागद्वेषमोहप्रभृतिवैरिवारपराजयाभूय उपदिश्यत इत्यत आह। "सत्ता इत्यादि' यस्मादनादिभवाभ्या जिनेश्च श्रीवीरजिनस्तं श्रीवीरजिनं श्रीवर्द्धमानस्वामिनं वन्दित्या सेनागणितोत्तरपरिणामाः सक्ता गृद्धाः कामेष्विच्छामदनरूपेषु मानवाः विशुद्धमानसप्रणिधान समन्वितेन वाग्योगेन स्तुत्वा काययोगेन च प्रणम्य पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः।कामासक्ताश्च यदवाप्नुवन्ति तदाह ट्र स्तुत्यभिवादनयोरिति वचनात् एतेन मङ्गलार्थमभीष्टदेवतयाः "अबलेण इत्यादि" बलरहितेन निस्सारेण तुषमुष्टिकल्पेनौदारिकेण स्तुतिरुक्ता क्त्वाप्रत्ययस्य चोत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह शरीरेण प्रभङ्ग रेण स्वत एव भङ्ग शीलेन तत्सुखाधानतया कर्मविपाकं वक्ष्ये / तत्र कर्मणां ज्ञानावरणादीनां विपाकोऽनुभवः कर्मोपचित्याऽनेकशी बधगच्छन्ति। कः पुनरसौ विपाककटुकेषु कामेषु कर्मविपाकस्तं कर्मविपाकं वक्ष्येऽभिधास्ये। अनेनाभिधेयमाह / यो रतिं विदध्यादित्याह "अट्टे इत्यादि'' मोहोदयादातॊऽगणित कथमित्याह समासतः संक्षेपेण विस्तरेण दुषमानुभावापचीयकार्याकार्यविवेकतोऽसुमान् / बहुदुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं मानमेधयुर्बलादिगुणानामैदंयुगीनजनानां विस्तराभिधाने सति कामानुषङ्ग प्राणिनां क्लेशं याति वालो रागद्वेषाकलितः प्रकर्षण करोति उपकारासंभवात्तदुपकारार्थं च एष शास्त्रारम्भप्रयासः / एतेन प्रकरोति तज्जनितकर्मविपाकाचानेकशो बधं गच्छति / यदि वा रोगेषु संक्षिप्तरुचिसत्वानाश्रित्य प्रयोजनमाचष्टे / संबन्धस्त्वर्थापत्तिगम्यः स सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाह "एए इत्यादि एतान् चोपायोपेयलक्षणः साध्यसाधनलक्षणो गुरुपर्वक्रमलक्षणोवा स्वयमभ्युह्य गण्डकुष्ठराजसयक्ष्मादीन रोगान् बहूनुत्पन्नानिति ज्ञात्वा तद्भोगवेदनाया इति कम्म०१०। आतुराः सन्तश्चिकित्सायै प्राणिनः परितापयेयुलविकादिपिसितासिनः | कम्मविवागदसा स्त्री० बहुव.० (कर्मविपाकदशा)कर्मणोऽशुभस्य किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाञ्जीविताशया विपाकः फलं कर्मविपाकस्तत्प्रतिपादिका दशा अध्ययनागरीयस्यपि प्राण्युपमर्दे प्रवर्तेरन्नमदवधारयेयुर्यथा स्वकृताबन्ध्यकर्म- त्मकत्वाद्दशाः कर्मविपाकदशा: / विपाक श्रुताख्यस्यै काविपाकोदयादेतत्त दुपशमांचोपशमः प्राण्युपमर्द चिकित्सया च दशाङ्ग स्य प्रथम श्रुतस्कन्धे, द्वितीय श्रुतरू कन्धोऽप्यस्य
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy