________________ 292- अभिधानराजेन्द्रः - भाग 3 कम्म 'बलिनो वेदितव्यः, तदेवं बन्धमाश्रित्य प्रकृतिस्थानप्ररूपणा / कर्म०।। पं०सं०। बन्धेन बन्धस्य सम्बेधः / संप्रति कस्यां प्रकृतौ वध्यमानायां कतिप्रकृतिस्थानानि बन्धमाश्रित्य प्राप्यन्ते इति निरूप्यते तत्रायुषि बध्यमाने अष्टावपि प्रकृतयो नियमेन बध्यन्ते मोहनीयेऽतु बध्यमाने अष्टौ सप्त वातत्राष्टौ सर्वाः प्रकृतयस्ता एवायुर्वर्जाः सप्त ज्ञानावरणदर्शनावरणनामगोत्रान्तरायेषु बध्यमानेषु अष्टौसप्त षट् / तत्राष्टौ सप्त च प्रागिव मोहनीयायुर्वर्जाः षट् ताश्च सूक्ष्मसंपराये प्राप्यन्ते वेदनीये तु वध्यमाने अष्टौ सप्त षट् एका चतत्राष्टा सप्त षट्च प्रागिव एका तु सैव वेदनीयरूपा प्रकृतिः सा चोपशान्तमोहगुणस्थानकादौ प्राप्यते / उक्तं च 'आउम्मि अट्ठमो हेह, सत्त एकंच छाइए। वज्झंतयम्मि वज्झंति, सेसएसुछसत्तट्ट' कर्म०पं० सं०। सम्प्रति किं कर्म बध्नन् कानि कर्माणि बध्नातीति बन्धसंबंध विचिन्तयिषुः प्रथमतो ज्ञानावरणीयेन सह सम्बन्धं चिन्तयति। जीवे णं भंते ! नाणावरणिज्ज कम्मं बंधमाणे कइ कम्मपगडीओ बंधइ ? गोयमा ! सत्तविहबंधए वा अट्टविहबंधए वा छव्विहबंधए वा॥ "जीवेणं भंते'' इत्यादिसुगमंनवरं सप्तविधबन्धक आयुर्बन्धाभावकाले अष्टविधबन्धकमायुरपि यनन् षड्विधबन्धको मोहायुबन्धाभावे सच सूक्ष्मसंपराय: उक्तं च,-''सत्तविह बंधगा हों ति, पाणिणो आयूवजमाणं तु। तह सुहमसंपराया, छविहबंधा विणिट्ठिा / / मोहाउ य वजाणं, पयडीणं ते उ बंधगा भणिया" इति / एकविधबन्धकस्तु ल लभ्यते एकविधबन्धकाहि उपशान्तकषायादयस्तथाचोक्तम् "उवसंतखीणमोहा, केवलिणो एगविहं बंधो। ते पुण दुसमयठियस्स, बंधगा न उणं संपरायस्स" ||1|| चोपशान्तकषायादयो ज्ञानावरणीयं कर्म बध्नति तदबन्धस्य सूक्ष्मसम्परायचरमसमय एव व्यवच्छेदात् किंतु केवलं सातवेदनीयमिति। एतदेव नैरयिकादिदण्डकक्रमेण चिन्तयति। णे रइयाणं भंते ! नाणावरणिनं कम्मं बंधमाणे कइ कम्मपगडीओ बंधइ ? गोयमा! सत्तविहबंधए वा अट्ठविहवधए वा एवं जाव वेमणिए नवरं मणूसे जहा जीवे। "नेरइयाणं भंते!" इत्यादिइह मनुष्यवर्जेषु शेषेषु पदेषु सर्वेष्वपिदावेव भङ्गको द्रष्टव्यौ सप्तविध्सबन्णको वा अष्टविधवन्धको वा इति नतु य छटिवह बंधगा य / णेरइयाणं भंते ! नाणावरणिज कम्म बंधमाणा कइ कम्मपगडीओ बंधंति ? गोयमा! सव्वे वि ताव होजा सत्तविहबंधगा अहवा सत्तविहबंधगाय अट्ठविहबए य अहवा सत्तविहबंधगा य अट्ठविहबंधगा य तिन्नि भंगा / एवं जाव थणियकुमारा। पुढविकाइयाणं पुच्छा ? गोयमा! सत्तविहबंधगा वि अहविहबंधगा वि / एवं जाव वणस्सइकाइया वि / विगलिंदियाणं पंचिंदियतिरिक्खजोणियाण य तियभंगो सव्वे वि ताव होज्जा सत्तविहबंधगा अहवा सत्तविहबंधगा य अट्ठविहबंधए य अहवा सत्तविहबंधगाय अट्ठविहबंधगा / / "जीवाणं भंते!" इत्यादि इह जीवाः सप्तविधबन्धका : अष्टविधबन्धकाश्च सदैव बहुत्वेन लभ्यन्ते षड्विधबन्धकास्तु कदाचित्सर्वथाः न भवति षण्मान् यावदुत्कर्षतस्तदन्तरस्य प्रतिपादनात् यदापि लभ्यते तदापि जघन्यपदे एको वा द्वौ वा उत्कर्षतोऽष्टाधिकं शतम्।