SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ कम्मपडिसंगह 336 - अभिधानराजेन्द्रः - भाग 3 कम्मभूसग न मादृ शैरल्पमेधोभिः स्वमतिप्रभावतः संग्रहीतुं शक्यते किन्तु पाणिन्युक्ते अन्वादिषु शब्दकषु, ते हि संप्रति क्रियां न कथयन्ति नापि कर्मप्रकृतिप्राभृताभिधशास्त्रार्थपारगामिविशिष्ट श्रुतधरोपदेशपा-- धातयन्ति किन्तु क्रियानिरुपितसम्बन्ध-विशेष द्योतयन्तीति तेषां रंपर्यतस्ततोऽवश्यमिह ते नमस्करणीया इति / पं० सं०1 तेभ्यो तथात्वम् / यथोक्तं हरिणा "क्रियाया द्योतको नायं, सम्बन्धस्य न नमस्कारं प्राक्तनग्रन्थेन सह वक्ष्यमाणग्रन्थस्य संबन्धं च प्रतिपिपादयि- वाचकः नापि क्रियापदाक्षेपी, सम्बन्धस्य तु भेदकः" इति अधिपरी पुरिदमाह। अनर्थकावित्या-देस्तदूद्योतकत्वाभावेऽपि योग्यतया तथात्वम् वाच०। नमिऊण सुयहराणं, वोच्छं करणाणि बंधणाईणि / कम्मप्पसंग पुं० (कर्मप्रसङ्ग) कर्मण्यभ्यासे, आ०म० द्वि०। संकमकरणं बहुसो, अइदिसियं उदयमंतं जं॥ कम्मप्पसंगसत्त त्रि० (कर्मप्रसङ्गसक्त)कर्म कृष्याद्यनेकप्रकारं तस्य नत्वा श्रुतधरेभ्यः सकलश्रुतमहार्णवपारगामिभ्यः अत्र शयनादिभि प्रसङ्गोऽनुष्ठानं तत्र प्रसक्तस्तन्निष्ठः। कृष्यादिकर्मनिरते, आचा०१ श्रु० बहुलमिति सूत्रेण संप्रदानसंज्ञायां चतुर्थी यथा पत्त्ये शेते प्रणम्य शास्त्रेषु १अ०६उ०। गतायेत्यादौ चतुर्थी प्रसङ्गे च " छट्ठविभत्तीए भन्नइ चउत्थित्ति" कम्मबंध पुं० (कर्मबन्ध)क्रियत इति कर्म ज्ञानावरणीयादिलक्षणं तस्य प्राकृतलक्षणा षष्ठी श्रुतधरेभ्यो नत्वा किमित्याह करणानि वीर्यविशेषरू बन्धः। कर्मणो विशिष्टरचनयाऽऽत्मनिस्थापने, कर्मणा वाऽऽत्मनो बन्धः पाणि बन्धनादीनि बन्धसंक्रमणोद्वर्तनापवर्तनोदीरणोपशमना आत्मनः स्वस्वरूपतिरस्करणलक्षणे कर्मणा बन्धे, आव०३ अ०। आ० निधत्तनिकाचनारूपाणि पं० सं०६६ पत्र। चू० 1 ज्ञानावरणीयाधुपश्लेषे, जीवानु०। (अविज्ञानाद्युपचितस्य) कम्मपट्ठवणासय न० (कर्मप्रस्थापनाशत) कर्मप्रस्थापनाद्यर्थ चतुर्विधकर्मणो बन्धचिन्ता कम्मशब्दे कृता प्रकृतिबन्धादिप्ररूपणा प्रतिपादनपरे भगवत्या एकानत्रिंशत्तमे शते, भ० 16 श०। (अत्रात्या बंधशब्दे) नवरमिह विवेकहर्षगणिकृतप्रश्नस्य हीरविजयसूरिकृतमुत्तरम वक्तव्यता बंभशब्दे) यथा कस्यचिन्जानतोऽभिनिविष्टस्य संसारवृद्धिहेतुः कर्मबन्धो कम्मपरिण्णा स्त्री० (कर्मपरिज्ञा) कर्मणोऽनेकप्रकारतापरिज्ञाने भूयानुतानभिनिविष्टस्य तन्मार्गानुयायिनो वाऽजानात इति प्रश्ने "दुक्खस्स कुसला परिणामुदाहरंति' इति "कम्म परिणय उत्तरमाह अत्र व्यवहारेण जानतः कर्मबन्धो भूयानित्यवसीयते ।तथा सव्वसो' 'कर्म बन्धोदयसत्कर्मताविधानतः परिज्ञाय सर्वशः सर्वैः कश्चिदजानन् हिंसादिना कर्म चिनोति कश्चित्तु जानन् इत्यनयोः कस्य प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति / यदि वा कर्मबन्धदायमिति प्रश्ने उत्तरमाह अत्र उभयोरपि क्रोधादिपरिणामस्य मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकाराअष्टौ उत्तरप्रकृति दृढत्वे कर्मबन्धस्य दाढर्य मन्दत्वे तु मन्दत्वं भवति। ही०। प्रकारा अष्टपञ्चाशदुत्तरं शतम्। अथवा प्रकृतिस्थित्युनभागप्रदेशप्रका कम्मभुदय पुं० (कर्माभ्युदय)ज्ञानावरणादीनां कर्मणामभ्युदये रैर्यदिवोदयप्रकारैर्बन्धसत्कर्मताकरणैश्च कर्म परिज्ञायेति आचा०१ ___ "कर्माभ्युदयो भावोपसर्ग इति'' सूत्र०१ श्रु० 3 अ० 1 उ०। श्रु०३ अ०४ उ०। "कम्मभूमियाओपण्णरसविधाओपण्णत्ताओतंजहा कम्मभारियता स्त्री० (कर्मभारिकता) भारोऽस्ति येषां तानि भारिकाणि पंच भरहेसुपंच एरवएसुपंच महाविदेहेसु"जी०३ प्रति०। तद्भवो भारिकता कर्मणो भारिमता कर्मभारिकता। कर्मणा भारे, भ०६ कम्मपरिसाडणा स्त्री० (कर्मपरिशाटना)६ त० ज्ञानावरणादीनां कर्मणां श०३३ उ०। जीवप्रदेशेभ्यः पृथक्करणे, सूत्र० 1 श्रु० अ०। कम्मभूमग पुं० (कर्मभूमक) कर्म कृषिवाणिज्यादि मोक्षानुष्ठानं वा कम्मपादव पुं० (कर्मपादप)पादपत्वेनोत्प्रक्षिप्ते वृक्षे, यथा सर्वपादपानां कर्मप्रधाना भूमिर्येषां ते कर्मभूमा आर्षत्वात्समासान्तोऽप्रत्ययः। कर्मभूमा भूमौ प्रतिष्ठितानिमूनानि एवं कर्मपादपानां संसारे कषायरूपाणिमूलानि एव कर्मभूमकाः। कर्मभूमिजेषु मनुष्येषु, प्रज्ञा० 1 पद०। जी०। आ० पतिष्ठितानि। आचा०१ श्रु०२ अ०१ उ०। म०द्वि०। कम्मपुरिस पुं० (कर्मपुरुष) कर्मानुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुषः सम्प्रति कर्मभूमिकप्रकृतिप्रतिपादनार्थमाह कर्मकारादिके, सूत्र०१ श्रु०४ अ०१ उ०। कर्माणिमहारम्भसंपाद्यानि से किं तं कम्मभूमगा? कम्मभूमगा पण्णरसविहा पण्णत्ता नरकायुष्कादीनि तदर्जनपरः पुरुषः कर्मपुरुषः / उत्तमपुरुषभेदे तंजहा पंचहिं भरहेहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं / ते "कम्मपुरिसा वासुदेवा" कर्मपुरुषशब्दाभिधेयाः वासुदेवादयः स्था० समासओ दुविहा पण्णत्ता तंजहा आयरिया य मिलक्खू य॥ ३ठा०। (सेकिंतमित्यादि) अथ के ते कर्मभूमिकाः सूरिराह / कर्मभूमिकाः कम्मपवाय न० (कर्मप्रवाद) कर्म ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षण पञ्चदशविधाः प्रज्ञप्तास्तच पञ्चदशविधकत्वं क्षेत्रभेदात् तथाचाह / प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैः सप्रपञ्च वदतीति कर्मप्रवादम्नं०। "पंचहिं भरतेहिं" इत्यादि पञ्चभिर्भरतैः पञ्चभिरैरावतैः पञ्चभिर्महाज्ञानवरणादिकमष्टविधं कर्म प्रकृतिस्थित्युनुभागप्रदेशादिभिर्भेदैरन्यै- विदेहर्भिद्यमानाः पञ्चदशविधा भवन्ति / ते च पञ्चदशविधाः समासतो श्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवादम्। अष्टमे पूर्वे, तत्पदपरिमाणमेका द्विधा प्रज्ञप्तास्तद्यथा आर्याम्लेच्छाश्च। तत्रारात् हेयधर्मेभ्यो याताः प्राप्ता कोटि अशीतिश्च सहस्राणि स०२०० पत्र० / नं०। द० / स्था०। उपादेयधर्मे रित्यार्याः पृषोदरायदय इति रूपनिष्पंत्तिः / म्लेच्छा "कम्मप्पवायपुव्वस्सणं वीसं वत्थू पत्ता" स० विशे०। अव्यक्तभाषासमाचाराम्लेच्छ अव्यक्तायां वाचि इति वचनात् भाषाग्रहणं कम्मप्पवयणिज्ज पुं० (कर्मप्रवचनीय)कर्म क्रियां प्रोक्तवान् इति चोपालक्षणं शिष्टासम्मतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यम्। कर्मप्रवचनीयः / कर्तरि भूते चानीयर् / कर्मप्रवचनीया इत्यधिकृत्य | प्रज्ञा०१ पद।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy