________________ कम्म 294 - अभिधानराजेन्द्रः - भाग 3 कम्म अहवासत्तविहबंधगाय अट्ठविहबंधएय एगविवहबन्धएयचउमंगा अहवा सत्त विहबंधगाय छविहबंधएय एगविहबंधएयचउमंगा अहवा सत्तविहबंधगा य अट्ठविहबंधए य एगविवहबन्धए अट्ठ। एवं एते सत्तावीसं भंगा एवं जहा नाणावरणिज्जं तहा दरिसणावरणिचं अंतराइयं पि जीवे णं भंते वेयणिजं कम्म वेदेमाणे कह कम्मपगडीओ बंधइ? गोयमा ! सत्तविहबंधए वा अद्वविहबंधएवाछविहबंधए वा एगविहबन्धए वचा अबंधए वा / एवं मणूसे वि विसेसा नाररयादिया सत्तविहबंधगा अट्ठविहबंधगा एवं जाववेमाणिया। मनुष्येषु सप्तविंशतिभङ्गा अष्टविधमन्धकषड् विधबन्धकै क- 1 विधबन्धकानां कोदाचित्कतया एकत्वादिना भाज्यतया च लभ्यमानत्वात् तत्रामीषामभावे सप्तविधबन्धका इत्येको भङ्गः ततोऽष्टविधबन्धकपदप्रक्षेपे एक वचनबहुवचनाभ्यां द्वौ द्वौ षड्विधबन्धकप्रक्षेपेइति सप्त ततोऽष्टविधबन्धकषडविधबन्धकपद प्रक्षेपे चत्वारोऽष्टविधबन्धकैकपदप्रक्षेपे चत्वारः एकोनविंशतिः / ततोऽष्टविधबन्धकषडविधबन्धकै क विधबन्धकपदानां युगपत्प्रक्षेपेऽष्टाविंशतिः सप्तविंशतिः। जीवा णं भंते ! वेदणिजकम्मं वेदेमाणा हि कम्मपयडीओ बंधंति ? गोयमा ! सव्वे वि ताव होजा सत्तविहबंधगा य अट्ठविहबंधगा य एगविहवंधगा य अहवा सत्तविहवंधगा य अहविहवंधागा य एगाविहबंधगा य छट्विहबंधए य अहवा सत्तविहबंधगाय अट्टविहबंधागाय एगविहबंधगाय छविहबंधगा य अबंधएण वि समं दो मंगा नेयम्वा / अहवा सत्तविहवंधगा य अट्ठविहबंधागा य एगविहबंधगा य छविहबंधए य अबंधए य चउभंगा एवं एते नव भंगा एगिदियाणं अभंगयं नारगादीणं तियभंगा जाव वेमाणियाणं नवरं मणुस्साणं पुच्छा, सवे वि ताव होला सत्तविहबंधगा य एगविहबंधगा य अहवा सत्तविहबंधगाय एगविहबंधगा य छविहबंधए अट्ठविहबंधए य अबंधएय। एवं एते सत्तावीसं मंगा भाणियव्वा जहा कि रियासु पाणावायविरयस्स / एवं जहा वेदणिज्जंतहा आउयं नामं गोयं च भाणियव्वं मोहणिशं वेदमाणे जहा बंधे नाणावरणिज्जं तहा भाणियव्वं। वेदनीयसूत्रेएकविधबन्धकसंयोगिकवल्यपितस्यापि वेदनीयोदयबन्धसम्भवात् अबन्धकोऽयोगिके वली तस्ययोगाभावतो वेदनीयं वेदयभानस्यापितद्वन्धासम्भवात् वेदनीयसूत्रे एकवचनबहुवचनचिन्तायां जीवपदे नव भङ्गा: तत्र सप्तविधबन्धकाष्टविधबन्धकैकविधबन्धकानां सदैव बहुत्वेन लभ्यमानत्वात्वात् / बहुवचनात्मके इतरपदद्वयाभावे एकस्ततः षविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ एवमेव द्वावेकविधबन्धकपदप्रक्षेपे चत्वार उभयपदप्रक्षेपे इति मनुष्यपदे सप्तविंशति: तत्र हि सप्तविधबन्धका एकेन बहुत्वेन सदाऽवस्थिता इतरेषु त्रयोऽप्यष्टविधबन्धका अवंधकाश्च कदाचित्का एकत्वादिना च। भाज्यास्ततस्तेषामभावे सप्तविधबन्धका अप्येकविधबन्धक अपीत्येको भङ्ग : ततोष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ षडविधबन्धकपदप्रक्षेपे दावेकविधबन्धकप्रक्षेपे इति षट् / तथा त्रयाणां पदानां त्रयो द्विकसंयोगाएकैकस्मिन् द्विकसंयोगे एकवचनबहुवचनाभ्यां चत्वार इति द्विकसंयोगे द्वादश त्रिकसंयोगेऽष्टाविशतिः सर्वसंख्यया सप्तविंशतिः एवमायुर्नामगोत्रसूत्राण्यपि भावनीयानि। मोहवेदनीयं कर्म वेदयमानो जीवः सप्तविधबन्धकोऽष्टविधबन्धकः षविधबन्धक वा सूक्ष्मसम्परायावस्थायामपि मोहनीयवेदनसम्भवात् एवं मनुष्यपदेऽपिवक्तव्यं नारकादिषुतुपदेषु सप्तविधबन्धकोऽष्टविधबन्धको वेत्येवं वक्तव्यं सूक्ष्मसम्परायत्वाभावतःषविधबन्धकत्वासम्भवात्। बहुवचनचिन्तायां जीवपदे भङ्गत्रिकं तत्र सूक्ष्मसम्पराया: कादाचित्का इतरे च गये सदैव बहुत्वेन लभ्यन्ते इति षडविधबन्धक पदाभावे सप्तविधबन्धका अष्टविधबन्धका अपीत्येको भङ्गस्ततः षडविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वावेतौ भङ्गाविति नैरयिकादिषु स्तनितकुमारपर्यवसानेषु सप्तविधबन्धका: सदाबहुत्वेनावसस्थितः / अष्टविधबन्धकास्तु कादाचित्का एकत्वादिनाच भाज्या इति अष्टविधबन्धका इत्येको भङ्गः / ततोऽष्टविधबन्धक पदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वाविति पृथिव्यादिषु पञ्चस्वप्यभङ्गक सप्तविधबन्धक अपीति उभयेषामपि तेषु सदा बहुत्वेन लभ्यमानत्वात्। द्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियेषु व्यन्तरज्योतिष्कवैमानिकेषु च नैययिकवत् भङ्गत्रिकं मनुष्येषु नव भङ्गाः / तत्र सप्तविधबन्धका इत्येको भङ्गः ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचन बहुवचनाभ्यां द्वौ द्वौ षविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां चत्वारः उभयपदप्रक्षेपे इति तथाचाह। "मोहणिज्जं वेएमाणे जहा बंधे नाणावरणिज्जं तहा भाणियव्वमिति" इतिश्रीमलयगिरिविरचि ताया षट्विंशतितमंवेदबन्धाख्यं पदं समाप्तम् प्रज्ञा० 26 पद। सम्प्रति किं कर्म वेदयमानः कति कर्मप्रकृतीवेदयते इत्युदयस्योदयेन सह संबंध चिन्तयति। जीवेणं भंते !नाणावरणिशं कम्मवेदेमाणे कति कम्म पगडीओ वेदेह ? गोयमा! सत्तविहवयेए वा अट्ठविहवेयए वा एवं मणुस्सेण वि अवसेसा एगत्तेण वि पुहत्तेण वि नियमा अट्ट कम्मपगडीओ वेदेइ जीव वेमाणिया। तत्र सप्तविधवेदक उपशान्तमोहक्षीणमोहौ वा तयोहिनीयोदयासंभवात् शेषास्तु सूक्ष्मसम्परायादिरष्टविधवेदक एवं मनुष्यपदेपि वाच्यं, नैरयिकादयस्तु नियमादष्टविधवेदकाः। जीवाणां भंते ! नाणावरणिझं कम्मं वेदेमाणे कइ कम्मपयडीओ वेदेति ? गोयमा ! सवे वि ताव होज्ज अट्ठविहवेदगा अहवा अट्ठविहवेदगा य सत्तविहवेदए य अहवा अहविहवेदगा य सत्तविहवेदगा य / एवं मणुस्सा वि / दरिसणावरणिजं अंतराइयंचएवं चेव भाणियव्वं / वेदणिज्जआउयनामगोयाई वेदेमाणे कइ कम्मपगडीओ वेदेइ ? गोयमा ! जहा बंधगा वेदगस्स वेयणिज्जंतहा भणियव्वाणि जीवेणं भंते ! मोहणिज कम्मं वेदेमाणा कइ कम्म्पगडीओ वेदेइ ? गोयमा ! नियमा अट्ठकम्मपगडीओ वेदेइ / एवं णेरइए जाव वेमाणिए। एवं पुहत्तेण वि। बहुवचनचिन्तायां जीवपदे मनुष्यपदे , भंगत्रिकं तत्र सर्वेऽपि तीवद्भवेयुः अष्ट विधवेदका इत्ये को भङ्ग : ततः सप्तविधब