________________ 282 अभिधानराजेन्द्रः भाग 3 कम्म नाम्तो जघन्यतः सागरोपमस्य सप्ताष्टाविंशतिभागाः पल्योपमासंख्येयभागहीनाः उत्कर्षतः सार्धाः सप्तदशसागरोपमकोटीकोटयः सार्द्धसप्तदशशतान्याबाधा। तिक्तरसनाम्नो जघन्यतः सागरोपमस्य द्वौ सप्तभागो पल्योपमासंख्येयभागहीनौ उत्कर्षतो विंशतिवर्षशतान्याबाधा अबाधाकालहीना कर्मदलिकनिषेः इति। स्पर्शा द्विविधास्तद्यथ प्रशस्ता अप्रशस्ताश्च / प्रशस्ता मृदुलघुस्निग्धोण्णरूपा अप्रशस्ताः कर्कशगुरुरूक्षशीतरूपाः। प्रशस्तानां जघन्यतः स्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासंख्येयभागहीन उत्कर्षतो दशसागरोपमकोटाकोटयो दर्शवर्षशतान्याबाधा अबाधाकालहीना कर्मस्थितिः कर्मदलिकनिषेकः / अप्रशस्तानां जघन्यतो द्वौ सागरोपस्य सप्तभागो पल्योपमासंख्येयभागहीनौ उत्कर्षतो विंशतिसागरोपमकोटीकोटयो विंशतिवर्षशतान्याबाधाकालोना कर्मस्थितिः कर्मदलिकनिषेकः / तथाचाह 'फासा जे अप्पसत्था तेसिं जहा सेवट्टस्स जे पसत्था तेसिं जहा सुकिल्लवन्ननामस्सेति' || निरयाणुपुव्वीनामाए पुच्छा? गोयमा! जहन्नेणं सागरोवमस्स दो सत्तभागा, पलिओवमस्स असंखेज्जभागऊणया उकोसेणं वीसं सागरोवमकोडाकोडीओ वीसयवाससयाई अबाहा / तिरियाणुपुटवीए पुच्छा ? गोयमा ! जहन्नेणं सागरोवमस्स दो सत्तभागा पलिओवमस्स असंखेजभागेणं ऊणता उक्कोसेणं वीस सागरोवमकोडाकोडीओ वीसयवाससयाई अबाहा / मणुयाणुपुटवीए पुच्छा? गोयमा! जहन्नेणं सागरोवमस्स दिवट्वं सत्तमार्ग पलिओवमस्स असंखेजमागेणं ऊणगं उक्कोसेणं पन्नरससागरोवमकोडोकोडीओ पन्नरसय वाससयाई अबाहा। देवाणुपुटवीए पुच्छा? गोयमा! जहन्नेणं सागरोवमसहस्सएणं सत्तभागं पलिओवमस्स असंखेजभागेणं ऊणगं उक्कोसेणं दससागरोवमकोडोकोडीओ दस य वाससयाइं अबाहा // नरकनुपूर्वीनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागौ द्वौ सागरोपमस्य सप्तभागौ सहस्रगुणिताविति भावः / भावना नरकगतिवद्भावयितव्या। मनुष्यानुपूर्वीनामसूत्रे "जहन्नेण सागरोबमस्स दिवड्ड सत्तभागं पलिओवमस्स असंखेजभागेणं ऊणगंति" तदुत्कृष्टस्थितिं पञ्चदशसागरोपमकोटीकोटिप्रमाणत्वात्। उक्तञ्चान्यत्रापि "तीस कोडाकोडी असाधआवरण अंतरायाणं। मिच्छेसयरी इत्थी मणदुगसयागुपन्नरस" देवानुपूर्वी नाम्नोऽपि जघन्यत एकसागरोपमस्य सप्तभागा सहस्रगुणितः पल्योपमासंख्येयभागहीनाः उत्कर्षतो हि तत्स्थितिर्दशसागरोपमकोटीकोटीप्रमाणत्वात्। तथाचोक्तम् "पुंहासरई उचे, सुभखगइत्थिराइछक्कदेवदुगे। दस सेसाणं वीसा, एवइयाबाहावामस्या'' बन्धश्चास्य जघन्यतोसंज्ञिपञ्चेन्द्रियेषु इति। उस्सासनामाए पुच्छा गोयमा ! जहा तिरियाणुपुटवीए आयवनामाए वि एवं चेव उझोयनामाए वि / पसत्थवि हायोगतिनामाए पुच्छा? गोयमा ! जहन्नं सागरोवमस्स एवं सत्तभागं उक्कोसेणं दससागरोवमकोडाकोडीओ दस य बाससयाई अबाहा / अप्पसत्थविहायोगतिनामस्स पुच्छा ? गोयमा!