________________ कम्म ३०६-अभिधानराजेन्द्रः - भाग 3 कम्म शच्छतानि / तत्र तिर्यक्पञ्चेन्द्रिप्रायोग्यां त्रिंशतं बध्नतोऽष्टाधिकानि षट्यत्वारिंशच्छतानि द्वित्रिचतुन्द्रिप्रायोग्यां मनुष्यगतिप्रायोग्यामाहारकसहितां त्रिंशतं बध्नत एक इति / तथा एकत्रिंशद्वन्धस्थाने एकः एकविधे चैकं सर्वसंख्यया सर्वबन्धस्थानेषु भङ्गास्त्रयोदश सहस्राणि नव शतानि पञ्चचत्वारिंशदधिकानीति। तदेवमुक्तानि सप्रभेदं बन्धस्थानानि। संप्रत्युदयस्थानप्रतिपादनार्थमाहवीसिगवीसा चउवी-सगा य एगाहिया य इगतीस। उदयट्ठाणाणि भवे, नव अट्ट य हुंति नामस्स // 28 // उदयस्थानानि द्वादश तद्यथा विशतिरेकिवंशतिश्चतुर्विंशत्यादय एकाधिका एकैकाधिकाः तावद्वक्तव्या यावदेकत्रिंशत् तद्यथा चतुर्विशति पञ्चविंशति षड्विंशतिः सप्तविंशतितरष्टाविंशतिरेकोन त्रिंशत् त्रिंशत् एकत्रिंशत् तथा नव अष्टौ च एतानि चैकेन्द्रियाद्यपेक्षया नानाप्रकाराणीति तान्याश्रित्य सप्रपञ्चमुपदर्श्यते। तत्र एकेन्द्रियाणा मुदयस्थानानि पञ्च तद्यथा एकविंशतिश्चतुर्विशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः। तत्र तैजसकामणे अगुरुलघू स्थिरास्थिरे शुभाशुभे वर्णगन्धरसस्पर्शा निर्माणमित्येता द्वादशप्रकृतय उदयमाश्रित्य ध्रुवाः / एतास्तिर्यग्गतिस्तिर्यगानुपूर्वी स्थावरनामैकेन्द्रि यजाति दरसूक्ष्मयोरेकतरमपयासपर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीय॑यशश्कीयोरन्यतरन्नवप्रकृतिसहिता एकविंशति / अत्र भङ्गाः पञ्च बादरसुक्ष्माभ्यां प्रत्येक पर्याप्तापर्याप्ताभ्यामयशःकीा सह चत्वारः बादरपर्याप्तयशःकीर्तिभिः सह एक इति सूक्ष्मापर्याप्ताभ्यां सह यशःकीर्तेरुदयो न भवतीति कृत्वा तदाश्रिता विकल्पा न प्राप्यन्ते एष चैक विंशतिरे के न्द्रियस्यापान्तरालगतौ वर्तमानस्य वेदितव्या ततः शरीरस्थस्यौउारिकशरीरं हुण्डसंस्थानमुपघातं प्रत्येकं मिति चतस्रः प्रकृतयः प्रक्षिप्यन्ते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विशतिर्भवति अत्रच भङ्गाः दश तद्यथा बादरपर्याप्तस्य प्रत्येकसाधारणयशःकीर्त्ययशःकीर्तिप-दैश्चत्वारः अपर्याप्तयादरस्य प्रत्येकसाधारणाभ्यामयशःकी सह द्वौ सूक्ष्मस्य पर्याप्तपर्यातप्रत्येकसाधारणैर्यशःकीया सह चत्वार इति दश / बादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकस्थाने वैक्रिय वक्तव्यं ततश्च तस्यापि चतुर्विशतिरुदये प्राप्यते केवलमिह बादरपर्याप्त्यैका यश:कीर्तिपदैरेक एव भङ्गः। तेजस्कायिकवायुकायिकयोः साधारणयशःकीर्युदयो न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते / सर्वसंख्यया चतुर्विशतेरुदये एकाएश भङ्गस्ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः। अत्र भङ्गााः षट्तद्यथा बादरस्य प्रत्येकसाधारणयशःकीर्त्ययशःकीर्तिपदैश्चत्वारः सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयशःकीया सह द्वौ तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासे अनुदिते पराघाते क्षिप्ते पञ्चविंशतिर्भवति अत्र च प्राग्वदेक एव भङ्गःसर्वसंख्यया पञ्चविशतौसप्त भङ्गाः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छवासे क्षिप्ते षड्विंशतिः अत्रापि भङ्गाःप्रागिव षट्। अथवा शरीरपर्याप्त्यापर्याप्तस्य उच्छ्वासे अनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदिते षड्विंशतिर्भवति अत्रापि भङ्गाः षट् / तद्यथा बादरस्योद्योतेन सहितस्य प्रत्येक साधारणयशः कीर्त्य यशः कीर्तिपदैश्चत्वारः आतपसहितस्य च प्रत्येकय यशः कीर्त्ययशः / कीर्तिपदी बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्तया पर्याप्तस्य उच्छ्वासे क्षिप्त प्रागुक्ता पञ्चविंशतिः षडविंशतिर्भवति तत्रापि प्राग्वदेक एव भङ्ग : तेजस्कायिकवायुकायिकयोरातपोद्योतयशःकीर्तीनामुदयाभावत् तदाश्रिता विकल्पा न प्राप्यन्ते सर्वसंख्यया षड्विंशतौ प्रयोदशः भङ्गाः / तथा प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायां षडविंशतौ आतपोद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सति सप्तविंशतिर्भवति अत्र भङ्गाः षट् / ये प्रागातपोद्योतान्यतरसहितायां षविंशतौ प्रतिपादिताः / सर्वसयंख्यया चैकेन्द्रियाणां भङ्गाः द्विचत्वारिंशत् उक्तंच एगिदिय उदएसु, पंच य एक्कार सन्त तेरस य। छक्के कमसो भंगो, वायाला हों ति सव्वेवि द्वीन्द्रियाणामुदयस्थानानि षट् तद्यथा एकविंशतिः षइविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत्। तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी वीन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीर्त्ययशः कीयोरेकतरमित्येता नव प्रकृतयो द्वादशसंख्याभिध्रुवोदयाभिः सह एकविंशतिः / एषा चापान्तरालगतौ वर्तमाजस्य द्वीन्द्रियस्यावाप्यते अत्र भङ्गाःस्त्रयः तद्यथा अपर्याप्तकनामोदये वर्त्ततानस्य अयशःकीयांसह पर्याप्तनामोदये वर्तमानस्य यशःकीर्त्ययशः कीतिभ्यां द्वाविति ततस्तस्यैव च शरीरस्य औदारिकमौदारिकाङ्गोपाङ्ग हुण्डसंस्थानं सेवार्त्तसंहननमुपधात प्रत्येकमिति षट् प्रकृतयः प्रक्षिप्यन्ते तिर्यगानुपूर्वी चापनीयते जाता षड्विंशतिः। अत्रापि भङ्गास्त्रयस्ते च प्रागिवद्रष्टव्याः ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगतिपाघातयोः प्रक्षिप्तयोरष्टाविंशतिः / अत्र यशःकीर्त्ययशःकीर्तिभ्यां द्वौभङ्गो अपर्याप्तकप्रशस्तविहायोगत्योरत्रोदयाभावात् प्राणापानपर्याप्त्या पर्याप्तस्य उच्छवासे क्षिप्ते एकोनत्रिंशत् अत्रापितावेव द्वौ भङ्गो। अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासे अनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत् अत्रापि प्रागिव द्वौ भङ्गो सर्वेऽप्येकोनत्रिंशत् चत्वारो भङ्गाः ततो भाषापर्याप्त्या पर्याप्तस्य उच्छवाससहितायामेकोनत्रिंशति सुस्वारदःस्वरयोरेकत-रास्मिन् प्रक्षिप्ते त्रिंशत् भवति। अत्र सुस्वरदुःस्वरयशः कीर्तिपदैश्चत्वारो भङ्गाः। अथवा प्रणापानपर्याप्त्या पर्याप्तस्य स्वरे अनुदिते उद्योतनाम्नि तूदित त्रिंशद्भवति अत्र यशःकीर्त्ययशः कीर्तिविकल्पाभ्यां द्वौ भङ्गो सर्वे त्रिंशति षड् भङ्गाः एकोनत्रिंशति सुस्वरदुःस्वरयोरेकेतरस्मिन् उद्योते च क्षिप्ते एकत्रिंशत् सुस्वरदुःस्वरयशःकीर्तिपदैश्चत्वारो भङ्गाः एवं सर्वसंख्यया द्वाविंशतिर्भङ्गाः / एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च प्रत्येकं षट् उदयस्थानानि भावनीयानि नवरं द्वीन्द्रियजास्थिाने द्वीन्द्रियाणा त्रीन्द्रियाणां त्रीन्द्रीयजातिश्चतुरिन्द्रियाणां चतरिन्द्रियजातिभिधातव्या प्रत्येकं भङ्गा द्वाविंशतरिति सर्वसंख्यया विकलेन्द्रियाणां भड़ाः षष्टिः / तदुक्तम् “तिगतिगदुगचउछाउ, विगलाण छसहि होइ तिह पि" प्राकृततिर्यक्पञ्चेन्द्रियाणामुदयस्थानानि षट् तद्यथा एकविंशतिः षड्विंशतिः अष्टावंशतिः 2 एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् / तत्र तिर्यगतिस्तिथंगानुपूर्वी पञ्चेन्द्रियजातिस्पयनाम बादरनाम पर्याप्ताप प्तिकयोरेकतरं सुभगदुर्भगयोरकेतरमादेयानादेययोरेकतरं यशः कार्त्ययशःकीयोरेकतरमित्येतानव प्रकृतयो द्वादश संख्याभिध्रुवोदयाभिः सह एकविशतिः एषा चापान्तरालगतौ वर्तमानस्य तिर्यक्पश्चेन्द्रियस्य वेदितव्या। अत्र भङ्गानव। पर्याप्तकनामोदये वर्तमानस्य सुभगदुर्भ