SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ कम्म 332- अमिधानराजेन्द्रः - भाग 3 इत्येताभिः पूर्वोक्ताभिश्चतुर्विध कर्म नोपचयं यातीति दृष्टिभिरभ्युपगमैस्ते वादिनः सातागौरवनिश्रिताः सुखशीलतायामासक्ता यत्किं चनकारिणो यथालब्धभोजिनश्च संसारोद्धरणसमर्थ शरणमिदमस्मदीयं दर्शनमित्येवं मन्यमाना विपरीतानुष्ठानतया सेवन्ते कुर्वन्ति पापमवद्यमेवं व्रतिनोऽपिसन्तोजना इव जनाः प्राकृतपुरुषसदृशा इत्यर्थः। // 30 // अस्यवार्थस्योपदर्शकं दृष्टान्तमाह जहा अस्साविणिं णावं, जाइअंधो दुरूहिया। इच्छई पारमागंतुं, अंतरा य विसीयई॥३१।। (जहा अस्साविणिमित्यादि) आसमन्तात्स्रवति तच्छीला आस्राविणी सच्छिद्रेत्यर्थः। तांतथाभूता नावं यथा जात्यन्धः समारुह्य पारंतटमागन्तुं प्राप्तुतिच्छत्यसौ तस्याश्च स्राविणीत्वेनोदकप्लुतत्वादन्तराले जलमध्य एव विषीदति वारिणि निमञ्जति। तत्रैव च पञ्चत्वमुपयातीति / / 31 / / सांप्रतं तद्दाष्टान्तिकयोजनार्थमाह एवं तु समणा एगे, मिच्छादिट्ठी अणारिया। संसारपारकंखी ते, संसारं अणुपरियट्ट ति त्ति वेमि॥३२॥ यथाऽन्धः सछिद्रा नावं समारूढः पारगमनाय नाल तथा श्रमणा एके शाक्यादयो मिथ्या विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः / तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण संसारपारकाङ्क्षिणो मोक्षाभिलाषुका अपि सन्तस्ते चतुर्विधकर्मचयानभ्युपगमेनानिपुणत्वाच्छासनस्य संसारमेव चतुर्गतिसंसारणरूपमनुपर्यटन्ति। भूयो भूयस्तत्रैव जन्मजरामरणादौ गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते न विवक्षितमोक्षसुखमाप्युवन्तीति ब्रवीमीति पूर्ववदिति // 32 // सूत्र०१ श्रु०१ अ०२ उ०। (36) सोपक्रमनिरुपक्रमादिना कर्मद्वैविध्यमाह कर्मभेदा: सोपक्रमनिरुपक्रमादयस्तत्र यत्फलजननाय सहोपक्रमेण कार्यकारणाभिमुख्येन वर्तते यथोष्णप्रदेशे प्रसारितमार्द्र वस्त्रं शीघ्रमेव शुष्यति निरुपक्रमं च विपरीतं यथा तदेवा वासः पिण्डीकृतमनुष्णे देशे चिरेण शोषमेतीति द्वा०२६ द्वा०॥ अस्योदाहरणम्। ननुतीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतियोजनानि आदेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयान्न वैरादयोऽनी भवन्ति यदाह "पञ्चुप्पन्ना रोगा, पसमंति इइवेरमारीओ। अइबुट्टि अणावुट्ठी न होइ दुभिक्खडमरं वेति' तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थितएवाभग्नसेनस्य पूर्ववर्णितो व्यतिकरःसंपन्न इत्यत्रोच्यते सर्वमिदमानर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते। कर्म च द्विधा सोपक्रम निरुपक्रमंचतत्र यानि वैरादीनि सोपक्रमसंपाद्यानि तान्येव जिनातिशयदुपशाम्यन्ति सदोषधात्साव्याधिवत् / यानि तुनिरुपक्रमकर्मसंपाद्यानि तान्यवश्यं विपातको वेद्यानि नोपक्रमकारणविषयाणि असाध्यव्याधिवत्। अत एव सर्वातिशयसंपत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोसालफादय