SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ कम्मभूमि 340 - अभिधानराजेन्द्रः - भाग 3 कम्मया कम्मभूमि स्त्री० (कर्मभूमि) कृषिवाणिज्यतपःसंयमानुष्ठानादि- भवति कर्मपरमाणघ एवात्मप्रदेशैः सह ये क्षीरनीरवदन्योऽन्यानुगतः सन्तः कर्मप्रधाना भूमयः कर्मभूमयः / भरतपञ्चकै रवतपञ्चकमहाविदेह शरीररूपतया परिणमन्ते ते कर्मजं शरीरमिति / अत एवैतदन्यत्र पञ्चकलक्षणासु भूमिषु, नं० / भ० / प्रज्ञा० / पञ्चदशकर्मभूमयो यत्र कार्मणमित्युक्तं / कर्मणो विकारः कार्मणमिति तथा चोक्तम्। तीर्थकरादय उत्पद्यन्ते प्रव०१ द्वा०। स्था०। कम्मविगारो कम्मणमट्ठविचितकम्मनिष्पन्नं / ताः पञ्चदशैवम् सव्वेसि सरीराणं, करिणभूतं मुणेयव्वं / / 1 / / जम्बूदीवे दीवे तओ कम्मभूमिओ पण्णत्ताओ तंजहा भरहे अत्र (सव्वेसिमिति) सर्वेषामौदारिकादीनां शरीराणांकारणभूतं एरवए महाविदेहे एवं धायइसंडे दीवे पुरच्छिमद्धे जाव वीजभूतं कार्मणशरीरं न खल्यामूलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते पुक्खरवरदीववड्डपच्छिमद्धे। कर्मणि वपुषि शेषशरीरप्रादुर्भावः / इदं च कार्मजं शरीर एकं भरतक्षेत्रं जम्बुद्वीपे द्वे धातकीखण्डे द्वे च पुष्करवरद्वीपाड़े एवं जन्तोर्गत्यन्तरसक्रान्तौ साधकतमं करणं तथाहि / कर्मजेनैव वपुषा भरतानि पञ्च एवं महाविदेहा ऐरावतानिच प्रत्येकं पञ्च पञ्चेति प्रव०६३ तैजससहितेन परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति। द्वा०। ननु यदि तैससहितकार्मणवपुःपरिकरितो गत्यन्तरं संक्रामति तर्हि स कइविहे गं भंते ! कम्मभूमिओ पण्णत्ताओ ? गोयमा ! गच्छन् आगच्छन् वा कस्मान दृष्टिपथमवतरति ? उच्यते कर्मपुगलानां पण्णरसकम्मभूमीओ पण्णत्ताओ तंजहा पंच भरहाई पंच चातिसूक्ष्मतयो चक्षुरादीन्द्रियागोचरत्वात् तथाच परतीथिकैः एरवयाइं पंच महाविदेहाई भ०२० श०८ उ०। प्रज्ञाकरगुप्तैरप्युक्तम् "अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते / कम्मभूमिग पुं० (कर्मभूमिग)कर्मभूमिजाते, प्रज्ञा० 23 पद)। निष्कामन् प्रविशन्वाऽपि, नाभावोऽनीक्षणादपीति' प्रज्ञा० 21 पद०। कम्मभूमिगपलिभागि(ण) पुं० (कर्मभूमिप्रतिभागिन) कर्मभूमिगाः जी०। कर्म०।अनु० / आय०। कर्मभूमिजातास्तेषां प्रतिभागः सादृश्यं तदस्यास्तीति कर्मभूमिग- | कार्मक न० कर्मपरमाणुकेषु भवं कार्मकम्। कार्मणशरीरे, कर्म० 3 क०। प्रतिभागी। कर्मभूमिगसदृशे, कोऽसाविति चेदुच्यते या कर्मभूमिजा कम्मगसरीरेणं भंते ! कइविहे पण्णत्ते ? गोयमा ! पुचविहे तिर्यस्त्री गर्भिणी सती केनाप्यपहृत्याकर्मभूमौ मुक्ता तस्यां जातः पण्णत्ते तंजहा एगिदियसरीरे जाव पंचिंदियसरीरे एवं जहेव कर्मभूमिगसदृशः / अन्ये तु व्याचक्षते कर्मभूमिग एव यदा तेयगसरीरस्स भेदे संठाणओगाहणा भणिया तहेव निरवसेसं केनाप्यकर्मभूमौ नीतो भवति तदा स कर्मभूमिगप्रतिभागी व्यपदिश्यते भाणियव्वं जाव अणुत्तरोववाइयत्ति प्रज्ञा०२१ पद)। इति प्रज्ञा०२३ पद०। कम्मयओ अव्य० (कर्मकतस्) इह कप्रत्ययः स्वार्थिकः कर्माश्रित्येत्यर्थे, कम्म्भूमिय पुं० (कर्मभूमिज)स्त्री.कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिः। पंचा०१ विव०। भरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजाः / कर्मभूमिजातेषु | कम्मय(ण)कायजोग पुं० (कार्मक(ण)काययोग)कार्मणमेव कायस्तेन मनुष्येषु, तेषां स्त्रीषु, स्त्री० स्था० 3 ठा० / जी)। योगः कार्मणकाययोगः। काययोगभेदे, कर्म०१ का कम्ममल पुं० (कर्ममल) त्याज्यत्वेन मलोपमिते कर्मणि "उदयं कम्मयग न० (कर्मजक)कर्मण्णो जातं कर्मजं कात्मकमित्यर्थः / अइकम्भमल हरेजा'" सू०७ प्र०१ उ०। विशे)। तदेवकर्मजकं जातौ वा स्वार्थे क इति प्राकृतलक्षणात् कप्रत्ययः / कम्ममल्ल पुं० (कर्मल्ल) कर्माण्येव मल्लः सुभटः कर्ममल्लः / कार्मणशरीरे, पं० सं०।। अष्टाचत्वारिंशदुत्तरप्रकृतिरूपे कर्मणि,"हंतूण कम्मल्लं सिद्धिपडागातु कम्मय(ण)णाम न० (कार्मक(ण)) नामन् कार्मक(ण) निबन्धनं नाम मे लद्धा" संथा०। कार्मक(ण) नाम / शरीरनामभेदे, य दुदयात् कार्मणप्रायोग्यान् कम्ममास पुं० (कर्ममास)श्रावणमासे, तत्र हि त्रिंशद्रात्रिन्द्रिवानि तथाही पुद्गलानादाय कार्मणशरीररूपतया परिणमयति परिणमथ्यचजीवप्रदेशैः कर्मसंवत्सरस्वीणिशतानि षष्ट्यधिकानितेषांद्वादशभिर्हते भवति यथाक्तं सहान्योन्यानुगमरूपतया संबन्धयतीति। कर्म०१ क०। कर्ममासपरिमाणम् / ज्यो०१ पाहु०। कम्मय(ण)वग्गणा स्त्री० (कार्मक(ण)वर्गणा) कर्मणा नामकर्मोत्तरप्रकृत्या कम्ममासय पुं०(कर्ममाषक)प्रतिमानभेदे, तत्स्वरूपं चेत्थम्। पंचगुञ्जा निवृत्तं कार्मणम् / ज्ञानाद्यष्टविधकर्मस्वप्रायोग्यपुद्गलानां गृहीतानां एकः कर्ममाषकः अथवा चतस्रः काकण्य एकः कर्ममाषकः / यदिवा तत्तद्रूपेण परिणामजनकमित्यर्थः तत्र वर्गणा। ज्ञानावरणाद्यष्टविधकत्रयो निष्पावका एकः कर्ममाषकः / अत्र भेदो नास्ति गुञ्जापञ्चकका र्मपरिणामहेतुके दलिके, कर्म०२ क01) वग्गणाशब्दे स्वरूपंवक्ष्यते) कणीचतुष्कनिष्पावत्रिकाणामेकमानत्वात् प्रतिमानशब्दे सूत्रेण सटीकेन कम्मया स्त्री(कर्मजा)अनाचार्यके कर्म साचार्यकं शिल्पम् / अथवा दर्शयिष्यमाणत्वात्। अनु० / स्था० / आव० ! कदाचित्कं शिल्पं सार्वकालिकं कर्म / कर्मणो जाताः कर्मजाः / कम्मय न० (कर्मक) कर्म स्वार्थेक कार्मणशरीरनामकादयनिर्व] कृषिवाणिज्यादिकर्माभ्यासप्रभवे बुद्धिभेदे, न०३२ पत्र० / ज्ञा० अथ अशेषकर्मणां प्ररोहभूमौ आधारभूते संसाऱ्यात्मना गत्यग्तरसंक्रमणे कर्मजाया बुद्धलक्षणमाह। साधकतमे काग़णवर्गणास्वरूपे शरीरभेदे, स्था० 2 ठा० 220 / उवओगदिवसारा, कम्मपसंगपरिघोलणविसाला। कर्मज न० कर्मणो जातं कर्मजम्। कार्मणशरीरे, जी०१ प्रति० / किमुक्तं साहुक्कारफलवई, कम्मसमुत्था हवइ बुद्धि / / 6 / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy