SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 310- अभिधानराजेन्द्रः - भाग 3 कम्म बन्धकानां सामान्येन पञ्च सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः देवगति प्रायोग्याष्टाविंशतिबन्धकानामेकविंशत्युदयः / क्षायिकसम्यषडशीतिरष्टसप्ततिश्च। तत्रैकविंशत्युदये वर्तमाननां सर्वेषामपि पञ्चापि ग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चेन्द्रियतिर्यग्मनुष्याणा मपान्तरालगतौ सत्तास्थानानि के वलं मनुष्याणामष्ट सप्रप्ततिवर्जाति चत्वारि वर्तमानानामवसेयः। पञ्चविंशत्युदयः आहारकसंयतानां वैक्रियतिर्यमसत्तास्थानानि वक्तव्यानि यतोऽष्टसप्ततिर्मनुष्यानुपूर्व्या उदलितायाः नुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा / षडविंशत्युदयः प्राप्यते न च मनुष्याणां तदुबलनसंभवः / चतुर्विशत्युदयेऽपि पञ्चापि क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चेन्द्रियतिर्यग्मनुष्याणां सत्तास्थानानि केवलं वायुकायिकस्य वैक्रियं कुर्वतश्चतुर्विंशत्युदये शरीरस्थानां सप्तविंशत्युदयः आहारकसंयतानां वैक्रियतिर्यग्मनुष्याणां वर्त्तमानस्याशीत्यष्टसप्ततिवर्जानि त्रीणि सत्तास्थानानि यतस्तस्य तुसम्यग्दृष्टीनां मिथ्यादृष्टीनां वा अष्टाविंशत्येकोनत्रिंशदुदयावपि यथाक्रम वैक्रियषटकं मनुष्यद्विकं च नियमादस्ति यतो वैक्रियं हि साक्षादनु-भवत् शरीरपर्याप्त्या पर्याप्तानां प्राणापानपर्याप्त्या चापर्याप्तानां तिर्यग्मनुष्याणां वर्त्तते इतिन तदुद्रलयति तदभावाचन देवद्विकनरकद्विके अपि समकालं क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा / तथा आहारकसंयतानां वैक्रियषटकस्योद्वलनसंभवात्तथा स्वाभाव्यात् वैक्रियष्टके चोदलिते सति वैक्रियतिर्यग्मनुष्याणां च सम्यग्दृष्टीनां वा मिथ्यादृष्टीनां वाऽवसेयौ। पश्चात् मनुष्यद्विकमुद्लयति न पूर्व तथा चोक्तं चूर्णं वेउब्बियछक्क त्रिंशदुदयस्तिर्यग्मनुष्याणा सम्यग्दृष्टीनां मिथ्यादृष्टीना च / तथा उब्बलेइ पच्छा मणुयदुगं उब्बलेइ इत्यशीत्यष्टसप्तति वर्जसत्तास्था आहारकसंयतानां वैक्रियसंयतानां च एक त्रिंशदुदयः पञ्चेन्द्रियतिरश्चां नसंभवः / पञ्चविंशत्युदयेऽपि पञ्च सत्तास्थानानि तथाऽषटसप्ततिर सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा नरकगतिप्रायोग्यां त्वष्टाविंशर्ति बघ्नता वैक्रियवायुकायिंकतैजस्कायिकान् अधिकृत्य प्राप्यते नान्यान् त्रिंशदुदयः / पञ्चेन्द्रियतिर्यग्मनुष्याणा मिथ्यादृष्टीनामेकत्रिंशदुदयः / यतस्तैजस्कायिक वायुकायिक व|ऽन्यः सर्वोऽपि पर्याप्तको पञ्चेन्द्रियतिरश्चां मिथ्यादृशामष्टाविंशतिबन्धकानां सामान्येन चत्वारि नियमान्मनुष्यगतिमनुष्यानुपूयॉं बध्नाति तथा चाह चूर्णिकृत् सत्तास्थानानि तद्यथा द्विनवतिः एकोननवतिरष्टाशीतिः षडशीतिश्च / तेउवाउज्जो पज्जत्तगो मणुयगई नियमा बंधइ ततोऽन्यत्राष्टसप्ततिर्न तत्रैकविंशत्युदये वर्तमाना देवगतिप्रायोग्याऽष्टाविंशतिबन्धकानां द्वे प्राप्यते। षडविंशत्युदयेऽपिपश्चापि सत्तास्थानानि नवरमष्टसप्ततिरवैक्रि सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च / पञ्चविंशत्युदयेयवायुकायिकतैजस्कायिकानां द्वित्रिचतुःपञ्चेन्द्रियाणां वा तेजोवायु ऽप्यष्टाविंशतिबन्धकानाहारक संयत वैक्रियतिर्यग्मनुष्याणां सामान्येन भवादनन्तरगतानां पर्याप्तापर्याप्तानां ते हि यावन्मनुष्यगति ते एव द्वे सत्तास्थाने / तत्र आहारकसंयतो नियमादाहारकसत्कर्मा ततस्तस्य द्विनवतिः सत्तास्थानं शेषाश्च तिर्यञ्चो मनुष्या वाऽऽहारकसमनुष्यानुपूर्यो न बध्नन्ति तावत्तेषामष्टसप्ततिः प्राप्यते नान्येषाम्। त्कर्माणः तहिताश्च भवन्ति ततस्तेषां वे अपि सत्तास्थाने / सप्तविंशत्युदये अष्ट सप्ततिवर्जानि चत्वारि सत्तास्थानानि / षडविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिशदुदयेष्वपि ते एव द्वे सत्तास्थाने सप्तविंशत्युदयो हि तेजोवायुवर्जपर्याप्तबादरैकेन्द्रियवैक्रि यति सामान्येन वेदितव्ये / त्रिंशदुदये देवगतिनरकगतिप्रायोग्याष्टाविंशति र्यग्मनुष्याणां तेषां चावश्यं मनुष्यद्विकसंभवादष्टसप्ततिर्न प्राप्यते / अथ बन्धकानां सामान्येन चत्वारि सत्तास्थानानितद्यथा द्विनवतिरेकोननकथं तेजोवायूनां सप्तविंशत्युदया न भवन्ति येन तद्वर्जनं क्रियते उच्यते वतिः अष्टाशीतिः षडशीतिश्च / तत्र द्विनवतिः अष्टाशीतिश्च प्रागिव सप्तविंशत्युदय एकेन्द्रियाणामातपोद्योतान्यतरप्रक्षेपे सति प्राप्यते।नच भावनीया। एकोननवतिः पुनरेवं कश्चिन्मनुष्यस्तीर्थकरनामसत्कर्मा तेजोवायुष्वातपोद्योतोदयः संभवति ततस्तद्वर्जनम्। अष्टाविंशत्येकोनत्रिंशदेकत्रिंशत् त्रिंशदुदयेषु नियमादष्टसप्ततिवर्जनि चत्वारि चत्वारि वेदकसम्यग्दृष्टिः पूर्वबद्धनरकायुष्को नरकाभिमुखः सम्यक्त्वात् प्रतिपत्य मिथ्यात्वं गतः तस्य तदा तीर्थकरनामबन्धाभावान्नर-कगतिप्रायोग्यासत्तास्थानानि अष्टाविंशत्युदयो हि पर्याप्तविकलेन्द्रियपञ्चेन्द्रिय-- मष्टाविंशतिंबध्नतः एकोननवतिः सत्तायां प्राप्यते। षडशीतिस्त्वेवं इह तिर्यग्मनुष्याणामेकत्रिंशदुदयश्च पर्याप्तविलेन्द्रियपश्शेन्द्रियतिरश्चां ते तीर्थकराहारकचतुष्कदेवगतिदेवानुपूर्वीनरका ितनरकानुपूर्वीवक्रिचावश्यमनुष्यगतिमनुष्यानुपूर्वीसत्कर्माण इति / तदेवं त्रयोविंशतिर्य यच तुष्टयरहिता त्रिनवतिरशीतिर्भवति तत्सत्कर्मा पञ्चेन्द्रियतिर्यग्मनुष्यो थायोगं नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशसंख्यानि भवन्ति वा जातस्सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धः ततो पञ्चविंशतिषडविंशति बन्धकानामप्येवमेव केवलं पर्याप्तैकेन्द्रिय देवगतिप्रायोग्यामष्टाविंशति बध्नाति तद्वन्धे च देवद्विकं वैक्रियचतुष्टय प्रायोग्यपञ्चविंशति (षडविंशति) बन्धकानां देवानामके विंशति सत्तायां प्राप्यते इति तस्य षडशीतिः / अथ सर्वसंक्लिष्टस्ततो पञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्त्रिंशद्रूपेषु षट् सूदयस्थानेषु नरकगतिप्रायोग्याऽष्टाविशतिस्तद्वन्धे नरकद्विकं वैक्रियचतुष्टयं चावश्य द्विनवतिरष्टाशीतिश्चेिति द्वे द्वे सत्तास्थाने वक्तव्ये / अपर्याप्त बन्धमानत्वात् सत्तायां प्राप्यते इत्येवमपि तस्य षडशीतिः। एकत्रिंशदुदये विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्यां तु पञ्चविंशतिं देवा न बध्नन्ति त्रीणि सत्तास्थानानि तद्यथा द्विनवतिरष्टाशीतिः षडशीतिश्चैकोननवतिअपर्याप्तषु विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु च मध्ये रिह न प्राप्यते एकत्रिंशदुदयो हि तिर्यक्पञ्चेन्द्रियेषु प्राप्यते न चतिर्यक्षु देवानामुत्पादाभावात् / सामान्येन त्रयोविंशतिबन्धे पञ्चविंशति बन्धे तीर्थकरनाम सद्भवति तीर्थकरनामसत्कर्मणां तिर्यक्षु चोत्पादाभावात्। षडविंशतिबन्धे च प्रत्येक नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत् षडशीतिसत्तास्थानभावना च प्रागिव वेदितव्या / तदेवमष्टाविंशतिसत्तास्थानानि / अष्टाविंशतौ बध्यमानायामष्टावुदयस्थानानि तद्यथा बन्धकानामष्टावुदयस्थानान्यधिकृत्यैकोनात्रिंशत् संख्यानि सत्तास्थानानि एकविंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् भवन्ति (नवसत्तिगुणतीसतीसम्मि) एकोनविंशति त्रिंशति च बध्यमानायां त्रिंशदेकत्रिंशत्। इह द्विधा अष्टाविंशतिर्देवगतिप्रायोग्या नरकगतिप्रायोग्या प्रत्येकनवनव उदयस्थानानिसप्तच सत्तास्थानानि। तत्रोदयस्थानान्यमूनि च। तत्र देव गतिप्ररायोग्याया बन्धेऽष्टाप्युदयस्थानानि नानाजीवापेक्षया तद्यथा एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षडविंशतिः सप्तविंशतिरष्टाप्राप्यन्ते नरकगतिप्रायोग्यायास्तु बन्धेद्वेतद्यथा त्रिंशत् एकत्रिंशत्। तत्र विंशतिरेकोन त्रिंशत् त्रिंशत् एकत्रिंशत् / तत्रै कविंशत्युदयः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy