________________ कम्म 26 - अभिधानराजेन्द्रः - भाग 3 कम्म रतिशोकरूपं युलं प्रमुत्तगुणस्थानके एव व्यवच्छिन्नं तथापि तत्स्थाने संज्वलनक्रोधे क्षपिते तिस्रस्ततोऽपि संज्वलनमाने क्षपिते द्वे ततोऽपि हास्यरतियुगलं प्रक्षिप्यते इत्यप्रमत्तापूर्वकरणयोर्नवकबन्धो न विरुध्यते संज्वलनमायायां क्षपितायामेका प्रकृतिर्भवतीति / तदेवमुक्तानि ततो हास्यरतिभयजुगुप्साऽपूर्वकारणचरमसमये बन्धकानाश्रित्य सत्तास्थानानि / एतेषु पुनर्बन्धोदयसत्तास्थानेषु प्रत्येकं संवेधेन बहवो व्यवच्छिद्यते इति अनिवृत्तिबादरसंपरायगुणस्थानके प्रथमभागे पञ्चानां भङ्गाः भवन्ति तांश्च भङ्गान् यथावत्प्रतिपाद्यमानान् सम्यग्जानीहि // बन्धः द्वितीयभागे पुरुषवेदस्य बन्धाभावात् चतसृणां बन्ध:तृतीयभागे तत्र प्रथमतो बन्धस्थानेषु भङ्गनिरूपणार्थमाह। संज्वलनक्रोधस्य बन्धाभावात् तिसृणां चतुर्थभागे संज्वलनमानस्य छवावीसे चउए-गवीसे सत्तरसतेरसे दो दो। बन्धाभावात् द्वयोः पञ्चमभागे संज्वलनमायाया अपि बन्धाभावात् नव बंधगे ए दोन्नि ए, एक्केकमओ परं भंगा ||16|| एकस्या: संज्वलनलोभप्रकृतेर्बन्ध: ततः परं बादरसंपरायोदयाभावात् द्वाविंशतौ द्वाविंशतिबन्धे षड्विकल्पा भवन्ति / तत्र द्वाविंशतिरियां तस्या अपि न बन्धः तदेवमुक्तानि मोहनीयस्य बन्धस्थानानि। मिथ्यात्वं षोडश कषायास्त्रयाणां वेदानामन्यतमो वेद: हास्यरतियुगला संप्रत्युदयस्थानान्यभिधित्सुराह रतिशोकयुगलयोरन्यतरत् युगलं भयं जुगुप्सा च अत्र भङ्गाः षट्। तथाहि एकं व दो व चउए, एत्तो एकाहिया दसुक्कोसा। हास्यरतियुगले अरतिशोकयुगले च प्रत्येक द्वाविंशति: प्राप्यते इति तौ ओहेण मोहनिजे, उदयट्ठाणाणि नव हुंति||१३|| च द्वौ भनौ त्रिष्वपि वेदेषु प्रत्येक विकल्पेन प्राप्येते इतिद्वौ त्रिभिर्गुणितौ ओघेन सामान्येन मोहनीये उदयस्थानानि नव भवन्ति तद्यथा एकं द्वे जाता: षट् ते च द्वाविंशतिर्मिथ्यात्वेन विना एकविंशतिर्नवरमत्र चत्वारि अतश्चतुष्कादूर्द्ध त्वेकाधिका उदयविकल्पास्ता वदवगन्तव्या द्वयारेन्यतरो वेद इति वक्तव्यम्।येच एकविंशबन्धकाः सासादनसम्ययावदुत्कर्षतो दशदशक (1 / 2 / 4 / 5 / 67 / 86 / 10 / ) मुदयस्थानं ग्दृष्टयस्ते च स्त्रीवेदं वा वध्नन्ति पुरुषवेदं वा, न नपुंसक वेदं भवतीत्यर्थः / कर्म०|| नपुंसकवेदबन्धस्य मिथ्यात्योदयनिबन्धनत्वात् सासादनानां च एतानि चानिवृत्तिबादरसंपरायगुणस्थानकादारभ्य पञ्चानुपूर्त्या मिथ्यात्वोदयाभावात्। अत्र च भङ्गाश्चत्वारः तथा चाह (चउवीसएगत्ति) किंचिद्भाव्यन्ते तत्र चतुर्णा संज्वलनानान्यतमस्योदये एकमुदयस्थानं एकविंशतौ एकविंशतिबन्धेचत्वारो भङ्गा:तत्रहास्यरतियुगलारतिशोकतदेव वेदत्रयान्यतमवेदोदयप्रक्षेपे द्विकं तत्रापि हास्यरतिरूपयुगलप्रक्षेपे युगलाभ्यां प्रागिव द्वौ भनौ तौ च प्रत्येकं स्त्रीवेदे पुरुषवेदे च प्राप्येते इति चतुष्कं तत्रैव भयप्रक्षेपात्पञ्चकं जुगुप्साप्रक्षेपात्षट्कं तत्रैव चतुर्णा द्वौ द्वाभ्यां गुणितौ जाताश्चत्वारः सैव चैकविंशतिरनन्तानुबन्धिप्रत्याख्यानावरणकषायाणामन्यतमस्य प्रक्षेपे सप्तकं तत्रैव प्रत्याख्या- चतुष्टयबन्धाभावे सप्तदश नवरमत्र वेदेषु मध्ये पुरुषवेद एवैको वक्तव्यो न नावरणकषायाणामन्यतमस्य प्रक्षेपअष्टकं तत्रैव चतुर्णामनन्तानु स्त्रीवेदं वध्नन्ति सद्भन्धस्याऽनन्तानुबन्ध्युदयनिमित्तत्वात् सम्यमिथ्याबन्धिकषायाणामन्यतमस्य प्रक्षेपे नवकं तत्र मिथ्यात्वप्रक्षेपे दशकम्। दृष्ट्यादीनां चानन्तानुबन्धध्युदयाभावात् / अत्रं च हास्यरतियुगलाभ्यां एवच सामान्येनोक्तं विशेषतस्त्वग्रे सूत्रकृदेव सप्रपञ्चं कथयिष्यतीति तत्रैव प्रागिव द्वौ भङ्गौ ता एव सप्तदश प्रकृतयोऽप्रत्याख्यानकषायभावयिष्ते। तदेवमुक्तान्युदयस्थानानि। कर्म०। पं० सं०॥ चतुष्टयरहितास्त्रयोदश अत्रापि प्रागिव द्वौ भनौतथाचाह (सत्तरसतेरसे संप्रति बन्धस्थाने संवेधस्थाने च प्रतिपिपादयिषुराह दोदो) सप्तदशाबन्धेत्रयोदशबन्धके द्वौ भङ्गौ तौ च प्रमत्तेद्वायपि द्रष्टव्यौ। अट्ठगसत्तगछचउ-तिगदुगएगाहिया भवे वीसा। अप्रमत्तापूर्वकरणयोस्त्वेक एव भङ्गस्तत्रारतिशोकरूपस्य युगलस्य तेरसवारिकारस, इत्तो पंचाइ एकूणा१४॥ बन्धासंभवात् तथा ता एव नव हास्यरतियुगलभयजुगुप्साबन्धव्यवच्छेदे संतस्स पगइठाणा-इंताणि मोहस्स होति पन्नरस / पञ्च अत्रैक एव भङ्ग एवं चतुस्त्रिद्व्येकबन्धेष्वपि प्रत्येकमेकैक एवं भङ्गो बंधोदयसंते पुण, भंगविगप्पा बहू जाण ||1|| वाच्यः। तथाचाह (एक्कक्कमओ परं भंगा) अतो नवकबन्धात्परंपञ्चादिषु विंशतिरष्ट कसप्तक षट्क चतुस्विद्ये काधिका / तथा भङ्गाः प्रत्येकमेकैकः एकैकसंख्या वेदितव्या मकारस्त्वलाक्षणिकः त्रयोदशद्वादशैकादशकात् सत्तास्थानात् एकोनानि एकै कोनानि | अमीषां च द्वात्रिंशत्यादिबन्धस्थानानां कालप्रमाणमिदं द्वाविंशतिबन्धस्य पञ्चादीनि सत्ताया: प्रकृतिस्थानानि मोहनीयस्यावगन्तव्यानि तानि च कालोऽभव्यानधिकृत्यानाद्यपर्यवतिः भव्यानधिकृत्यानादिसर्वसंख्यया पञ्चदश भवन्ति / इदमत्र तात्पर्य्यम् / मोहनीये पञ्चदश सपर्यवसितः सम्यक्त्वपरिभ्रष्टानधिकृत्य जघन्येनान्तर्मुहूर्तप्रमाणा सत्ताप्रकृतिस्थानानि तद्यथा अष्टाविंशतिः सप्तविंशतिः षडविंशतिश्च- उत्कर्षतो देशोनोपार्द्धपुद्गलपरावतः एकविंशतिबन्धस्य कालो जघन्येन तुर्विंशतिः त्रयोविंशतिविंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रः समयमात्र उत्कर्षतः षडावलिका: सप्तदश। बन्धस्य कालो जघन्येनान्ततिस्त्र द्वे एकाच / तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः / तत्र सम्यक्त्वे मुहूर्त उत्कर्षतः किंचित्समधिकानि त्रयस्त्रिंशत्सागरोपमाणि / तथाहि उदलिते सप्तविंशतिस्ततोऽपि सम्यग्मिम्यात्वे उदलिते षडविंशतिः त्रयस्त्रिंशत्सागरोपमाणि अनुत्तरसुरस्य प्राप्यन्ते अनुत्तरसुरभवाचच्यूत्या अनादिमिथ्यादृष्टिर्वा षडविंशति: अष्टाविंशति: सत्कर्मणोऽनन्तानुबन्धि- यावदद्यापि देशविरति सर्वविरतिं च न प्रतिपद्यते तावत्सप्तदश बन्ध चतुष्टयक्षये चतुर्विशति: ततोऽपि मिथ्यात्वे क्षपिते त्रयोविंशति: ततोऽपि एवेति किंचित्सप्ताधिकानि त्रयविंशत्सागरोपमाणि त्रयोदश बन्धस्य सम्यग्मिथ्यात्वे क्षपिते द्वाविंशति: ततः सम्यक्त्वे क्षपिते एकविंशति: नव बन्धस्य च कालः प्रत्येक जघन्येनान्तर्मुहूर्तमुत्कर्षतस्तु देशाना ततोऽष्टस्वप्रत्याख्यानप्रत्याख्यानावरणसंज्ञकेषु कषायेषु क्षीणेसुत्रयोदश पूर्वकोटी यतस्त्रयोदश बन्धा देशविरतौ नवकबन्धस्तु सर्वविरतिततो नपुंसकवेदे क्षपिते द्वादश ततः स्त्रीवेदे क्षपिते एकादश ततः श्चोत्कर्षतोऽपि देशोनपूर्वकोटीप्रमाणा पञ्चादिषु पुनर्बन्धस्थानेषु षट्सुनोकषायेषुक्षीण णेषु पञ्च ततोऽपि पुरुषवेदेक्षीणे चतस्रः ततश्च | कालः प्रत्येकं जघन्येनैकं समयमुत्कर्षेण चान्तुर्मुहूर्त्तम्। एकसम