SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ कम्मविसोहि 345 - अभिधानराजेन्द्रः - भाग 3 कम्मार तेन विशुद्धो वियुक्तः कर्मविशुद्धः कर्मकलङ्करहिते "कम्मविसुद्धाण कस्मिन्ननपि कर्मणि सह्यगिरिसिद्धक इव स कर्मसिद्ध इति विज्ञेय / सव्वसिद्धाणं " दश०१ अ०। कर्मसिद्धो ज्ञातव्य इत्यर्थः / एष गाथाक्षरार्थ:। भावार्थ: कम्मविसुद्धि स्त्री० (कर्मविशुद्धि) प्रदेशापेक्षयाऽशुभानां कर्मणां विगतो, कथानकादवसेयः। तच्चेदं "कोंकणे एगम्भिद्रगोसजस्स भंडं ओरुहंति भ०६श०३२ उ०। विलयंति यताणं वि विसमे गुरुभावारहि त्ति काऊण रण्णा समाणतं कम्मविसोहि स्त्री० (कर्मविशोधि)रसमाश्रित्य कर्मणां विगमे, भ०६ श० एएसिंमए विपंथो दायव्यो न उण एएहिं कस्स वि। इतोय एगो सिंधवतो 32 उ०॥ पुराणोसो पडिभज्जतो चिंतेइ तेहिं जामि जहिं कम्मेण एस जीवो भजइ कम्मविहुणण न० (कर्मविधूनन) कर्मणां विधूनने, आचा० 1 श्रु०६ अ० सुहं न विंदए सो तेसिं मिलितो। सो गंतुकामो रयणिपञ्जवसाणे भणइ १3०प्र० (धूताध्ययनस्य द्वितीयोद्देशके उक्तम्) कुदुरुक्कपडिबोहियल्लओ। सिद्धओ भणइ सिद्धियं देहि ममजह सिद्धय कम्मवीय न० (कर्मवीज) वीजत्वोत्प्रेक्षिते कर्मणि "अज्ञानपांशुपिहितं, सिद्धया गया। सज्जयं "अत्र कुदुरुक्कः कुर्कुटः सह्यकं सह्यपर्वत'' सोय पुरातनं कर्मवीजमविनाशि / तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्करं तेसिं महत्तुरत्तो सव्ववड्ड भारं वहइ / अन्नया साहू तेण मग्गेण आगच्छति जन्तोः" "दग्धे वीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः / कर्मवीजे तथा तेण तेसिं साहूर्णमग्गोच्छिन्नो। वेरुद्धा राउले गया रायाणं वन्नवेंति। अम्हं दग्धे, न रोहति भवाडुरः" आ०म० द्वि०। सूत्र०। रायावि मग्गं देइ भारेण दुक्खाविजंताणं एस पुण समणस्स रित्तस्स मागं कम्मवेयय पुं० (कर्मवेदक) कर्मणां वेदप्ररूपके प्रज्ञापनायाः पञ्चविंशतितमे | देइ। रण्णा भणियं अरे दुट्ठ! ते कहं मम आणा लुंपिया। तेण भणियं देव ! पदे, प्रज्ञा०२५ पद०। तुमे गुरुभारवाहि त्ति काऊण मे य माणत्तं रण्णा आमंति पडिसुणतेण कम्मस न० (कल्पष)कर्मशुभाशुभंस्यति सो-क- षत्वं रस्यलः। 'सर्वत्र भणियं जइ एवं ता सो गुरुतरवाहा कहं जं सो अवासमंता लवरामचन्द्रे" 82276 इति लुक् द्वित्वम् प्रा० / पापे, को०। मलिने, अट्ठारससीलंगसहस्सनिब्भरं भारंवहति जाम वोढुं न पारिओ एत्थंतरा त्रि. तटाधरः1"जन्मन्य॒क्षे यदिस्याता, वारौ भौमशनैश्चरौ / स मासः धम्मकहा तेण कहिया ते महाराया वुज्झंति नाम भारा ते चिय वुज्झंति कल्मषो नाम, मनोदुःखप्रदायकः" दीपकोक्ते मासभेदे, वाच०। वासमंतेहिं सीलभारो वोढव्वो जावजीवं अवीसामोराया पडिबुद्धी सोय कम्मसंगरकेलि पुं० (कर्मसंगरकेलि)कर्मक्षयकरसंग्रामे "कृतमोहात्र- संवेगतो पुणरवि पवजाए अब्भुट्टितो एसो कम्मसिद्धो" आ०म० द्वि० / वैफल्य ज्ञानचर्म विभर्तियः। कभीस्तस्य क्व वा भङ्गः कर्मसङ्गरकेलिषु" आ० चू०। अष्ट०३३ पत्र)। कम्महय त्रि० (कर्महत)कर्मभग्ने, व्य०६ उ०। कम्मसंवच्छर पुं० (कर्मसंवत्सर)कर्म लौकिको व्यवहारस्तत्प्रधानः कम्माजीव पुं० (कर्माजीव) कर्म कृष्याद्यनाचार्यकं वा सूचादिनोपदर्य संवत्सरः कर्मसंवत्सरः। ऋतुसंवत्सरे, यस्मिंस्त्रीणि शतानिषष्ट्यधिकानि ततो भक्तादिग्राहके आजीवनामकैषणागोषष्टे,स्था० ठा०। परिपूर्णान्यहोरात्राणां भवन्ति।लोकोहि प्रायः सर्वोऽप्यनेनैव संवत्सरेण कम्माणुबंधच्छेयग पुं० त्रि० (कर्मानुबन्धच्छेदक) कर्मसत्ताव्यवच्छेदके, व्यवहरति तथा चैतद्गतं मासमधिकृत्यान्यत्रोक्तम् "कम्मो निरंसयाए, पंचा० 15 विव। मासो ववहारकारगो लोए। सेसा उसंसयाए, ववहारे दुक्करा धित्तुं" सू० कम्मादान न० (कर्मादान) कर्माणि ज्ञानावरणादीनि आदीयन्ते यैस्तानि प्र०१० पाहु०। जो०। कर्मादानानि। अथवा कर्माणि च तान्यादानानि च कर्महेतव इति विग्रहः कम्मसमजणसय न० (कर्मसमर्जनशत) कर्मसमर्जनलक्षणार्थप्र भ० 8 श० 5 उ० / कर्मोपादानहेतुषु, उत्त० 11 अ० / भ० / "जे इमे तिपादके भगवत्याः अष्टाविंशेशतके, भ०२८ श०। (अत्रत्या वक्तव्यता समणोपासगा भवंतितेसिंणो कप्पति इमाइं पण्णरस कम्मादाणाई सयं बंध शब्दे) करें तए वा. इंगालकम्मे" इत्यादि / भ० 8 श० 50 उ० / कम्मसमारंभ पुं०६ त(कर्मसारम्भ) त.ज्ञानावरणाद्यष्ट प्रकारस्य कर्मादानाजीत्यल्पसावद्यजीवनोपायाभावेऽपि तेषामुत्कटज्ञानाकर्मणःउपादानहेतौ उपार्जनोपाये, आचा०१ श्रु० 1 अ० 1 उ०। वरणीयादिकर्महेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि / आव०६ पशुघातमांसभक्षणसरापाननिलाञ्छनादिके सावद्यानुष्ठाने, सूत्र०२ श्रु० अ०। (उपभोगः परिभोगवय शब्दे विवृतः) कर्मणां ज्ञानावरणादीनामा१अ01 दानम् / बन्धस्थानहेतौ, अन्त०७ वर्ग०। तथा भगवत्यां श्राद्धाना कम्मसह त्रि० (कर्मसह)कर्मविपाकहिष्णौ, सूत्र० 1 श्रु०२ अ०१ उ०। पञ्चदशकर्मादाननिषेधे प्रोक्ते तत्सेवनं कल्पते नवेति प्रश्नेऽत्रोत्तरं कम्मसाला स्त्री० (कर्मशाला) कुम्भकारघट्याम् यत्र कुम्भकारो श्राद्धाना पञ्चदशकर्मादाननिषेध आधुनिको ज्ञेयोऽपवादपदे तु घटादिभाजानानि करोतीति वृ०२ उ.०। परिहाराशक्तौ शकटालादीनामिव तानि कल्पन्तेऽपीति 10 4 श्येन 1 कम्मसिद्ध पुं०७ त(कर्मसिद्ध)कर्मशब्दोक्ते "कम्मं जमणायरिउं'' उल्ला०। इत्युक्तलक्षणे कर्मणि निष्ठां गते, आ०म० द्वि०। कम्मायक पुं० (कर्मातङ्क) क्लेिष्ट कर्मणि, पं० सू०। ___ सम्प्रति कर्मसिद्धं सोदाहरणमभिधित्सुराह कम्माययण न० (कर्मायतन) कर्मणां ज्ञानवरणादीनामायतनम् / जो सव्वकम्मकुसलो, जो वा जत्थ सुपरिनिहिओ होइ। बन्धस्थानहेतो, अन्त०७ वर्ग०। सज्जंगिरिसिद्धगो विव, स कम्मसिद्धो त्ति विन्नेओ॥ कम्मा(रिय)यरिय पुं० (कार्य) दौष्यिकसौत्रिकादौ कर्मणार्ये, प्रज्ञा० यः कश्चित् सर्वकर्मकुशलो यो वा यत्र कर्मणि सुपरिनिष्ठितो भवत्येव | १पद०(आयरिय शब्दे दर्शितोऽस्य भेदः)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy