________________ कम्म 305 - अभिधानराजेन्द्रः - भाग 3 त्रिंशत् अत्राप्येक एव भङ्गः सर्वसंख्यया एकोनत्रिंशति द्वौ भङ्गौ ततो प्रकृतयः प्रक्षिप्यन्ते देवानुपूर्वी चापनीयते ततो जाता पञ्चविंशतिः अत्रापि भाषापर्याप्त्या पर्याप्तस्य सुस्वर सहितायामेकोनत्रिंशति उद्योते क्षिप्ते त एवाष्टो भङ्गाः / ततः शरीरपर्याप्त्या पर्याप्त्स्य पराघाते त्रिंशद्भवति अत्राप्येकएव भङ्गःसर्वसंख्यया आहारकशरीराणां सप्त भङ्गाः। प्रशस्तविहागयोगतौ च प्रक्षिप्तायां सप्तविंशतिः अत्रापि त एवाष्टौ भङ्गाः केवलिनाम दयस्थानानि दश तद्यथा विंशातिरेकविंशति: षड्विंशतिः- देवानामप्रशस्तविहायोगतेरुदयाभावात्तदाश्रिता विकल्पा न भवन्ति / सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत एकत्रिंशत् नव अष्टौ च / तत्र ततः प्राणापानपर्याप्त्या पर्याप्त्स्यच्छासे क्षिप्ते अष्टाविंशति: अत्रापि त मनुष्यगतिः पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तकं सुभगमादेयं एवाष्टौ भङ्गाः / अथवा शरीरपर्याप्त्या पर्याप्त्स्य उच्छ्वासे अनुदिते यशःकीर्तिरित्येता अष्टौ ध्रुवोदयाभिर्द्वादशसंख्याभिः सह विंशतिः / उद्योतनाग्नि तूदेतिऽष्टाविंशतिः अत्रापि प्रागिवाष्टौ भङ्गाः। सर्वसंख्यया अत्रैको भङ्गः एषा च तीर्थंकरकेवलिनः समुद्धातगतस्य कार्मणकाययोगे अष्टाविंशतौ भङ्गाः षोडश / ततो भाषापर्याप्त्यापर्याप्त्स्य सुस्वरे क्षिप्ते वर्तमानस्य वेदितव्या सैव विंशतिस्तीर्थकरनामसहिता एकविशतिः / एकानत्रिंशद्भवति अत्राप्यष्टौ भङ्गाः दुःस्वरोदयो देवानां न भवतीति कृत्वा अत्राप्येको भङ्गः एषाऽपितीर्थकरकेवलिनः समुद्धातगतस्य कार्मणकाय- तदाश्रिता विकल्पा न भवन्ति / अथवा प्राणापानपर्याप्त्या पर्याप्तस्य योगे वर्तमानस्य वेदितव्या / तथा तस्यामेव विंशतादारिकशरीरिणां सुस्वरे अनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशद्भवति उत्तरवैक्रिय हि संख्यानानामेकतमत्संस्थानमौदारिकाङ्गोपाङ्ग वज्रर्षभनाराचसंहन- कुर्वतो देवस्योद्योतोदयो लभ्यते अत्रापि त एवाष्टौ भङ्गाः सर्वसंख्यया नमुपघातं प्रत्येकमिति षट्प्रकृतयः प्रक्षिप्यन्ते ततःषविंशतिः एषा च एकानत्रिंशति षोडश भङ्गाः / ततो भाषापर्याप्त्या पर्याप्तस्य तीर्थकरकेवलिनः औदारिकमिश्रकाययाकगे वर्तमानस्य वेदितव्या। अत्र सुस्वरसहितायामेकोनविंशति उद्योते क्षिप्ते त्रिंशद्भवति अत्रापित एवाष्टौ षभिः संस्थानैः षड्भङ्गा भवन्ति परंते सामान्यमनुष्योदयस्थानेष्य- भङ्गाः सर्वसंख्यया देवानां चतुःषष्टिर्भङ्गाः। नैरयिका णामुदयस्थानानि पिसंभवन्तीति न पृथक् गण्यन्ते एषैव षड् विंशतिस्तीर्थकरसहिता पञ्च तद्यथा एकविंशतिः पञ्चविंशतिः सप्तविंशति रष्टाविंशतिरेकोनत्रिंशत्। सप्तविंशतिर्भवति एषा तीर्थकरकेवलिन औदारिकमिश्रकाययोगे तत्र नरकगतिर्नरकानुपूर्वी पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम वर्तमानस्यावसेया अत्र संस्थानं समचतुरस्रमेव वक्तव्यं तत एक एवात्र पर्याप्तकनाम दुर्भगनाम अनादेयमयशःकीर्तिरित्येता नव प्रकृतयो भङ्गः / सैव षड् विंशतिः पराघातो च्छ्वासप्रशस्ताप्रशस्तविहा द्वादशसंख्याभिधुवोदयाभिः सह एकविंशतिः। अत्र सर्वाण्यति पदानि योगत्यन्यतरयोगति सुस्वरदुःस्वरान्यतरस्वरसहिता त्रिंशद्भवति एषाच अप्रशस्तान्येवेति कृत्वा एक एव भङ्गः। ततः वैक्रियं वैक्रियाङ्गोपाङ्गं हुण्ड तीर्थकरस्य सयोगिकेवलिन औदारिककाययोगे वर्तमानस्यावगन्तव्या। संस्थानमुपघातं प्रत्येकमिति पञ्च प्रकृतयः प्रक्षिप्यन्ते नरकानु पूर्वी अत्रसंस्थानष्ट्कप्रशस्तविहायोगतिसुस्वरदुःस्वरसहितैश्चतुर्विशति चापनीयते ततः पञ्चविंशतिर्भवति अत्राप्येक एव भङ्गः / ततः भङ्गास्तेच सामान्यमनुष्योदयस्थानेष्वपि प्राप्यन्ते इतिन पृथक् भण्यते शरीरपर्याप्त्या पर्याप्तस्य पराघाते अशुभविहायोगतौ च प्रक्षिप्तायां एणैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशद्भवति सा च सयोगिकेवलिन सप्तविशतिरत्राप्येक एव भङ्गः / ततःप्राणापानपर्याप्त्या पर्याप्तस्य स्तीर्थकरस्यौदारिककाययोगे वर्तमानस्यावसेया। एषैव एकत्रिंशत् उच्छ्वासे क्षिप्ते अष्टाविंशतिस्तत्राप्येक एव भङ्गः। ततो भाषापर्याप्त्या वाग्योगे निरुद्ध त्रिंशद्भवति उच्छासेऽपि च निरुद्धे एकोनत्रिंशत् / पर्याप्तस्य दुःस्वरे क्षिप्ते एकोनत्रिंशत् अत्राप्येक एव भङ्गः सर्वसंख्यया अतीर्थकरकेवलिनः प्रागुक्ता त्रिंशत् वाग्योगे निरुद्ध सत्येकोनत्रिंशद्भवति नैरयिकाणां पञ्च भङ्गाः। सकलोदयस्थानभङ्गा: पुनः सप्तसप्ततिशतानि अत्रापि षडभिःसंस्थानैः षड् भङ्गाः प्राप्यन्ते विहायोगतिद्विकेन बद्धा एकनवत्यधिकानि॥ द्वादश ते च प्रागिव न पृथग् गणयितव्याः। तत उच्छासे निरुद्ध सति सम्प्रति कस्मिन्नुदयस्थाने कति भङ्गाः प्राप्यन्ते इति अष्टाविंशतिः अत्रापि संस्थानगताः षड् भङ्गाःन प्रथमाणयितव्याः चिन्तायां तन्निरूपाणार्थमाहसामान्ये मनुष्योदयस्थानग्रहणेन गृहीतत्वात् / तथा मनुष्यगति: एकबयालेक्कारस, तेत्तीसाछस्सयाणि तेत्तीसा। पोन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तक नाम सुभगामादेयं बारस सत्तरससयाणहिगाणि विपंचसीएहिं / / 26 / / यशःकीर्तिस्तीर्थकरनामेति नवोदयाः / एष च तीर्थकृतोऽयोगिकेवलि अउणत्तीसेक्कारस, सयाणहिगसतर पंचसट्ठीहिं। नश्चरमसमये वर्तमानस्य प्राप्यते स एव तीर्थकरनामरहितोऽष्टोदयः / एकेकगं च वीसा, ददुदयं तेसु उदयविहि // 30 // इह केवल्युदयस्थानमध्ये विशतिरेकविंशतिः सप्तविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशन्नवाष्टरूपेष्वष्टसूदयस्थानेषु प्रत्येकमेकको भङ्गः प्राप्यते विंशत्यादिष्वष्टपर्यन्तेषु द्वादशसूदयस्थानेषु यथासंख्यमेक दिसंख्या इत्यष्टौ भङ्गाः। तत्र विंशत्यष्टकयोर्भङ्गावतीर्थकृतः शेषेषुषट्सूदयस्थानेषु उदयविधयः उदयप्रकारा उदयभनाइत्यर्थः / तत्र विंशतावेको भङ्गः स तीर्थकृतः षड्भङ्गाः सर्वसंख्यया मनुष्याणामुदयस्थानेषु षड् चातीर्थकरकेवलिनोऽसेयः / एकविशतौ द्विचत्वारिंशत् तत्रैकेन्द्रियानविंशतिशतानि द्विपञ्चाशदधिकानि / देवानामुदयस्थानानि षट् तद्यथा धिकृत्य पञ्च विकलेन्द्रियानधिकृत्य नव पञ्चेन्द्रियानधिकृत्य नव एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् तत्र मनुष्यानप्यधिकृत्य नव तीर्थकरमधिकृत्यैकः सुरानाधिकृत्याष्टी देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्त नैरयिकानधिकृत्यैक इति द्विचत्वारिंशत् / चतुर्विशतावेकादश ते चैके सुभगदुर्भगयोरेकतरमादेयानादेययोरेकतरं यशःकीर्त्ययशःकीयोरे- न्द्रियानवाधिकृत्य प्राप्यन्ते अन्यत्र चतुर्विंशत्युदयस्थानस्याप्राप्यकतरमिति नव प्रकृतयो द्वादशसंख्याभिर्धवोदयाभिः सह एकविंशतिः। माणत्वात् / पञ्चविंशतौ त्रयस्त्रिशत् तत्रैकेन्द्रियानधिकृत्य सप्त अत्र सुभगदुर्भगादेयानादेययशःकीर्त्ययशःकीर्तिपदैरष्टौ भङ्गाः वैक्रयतिर्यक्पञ्चेन्द्रियानधिकृत्य अष्टौ वैक्रियमनुष्यानधिकृत्याष्टी दुर्भगानादेयायशःकीर्तीनामुदयः पिशाचादीनामवगन्तव्यः / ततः आहारक-संयतानाश्रित्यैकः देवानधिकृत्याष्टौ नैरयिकानधिकृत्यैक शरीरस्थस्य वैक्रियाङ्गोपाङ्गमंपघातं प्रत्येकं समचतुरन्नसंस्थानमिति पञ्च / इति त्रयस्त्रिंशत् / षड्विंशतौ षट्शतानि तत्रैकेन्द्रियानाश्रित्य त्रयो