SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ कम्म 307 - अभिधानराजेन्द्रः - भाग 3 कम्म गाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां चाष्टौ भङ्गाः। षोडश / ततः सुस्वरसहितायामेकोनत्रिंशति उद्योते क्षिप्ते त्रिंशत् अत्रापि अपर्याप्तकनामोदये वर्तमानस्य दुर्भगानादेयादेशःकीचिंभिरेकः / अपरे प्रागिवाष्टौ भङ्गाः / सर्वसंख्यया वैक्रियं कुर्वतां षट्पञ्चाशत् भङ्गाः। सर्वेषा पुनराहुःसुभगादेययुगलदुर्भगानादेययुगलाभ्यां यशःकीर्त्यय- तिर्यक्पञ्चेन्द्रियाणां सर्वसंख्यया एकोनपञ्चाशच्छतानि द्विषष्टधिकानि श:कीर्तिभ्यां च चत्वारो भङ्गाःअपर्याप्तक सातादयेत्येक इति सर्वसंख्यया भङ्गानामवसेयानि / सामान्येन मनंष्याणामुदयस्थानानि पञ्च तद्यथा पञ्च / एवमुत्तरत्रापि मतान्तरेण भने वैषम्यं स्वधिया परिभावनीयम्। एकविंशतिः षड्विंशतिः एकविंशति एकोनत्रिंशत् त्रिंशत् / एतानि ततः शरीरस्थस्य आनुपूर्वी मपनीय औदारिकङ्गोपाङ्गं षण्णा सर्वाण्यपि यथा प्राक् तिर्यक्पञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्तव्यानि संस्थानानामेकतमत्संस्थानं षण्णा संहननानामेकतमत्संहननमुप--घातं नवरं तिर्यग्गतितिर्यगानुपूर्वीस्थाने मनुष्यगति मनुष्यानुपूर्दो वेदितव्ये। प्रत्येकमिति षट्कं प्रक्षिप्यते ततो जाता षड्विंशतिः / अत्र भङ्गानां द्वे एकोनत्रिंशच उद्योतरहिता वक्तव्या वैक्रि याहारक संयतान् शते एकोननवत्यधिके तत्र पर्याप्तस्य षभिः संहननैः सुभगदुर्भगाभ्या- मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात्ततः एकोनविंशति भङ्गानां पञ्च मादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां च द्वेशते भङ्गानामष्टाशी- शतानि षट्सप्तत्यधिकानि। त्रिंशत्येकादश शतानि द्विपञ्चाशदधिकात्यधिके अपर्याप्तकहुण्डसंस्थानसेवार्त्तदुर्भगानादेयायशः कीर्तिपदैरेकेक न्यवगन्तव्यान / सर्वसंख्यया प्राकृतमनुष्याणां षड्वंशतिशतानि इति / अस्यामेव षड्विंशतौ शरीरपर्याप्त्या पर्याप्तस्य पराधाते द्विकाधिकानि भङ्गानां भवन्ति / वैक्रियमनुष्याणामुदयस्थानानि पञ्च प्रशस्ताप्रशस्तविहायोगत्योरन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः। तद्यथा पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् / तत्र तत्र ये प्राक् पर्याप्तानां द्वे शते भङ्गानामष्टाशीत्यधिके उक्ते ते अत्र / मनुष्यगतिः पञ्चेन्द्रियजातिक्रियाङ्गोपाङ्गं समचतुरस्रमुपघातंत्रसनाम विहायोगतिद्रिकेन गुणिते अवगन्तव्ये। तथाच सत्यत्रभङ्गानां पञ्चशतानि बादरनाम पर्याप्तकनाम सुभगदुर्भगयोरेकतरम् आदेयानादेययोरेकतरं षट्सप्ताधिकानि भवन्ति ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छवासे यशःकीर्त्ययश:कीयोरेकतरं त्रयासेदश प्रकृतयो द्वादशसंख्याभिक्षिप्ते एकोनत्रिंशत् अत्ररपि भङ्गाः प्रागिव पञ्चशतानिषट्सप्तत्यधिकानि। धुंवोदयाभिः सह पञ्चविंशतिः / अत्र सुभगदुर्भगादेयानादेययशःअथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासे अनुदिते उद्योतनाम्नि तूदिते कीर्त्ययशःकीर्तिपदैरष्टौ भङ्गाः देशविरतानां संयतानां च वैक्रियं कुर्वता एकोनत्रिंशद्भवति अत्रापि भङ्गाः पञ्च शतानि षट्सप्तात्याधिकानि सर्वप्रशस्त एक एव भङ्गो वेदितव्यः ततः शरीरपर्याप्त्यापर्याप्तस्यपराधाते सर्वसंख्यया भङ्गानामेकोनत्रिंशत् द्विपञ्चाशतधिकानि एकादश शतानि।। प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः। अत्रापित एवाष्टौ भङ्गाः। ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरदुःस्वरयोरन्यतरस्मिन् प्रक्षिप्ते ततः प्राणपानपर्याप्त्या पर्याप्तस्य उच्छासे क्षिप्ते अष्टाविंशतिः। अत्रापि त्रिंशद्भवति। अत्र ये प्रागुच्छ्वासेन पञ्च शतानि षट्सप्ताधिकानि उक्तानि प्रागिवाष्टौ भङ्गाः। ततः प्राणपानपर्याप्त्या पर्याप्तस्य अथवा सेयतानामुत्तर तान्येव स्वरधिकेन गुण्यन्ते ततो जातानि द्विपञ्चाशतधिकानि एकादश वैकिये कुर्वतां शरीरपर्याप्त्या पर्याप्तानामुच्छ्रासे अनुदिते उद्योतनाम्नि शतानि। अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरे अनुदिते उद्योतनानि तूदितेऽष्टाविंशतिः। अत्रैक एव भङ्गः। संयतानांदुर्भगानादेयायशःकीर्षुदतूदिते त्रिशद्भवति अत्रापि भङ्गानां प्रागिय पञ्च शतानि षट्सप्ताधिकानि याभावात् / सर्वसंख्यया अष्टाविंशतौ भङ्गा नव। ततो सर्वसंख्यया त्रिंशतिभङ्गानां सप्तदश शतानि अष्टाविंशत्यधिकानि। ततः भाषापर्याप्त्यापर्याप्तस्य उच्छाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते स्वरसहितायां त्रिंशति उद्योतनाम्नि प्रक्षिप्ते एकत्रिंशद्धति। अत्र ये प्राक् एकोनत्रिंशद्भवति। अत्रापि प्रागिवाष्टौ भङ्गाः। अथवा संयतानां स्वरे स्वरसहितायां त्रिंशति भङ्गा द्विपञ्चाशदधिकैकादशसंख्या उक्तास्ते अनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशद्भवति। अत्रापि प्रागिबैंक एव पञ्चाशदत्रापिद्रष्टव्याः। सर्वसंक्ष्यया प्राकृततिर्यक्पञ्चेन्द्रियाणामुदय भङ्गा भङ्गः सर्वसंख्यया एकोनत्रिशति भङ्गा नव / सुस्वरसंहितायामेकोन एकोनपञ्चाशच्छतानि षडधिकानि / इदानीं वैक्रियतिरश्चामुदय- त्रिंशति संयतनाम्नि प्रक्षिप्ते त्रिंशतभवति अत्रापि प्रागिवैक एव भङ्गः स्थानानि पञ्च तद्यथा पञ्चविंशतिः सप्तविंशतिरष्टाविंशति रेकोनत्रिंशत् सर्वसंख्यया वैक्रियमनुष्याणां भङ्गाः पञ्चत्रिंशत। आहारकसंयतानामुत्रिंशत् / तत्र वैक्रियाङ्गोपाङ्ग समोचतुरस्रमुपघातं प्रत्येकतिमि पञ्च दयस्थानानि पञ्च तद्यथा पञ्चविंशति सप्तविंशतिः अष्टाविंशतिः प्रकृतयः प्रगुक्तायां तिर्यक्पञ्चेन्द्रिययोग्यायामेकविंशतौ प्रक्षिप्यन्ते एकोनत्रिंशत् त्रिंशत्।तत्र आहारकमहारकाङ्गोपाङ्गं समचतुरस्त्रसंस्थानतिर्यगानुपूर्वी चापनीयते ततः पञ्चविंशतिर्भवति। अत्र सुभगदुर्भगाभ्या- मुपघातं प्रत्येकमिति पञ्च प्रकृतयुः / प्रागुक्तायां मनुष्यगतिप्रायोग्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां चाष्टौ भङ्गाः / ततः यामेकविंशतौ प्रक्षिप्यते मनुष्यानुपूर्वी चापनीयते ततो जाता पञ्चविशतिः / शरीरपर्याप्त्या पय प्तिस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां केवलमिह एतानि सर्वाण्यपि प्रशस्तान्येव भवन्ति / आहारकसंयतानां सप्तविंशतिः अत्रापि प्रागिवाष्टौ भङ्गाः। ततः प्राणपानपर्याप्त्या पर्याप्तस्य दुर्भगानादेयायशःकीर्त्यदयाभवात् / अत एक एवात्र भङ्गः / ततः उच्छासनाम्नि प्रगक्षिप्ते अष्टाविंशतिर्भवति। अत्रापि प्रागिवाष्टौ भङ्गाः।। शरीरपर्याप्त्यायोपर्याप्तस्य पराघाते प्रशस्तविहायौगतौ च प्रक्षिप्तायां अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासे अनुदिते उद्योतनाम्नि तूदिते सप्तविंशतिः अत्राप्येक एवभङ्गः। ततःप्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे अष्टाविंशतिर्भवति तत्राप्यष्टौ भङ्गाः / सर्व संख्यया अष्टाविंशतौ भङ्गाः क्षिप्ते अष्टाविंशतिर्भवति अत्राप्येक एव भङ्गः / अथवा शरीरपर्याप्त्या षोडश / ततो भाषापर्याप्त्या पर्याप्तस्य उच्छाससहितायां सप्तविंशतौ पर्याप्तस्य उच्छवासेऽनुदिते उद्योतनाम्नि तूदिते अष्टाविंशतिर्भवति सुस्वरे क्षिप्ते एकोनत्रिंशत् / अत्रापि प्रागिवाष्टी भङ्गाः / अथवा अत्राप्येक एव भङ्गाः। ततो भाषापर्याप्त्या पर्याप्तस्य उच्छ्वाससहितामप्राणापानपर्याप्त्या पर्याप्तस्य स्वरे अनुदिते उद्योतनाम्नि तूदिते _ष्टाविंशतौ सुस्वरे क्षिप्ते त्रिंशदद्भवति अत्राष्येक एव भङ्गः / अथवा एकोनत्रिंशत् अत्रापि प्रागिवाष्टौ भङ्गाः / सर्वसंख्यया एकोनत्रिंशति प्राणापानपर्याप्त्यापर्याप्तस्य स्वरेऽअनुदितेउद्योतनाम्नि तूकदते एकोन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy