________________ कम्म 327- अभिधानराजेन्द्रः - भाग 3 कम्म नत्रिंशद्वन्धकस्य-नियमतस्तीर्थकराहारकसद्भावात / वैक्रियसंपतस्य क्षपक श्रेण्यां वा यावन्नाम त्रयोदशकंनक्षीयतेत्रयोदशसुचनामसुयथाक्रम पुनर्रे अपि तदेवं प्रमत्तसंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि क्षीणेषु त्रिनवत्यादेरुपरितनानि चत्वारि सत्तास्थानानि भवन्ति चत्वारि सत्तास्थानानि प्राप्यन्ते एकानत्रिंशद्वन्धकस्य पञ्चस्वपि | बन्धोदयस्थाने भेदाभावात्। अतोऽत्र संवेधःनसंभवतीतिनाभिधीयते। उदयस्थानेषु प्रत्येक द्वे द्वे सत्तास्थाने तद्यथा त्रिनवतिरेकोननयतिश्चा सूक्ष्मसंपरायस्य बन्धादीन्युच्यन्ते (एगेगमट्ठत्ति) सूक्ष्मसंपरायस्य एक सर्वसंख्यया विंशतिः / इदानीमप्रमत्तसंयतस्य बन्धादीन्युच्यन्ते बन्धस्थानं यशःकीर्तिः एकमुदयस्थानं त्रिंशत् अष्टा सत्तास्थानानि तानि (चउदुगचउत्ति)अप्रमत्तसंयतस्य चत्वारि बन्धस्थानानि तद्यथा चानिवृत्तिबादरस्येव वेदितव्यानि तत्राद्यानि चत्वार्युपशमश्रेण्यामेव अष्टाविंशतिरेकोनविंशत्त्रिंशदेक त्रिंशत् तत्राद्ये द्वे प्रमत्तसंयतस्यैव उपरितनानि तु क्षपक श्रेण्याम् (छउमत्थकेवलिजिणाणमित्यादि) भावनीये सैवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत् आहारकद्विक- छ स्थजिना उपशान्तमोहाः क्षीणमोहाश्च के वलिजिनाः तीर्थकरसहिता त्वेकत्रिंशत् एतेषु चतुर्ध्वपिबन्धस्थानेषु भङ्ग एकैक एव सयोगिके वलिजिना अयोगिके वलिनश्च तेषां यथाक्रममुदयवेदितव्यः अस्थिराशुभायशःकीर्तीनामप्रमत्तसंयतबन्धाभावात् द्वे सत्तास्थानानि "एकं चऊ" इत्यादीनि / तत्रोपशान्तमोहस्य उदयस्थाने तद्यथा एकोनत्रिंशत् त्रिंशत् तत्रैकोनत्रिंशत् यो नाम पूर्व एकमुदयस्थानं त्रिंशत् चत्वारि सत्तास्थानानि / तद्यथा त्रिनवतिः प्रमत्तसंयतः सन् आहारकवैक्रियं वा निर्वर्त्य पश्चादप्रमत्तभावं गच्छति द्विनवतिरेकोननवतिरष्टाशीतिश्च / क्षीणकषायस्य एकमुदयस्थान तस्य प्राप्यते / अत्र द्वौ भनौ एको वैक्रियस्यापर आहारकस्य / एवं त्रिंशत् / अत्र भङ्गाश्चतुर्विंशतिरेव वजर्षभनाराचसंहननयुक्तस्यैव त्रिंशदुदयेऽपि द्वौ भङ्गोस्वभावस्थस्याप्रमत्तसंयतस्य त्रिंशदुदयो भवति / क्षपक श्रेण्यारम्भसंभवात् तत्रापि तीर्थकरसत्कर्मण: क्षीणमोहस्य तत्र भङ्गाः षट् चत्वारिंशच्छतं सर्वसंख्यया अष्टचत्वारिंशच्छतम्। सर्वसंस्थानादिप्रशस्तमित्येक एव भङ्गः। चत्वारि सत्तास्थानानि तद्यथा सत्तास्थानानि चत्वारि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / एकोनाशीतिपश्चअष्टाशीतिश्च / अष्टाविंशतिबन्धकस्यद्वयोरप्युदयस्थानमष्टाशीतिरे- सप्तती अतीर्थकरसत्कर्मणो वेदितव्ये / अशीतिषट् सप्तती तु कोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदय स्थानयोरेकैकं सत्तास्थानं तीर्थकरसत्कर्मणः / सयोगिकेवलिनोऽष्टायुदयस्थानानि तद्यथा एकोननवतिः। त्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं विंशतिरेकविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् द्विनवतिः एकत्रिंशद्वन्धकरयापिद्वयोरप्युदयस्थानयोरेकैकं सत्तास्थान एकत्रिंशत् / एतानि सामान्यतो नाम्न उदयस्थानचिन्तायां सप्रपञ्चं त्रिनवतिः। यस्य हि तीर्थकरमाहारकं वा सत्स नियमात्तबध्नाति तेन निरुपितानीति न भूयो विक्रियते / अत्र चत्वारि सत्तास्थानानि तद्यथा एकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम्। सर्वे अष्टौ। संप्रत्यपूर्वकरणस्य अशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः।संवेध उच्यतेसचचतुर्दशसु बन्धादीन्युच्यन्ते (पणगेगत्ति) अपूर्वकरणस्य पञ्च बन्धस्थानानि तद्यथा | जीवस्थानेषु पर्याप्तसंज्ञिद्वारे यथाकृतस्तथात्रापि भावयितव्यः / अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् एक च तत्राद्यानि चत्वारि अयोगिकेवलिनो द्वे उदयस्थाने तद्यथां नव अष्टौ च / तत्राष्टोदये त्रीणि अप्रमत्तसंयतस्येव द्रष्टव्यानि एका तु यशःकीर्तिः सा च सत्तास्थानानि तद्यथाएकोनाशीतिः पञ्चसप्ततिः अष्टौ च तत्राद्यद्वे यावद् देवगतिप्रायोग्यबन्धव्यवच्छेदे सति वेदितव्या। तत्र प्रत्येकमेकैको भङ्गः द्विचरमसमयस्तावत्प्राप्येते चरमसमये त्रीणि सत्तास्थानानि तद्यथा सर्वसंख्यया पञ्चतत्र प्रव्रत्येकबन्धस्थानेएकत्रिंशदुदयस्थानको वेदितव्यः अशीतिः षट्सप्ततिर्नव च / तत्राद्ये द्वे यावद् द्विचरमसमयः चरमसमये तत्राद्यसंहननस्य षडभिःसंस्थानविकल्पैः षड् भङ्गा स्तद्यथा नव / तदेवं गुणस्थानकेषु बन्धोदयसत्तास्थानान्युक्तानि। षडविंशतिरष्टाविंशतिरेकानत्रिंशत् त्रिंशत् एकत्रिंशत् एका च तत्राधानि सांप्रतं गत्यादिषु मार्गणास्थानकेषु विचिन्तितेषु चत्वारि अप्रमत्तसंस्थानसुस्वरप्रशस्ताप्रशस्तविहायोग-तिभिर्भङ्गार प्रथमतोगतिषु तावचिन्तयन्नाह चतुर्विंशतिः (भाषाटीकायाम्तएव षड्भङ्गाःशुभाशुभखगतिभ्यांद्वादश दो छक्कट्ठचउक्कं, पण नव इक्कारछक्कगं उदया। तथा सुस्वरदुःस्वराभ्यां चतुर्विशतिः प्रोक्ता) अन्ये त्याचार्या ब्रुवते नेरइयाइसु संता, तिपंच एक्कारस चउक्कं // 64|| आद्यसंहननयुक्ता न त्वन्यतमसहेननयुक्ता अप्युपशमश्रेणिं प्रतिपद्यन्ते तन्मतेन भङ्गा द्विसप्ततिः। एवमनिवृत्तिवादरसूक्ष्मसंपरायोपशान्मोहेष्यपि नैरयिकतिर्यग्मनुष्यदेवानां यथाक्रमं द्वे षट् अष्टौ चत्वारि द्रष्टव्यम्। चत्वारि सत्तास्थानानि तद्यथा द्विनवतिस्त्रिनवतिरेकोननव बन्धस्थानानि / तत्र नैरयिकाणामिमे द्वे तद्यथा एकोनत्रिंशत् तिरष्टाशीतिश्च अष्टाविंशत्येकोनत्रिंशत्रिंशदे कत्रिंशद्वन्धकानां त्रिंशदुदये त्रिंशत् / तत्रैकोनत्रिंशत् मनुष्यगतितिर्यग्गतिप्रायोग्या वेदितव्या। सत्तास्थानानि यथाक्रममष्टाशीतिरेकोननवतिर्द्विन-पतिस्त्रिनयतिश्च / त्रिंशत् तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योतसहिता मनुष्यगतिप्रायोग्या एकविधबन्धकस्य त्रिंशदुदये चत्वार्यपि सत्तास्थानानि कथमिति तु तीर्थकरसहिता भङ्गाश्च प्रागुक्ताः सर्वेऽपि द्रष्टव्याः। तिरश्चां चेदुच्यते / इह अष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशद्वन्धकाः प्रत्येक षड् बन्धस्थानानि तद्यथा त्रयोविंशतिः पशविंशतिः देवगतिप्रायोग्यबन्धव्यवच्छे दे सत्येकविधबंन्धका भवन्ति / षडविंशतिरष्टाविंशतिरेको नत्रिंशत् त्रिंशत् एतानि प्रागिव अष्टाविंशत्यादिबन्धकानां च यथाक्रममष्टाशीत्यादीनि सत्तास्थानानि सप्रभेदानि वक्तव्यानि केवलमेकोनत्रिंशत् त्रिंशचया तीर्थकराहातत एक विधबन्धे चत्वार्यपि सत्तास्थानानि प्राप्यन्ते / रकसहिता सान वक्तव्या तिरश्चां तीर्थकराहारकबन्धासंभवात् / संप्रत्यनिवृत्तिबादरबन्धस्थानान्युच्यन्ते (एगेगमट्टत्ति) अनिवृत्ति मनुष्याणामष्टौ बन्धस्थानानि तद्यथा त्रयोविंशतिः पञ्चविंशतिः बादरस्य एकं बन्धस्थानं यशःकीर्तेरेकमुदयस्थानं त्रिंशति अष्टौ षडविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशत् एका च / एतान्यपि सत्तास्थानानि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशी- प्रागिव सप्रभेदानि वक्तव्यानि मनुष्याणां चतुर्गतिकप्रायोग्यतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च। तत्राद्यानिचत्वार्युपशमश्रेण्यां | बन्धसंभवात् / देवस्य चत्वारि बन्धस्थानानि तद्यथा पञ्च