तत्र यदैकोऽपि न लभ्यते तदा प्रथमो भङ्गः यदा त्वेको लुभ्यते तदा द्वितीयो बहूना लाभे तु तृतीय इति / नैरयिकाः षड्विधबन्धका न भवन्ति अष्टविधबन्धका :विधबन्धका अपि बदाचित्कास्तत्र यदैकोऽप्यष्टविधबन्धको न लभ्यते तदा सर्वेऽपि तावद्भवेयुः सप्तविधबन्धका इति भङ्ग: / यदा त्वेकोऽष्टविधबन्धकस्तदा द्वितीयो यदा तु बहवस्तदा तृतीय इति एतदेव भङ्ग त्रिकं दशस्वपि भवनपतिषु भावनीयम् पृथिव्यादिषु पक्षसु सप्तविधबन्धका अपि अष्टविधबन्धका अपीत्येक सएवं भङ्गोऽष्टविधबन्धकानातापि सदैवतेषु बहूत्वेन लभ्यमानत्वात् द्वित्रिचतुरिन्द्रियतिर्यक्पचेन्द्रियसूत्रेषु भङ्गत्रिकं नैरयिकवत्। मणूसाणं भंते ! नाणावरणिज्जस्स पुच्छा ? गोयमा ! सव्वे विताव होज्जा सत्तविहबंधगा ? अहवा सत्तविहबंधए य अट्ठविहबंधए य 2 अहवा सत्तविहबंधगा अट्ठविहबंधगा य 3 अहवा सत्तविहबंधगा छव्विहबंधगाय 4 / अहवा सत्तविहबंधगा छव्विहबंधए य 5 / अहवा सत्तविहबंधगा य अट्ठविहबंधगाय छव्विहबंधएय ६।अहवा सत्तविहबंधगाय अट्टविहबंधगे यछव्विहबंधगाय७।अहवा सत्तविहबंधगा य अट्ठविहबंधगा छव्विहबंधए या अहवा सत्तविहबंधगाअट्ठविहबंधगा छव्विहबंधएय: / एवं एते नव भंगा सेसा वाणमंतराइया जाव वेमाणिया जह णे रइया अहवा सत्तविहबंधगा भणिया तह भाणियव्वा / एवं जहा नाणावरणं बंधमाणा जहिं भणिया दसणा वरणं पि बंधमाणा तहिं जीवादिया एगत्तपोहत्तेहि भाणियव्वा॥ मनुष्यसूत्रेभङ्ग नवकमष्टविधबन्धकस्य च कदाचित् सर्वथाऽप्यभावात् तत्राष्टविधषड्विधबन्धकाभावे सर्वेऽपि तावद्भवेषुः सप्तविधबन्धका इति प्रथमो भंगः सप्तविधबन्धकानां सदैव बहुत्वेन प्राप्यमाणत्वात् एकाष्टविधबन्धकाभावे द्वितीयसप्तविधबन्धकाश्चाष्टविधबन्धकश्च बष्टविधबन्धकमाये तुतीयसप्तविधबन्धकाश्चाष्टविधबन्धकाश्च / एवमेवाष्टविधबन्धकभावषड्विधबन्धकपदेन्याप्येकत्यबहुत्वाभ्यां वौ भङ्गाविति द्विकसंयोगे चत्वारो भङ्गा: त्रिकसंयोगेऽप्यष्टविधबन्धकषड्विध-बष्पदयो: प्रत्येकमेकवचनबहुवचनाभ्यां द्वौ भङ्गाविति चत्वार इति / सर्वसंख्यया नव व्यन्तरज्योतिष्कवैमानिका नैरयिकयत् / मनुष्यपदेषु त्रयोऽपि वक्तव्याः तत्र सूक्ष्मसंपराये त्वसंभवात् तथाचाह "एवं जाव वेमाणिए। नवरं मणुसे जहा जीवे'' इति उक्त एकत्वेन दण्डकः। सम्प्रति बहुत्वेनाहजीवा णं भंते ! नाणावरणिलं कम्मं बंधमाणा कइ कम्मपगडीओ बंधंति? गोयमा! सव्वे विताव होज्जासत्तविहबंधगाय अद्वविहबंधगाय अहवा सत्तविहबंधगाय अट्ठविहबंधगे य अहवा सत्तविहबंधगाय छविहबंधगे य अहवा सत्तविहबंधगा।