जहन्नं सागरोवमस्स दोण्णि सत्तभावा पलओवमस्स असंखेनभागेणं ऊणता उक्कोसेणं वीसं सागरोवमकोडाकोडीओ वीस य वाससयाई अबाहा। तसनामाए थावडनामाए य एवं चेव / सुहुमनामाए पुच्छा ? गोयमा ! जहन्नेणं सागरोवमस्स नवपणतीसइभागा पलिओएमस्स असंखेजइभागेणं ऊणता उक्कोसेणं अट्ठारससामरोवमकामाकोडीओ अट्ठारसवाससयाई अबाहा / बादरनामाए जहा अप्पसत्थविहायोगतिनामस्स। एवं पञ्जत्तनामाए वि। अपज्जत्तनामाए जहा सुहुमनामस्स पत्तेगसरीरनामाए विदो सत्तभागा साहारणसरीरनामाए जहा सुहुमस्स / थिरनामाए एगं सत्तभागं अथिरनामाए दो सुभनामाए एगो अशुभनामाए दो सुमगनामाए एगो दुब्भगनामाए दो सुस्सरनामाए एगो दुस्सरनामाए दो आदेजनामाए एगो अनादेज्जनामाए दो जसोकित्तीनामाए जहन्नेणं अट्ठ मुहुत्ता उकोसेणं दससागरोवमकोडाकोडीओ दसवाससयाई अवाहा / अजसोअकित्तिनामाए जहा अप्पसत्थविहायोगतिनामस्स एवं निम्माणनामाए वि / तित्थगरनामाए पुच्छा? गोयमा ! जहन्नं अंतोसागरोवमकोडाकोडीए उक्कोसेणं वि अंतोसागरोवडकोडाकोडीए एवं जत्थ एगो सत्तभागो तत्थ उकोसेणं दस सागरोवमकोडाकोडीओदसवाससयाई अबाहा। जत्थ दो सत्तभागा तत्थ वीसं उक्कोसेणं सागरोवडकोडाकोडीओ वीस य वाससयाई अबाहा।। तथा सूक्ष्मा नाम सूत्रे जघन्यतो नवसागरोपमस्य पञ्चत्रिंशद्धागाः पल्योपमासंख्येयभागहीना द्वीन्द्रि यजातिनाम्न इव भावनीयाः / सूक्ष्मनाम्नोयुत्कर्षतः स्थितेरष्ट्रादशसागरोपभकोटीकोटीप्रमाणत्वात्। "अट्ठारस सुहमविगलति' इति वचनात् एवमपर्याप्तसाधारणनाम्नोरपि भावनीयम् / बादरपर्याप्तप्रत्येकनाम्नां तु जघन्यतो द्वौ सागरोपमस्य सतभागो पल्-योपमासंख्येयभागहीनौ उत्कर्षतो विंशतिसागरोपमकोटीकोटयस्तथा 'बायरनामाएजहा अप्पसत्थविहायोगइ-नामाएएवं पज्जत्तनामाए वि इत्यादि'' स्थिरशुभगसुस्वरादेयरूपाणां पञ्चानां नाम्नां जघन्यतः स्थितिरेकः सागरोपमस्य सप्त भागाः पल्योपमासंख्येयभागोना / यशःकीर्तिनाम्नस्तु जघन्यतोऽष्टौ मुहूर्ताः "अट्ठमुहुत्ता जसुच्चगोय" मिति वचनात् उत्कृष्टाः पुनः षण्णामपि दशसागरोपमकोटीकोययः "थिराइछक्कदेवदुगे'' इति वचनात् / अस्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्त्तिनाम्नां तु जघन्यतो दो सागरोपमस्य सप्तभागौ पल्योपमासंख्येयभागहीनौ उत्कर्षतो विंशतिसागरोपमकोटीकोटयः एवं निर्माणनाम्नोऽपि वक्तव्यं तीर्थकरनाम्नो जघन्यतोऽप्यन्तः सागरोपमकोटीकोटी उत्कर्षतोऽप्यन्तःसागरोपमकोटीकोटी। ननु यदि जघन्यतोऽपि तीर्थकरनाम्नोऽन्तःसागरोपमकोटीकोटीप्रमाणा स्थितिस्तर्हि तावत्यः स्थितेस्तिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात् कियन्तं कालं तीर्थकरनामसत्काऽपि तिर्यग् भवेत्। स चागमे निषिद्धस्तथा चोक्तम्।। "तिरिएसु नत्थि