उपसर्गान् / विहितवन्त इति / विपा० 3 अ०। जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्ते छट्ठस्स णं भंते ! णायज्झयणस्स्समणेणं भगवया महावीरेणं जाव संपत्तेण के अढे पण्णत्ते एवं खलु जुबू तेणं कालेणं तेणं समएणं रायगिहे णाम णयरे होत्था। तत्थ णं रायगिहे णयरे सेणिए णामं राया होत्था। तत्थ णं रायगिहस्स बहिया उत्तरपुच्छिमे दिसीभिए एत्थ णं गुणसेलिए णामं चेइए होत्था / तेण कालेणं तेणं समएणं समणे भगवं महावीरे पुय्वाणुपुट्विं चरमाणे जाव जेणेव रायगिहे णयरे जेणेव गुणसेलाए चेइए तेणेव समोसड्ढे अहापडिरूवं उग्गह उगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ परिसा णिग्गया सेणिओ विणिग्गओ धम्मो कहिओ परिसा णिग्गया। तेणं कालेण तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई णामं अणगारे अदूरसामंते जाव शुक्कज्झाणोवगए विहरति। तएणं से इंदभूई जायसड्ढे एवं वयासी कह णं भंते ! जीवा गुरुयत्तं वा लहुयत्तं वा हव्दमागच्छंति गोयमा ! से जहानामए केइ पुरिसे एगमहं सुकं तुंबं निच्छिदं निरुवहयं दग्भेहि य कुसेहि य वेढेइ वढेइत्ता मट्टियालेवेणं लिंपति उण्हे दलयति दलयइत्ता सुक्कं समाणं दोचं पिहियकुसेहि य वेदेइ वेदेइत्तामट्टियालेवेणं लिंपइ लिंपइत्ता उण्हं सुक्कं समाणं तचंपि दब्भेहि य कुसेहि य वेढेति मट्टया लेवेणं लिंपइ / एवं खलु एएणं उवाएणं अंतरा वेढेमाणे अंतरा लिंऐमाणे अंतरा सुक्कावेमाणे जावं अट्ठहिं मट्टियालेवेहिं आलिंपति अत्थाहंसिअ तारगंसिय अपारमपोरसियंसि उदगंसि पक्खिवेजा से णेणु गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टियालेवेणं गुरुयत्ताए भारियत्ताए गुरुयभारियत्ताए उप्पिं सलिलमेतित्ता अहे धरणितले पइट्ठाणे भवति / एवामेव गोयमा! जीवावि पाणाइवाएणं जाव मिच्छादंसणसल्लेणं आणुपुटवेणं अट्ठकम्मपगडीओ समुजिणित्ता तासिं गुरुयत्ताए भारियत्ताए गुरुयभारियत्ताए कालमासे कालं किया धरणितलमतिवत्तित्ता अहेणरगलतप-इट्ठाणो भवति एवं खालु गोयमाज जीवो गुरुयत्तं हव्वमागच्छति / अहणं गोयमा ! से तुंवे तेसिं पढमिल्लगंसि मट्टियालेवंसि तित्तंसि कुहियंसि परिसमियंसि इसिंधरणितलाओ उप्पइत्ताणं चिट्ठति / तयाणंतरं च णं दोचं पि मट्टियालेवे जाव उप्पइत्ताणं चिट्ठइ / एवं खलु एएणं उवाएणं तेसुअट्ठसुमट्टियालेवेसु तित्तेसु जाव विमुक्कगंधणे अहेधरणियलमवइत्ता उप्पिं सलिलतलपइट्ठाणे भवइ। एवामेव गोयमा ! जीवा पाणातिवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं आणुपुवेणं अट्ठकम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पिं लोयग्गपइट्टाणा भवंति एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छति एवं खलुजुबूसमणेणं भगवया महावीरेणं जव संपत्तेणं छट्ठस्स णायज्झयणस्स अयमढे पन्नत्ते त्ति वेमि //
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy