________________ 281 अभिधानराजेन्द्रः भाग 3 बाहा / नारायसंघयणनामाए जहनेणं सागरोवमस्स | सत्तपणतीसइभागा पलिओवमस्स असंखेज्जइभागेणं ऊणता | उकोसेणं चोहससागरोपमकोडाकोडीओ चोद्दसवाययाई अबाहा। अद्धनारायसंघयणनामस्स जहन्नेणं सागरोवमस्स अट्ठपणतीसइभागा पलिओवमस्स असंखेजइभागेणं ऊणता उक्कोसेणं सोलससागरोवमकोडोकडीओ सोलसवाससयाई अबाहा / कीलियासंघयणेणं पुच्छा ? गोयमा ! जहन्नेणं सागरोवमस्स नवपणतीसइभागा पलिओवमस्स असंखेजइभागेणं ऊणता उक्कोसेणं उट्ठारससागरोवमकोडाकोडीओ अट्ठारसवाससगाई अबाहा। छेवट्ठसंघयणनामस्स जहन्नेणं सागरोवमस्सदोणि सत्त भागा पलिओवमस्स असंखेजमागेणं ऊणता उकोसेणं वीसं सागरो दमको-माकोडीओ वीसयवाससयाइं अबाहा। एवं जहासंघ-यणनामाए (छ) भणिया एवं छ संठाण विभाणियव्वा। (वइरोसभनारायसंघयमनामाए जहा रइनामाए इति) वज्रर्षभनाराचसंहनननाम्नो यथा प्राक् रतिनाम्नो मोहनीयस्योक्तं तथा वक्तव्यम्। "वइरोसहनारायंधयणनाभाए भत्ते! कम्मस्स केवइयं कालं ठिई पण्णत्ता गौतम ! जहन्नेणं एवं सत्तभागपलिओवमस्स असंखेज्जइ भागेणं ऊणं उक्कोसेणं दससागरोवमकोमाकोमीओ इति "ऋषभनाराचसूत्रम् "सागरो-वमस्स छप्पन्नतीसभागा पलिओवमस्स असंखेजइभागेण ऊणता इति" ऋषभनाराचसंहननस्य [त्कृष्टा स्थितिर्द्वादशसागरोपमकोटी कोठ्यः तासां मिथ्यात्वस्थित्या सप्तसिसागरोपमकोटीकोटीप्रमाणया भागो ह्रियते तत्र भागहारासंभवात् शून्यं शून्येन पातयित्वा छेद्यछेदकराश्योरर्द्धनापवर्तनाल्लब्धाः सागरोपमस्य षट् पञ्चत्रिंशद्भागाः पल्योपमासंख्येयभागहीनाः क्रियन्ते एवं नाराचसंहनननाम्नो जघन्यस्थितिचिन्तायां सप्त पञ्चत्रिंशद्भागाः पल्योपमासंख्येयभागहीना उत्कृष्टा स्थितिश्चतुर्दशसागरोपमकोटीकोटीप्रमाणत्वात् / अर्द्धनाराचसंहनननाम्नोऽष्टौ पञ्चत्रिंशद्भागाः पल्योपमासंख्येयभागोना उत्कृष्टा स्थितिः षोडशसागरोपमकोटीकोटीप्रमाणत्वात् / कीलिकासंहनननाम्नो नव पञ्चत्रिंशद्भागाः पल्योपमासंख्येयभागहीनाः उत्कृष्टस्थितेरष्टादशसागरोपमकोटाकोटीप्रमाणत्वात्परिभावनीयाः। सेवार्तसंहननसूत्रं तु सुगमम्। यथा संहननषट्कस्य स्थितिपरिमाणमुक्तं तेनैव क्रमेण संस्थानषट्कस्यापि वक्तव्यं तथा चाह / "एवं जहा सरघंयणनामा छ भणिया एवं संठाणा छ भाणियव्वा." उक्तश्चायमर्थोन्यत्रापि" संघयणे संठाणे, पढ़मे दस उवरिमेसु दुगवुड्डी इति" वर्णनामपृच्छा। सुसिवन्ननामाए पुच्छा? गोयमा! जहन्नेणं सागरोवमस्स एगं सत्तभागं पलिओवमस्स असंखेजभागं ऊणगं उक्कोसेणं दससागरोवमकीडाकोडीओ दसवाससयाई अबाहा। हालिबवन्नमामाए पुच्छा? गोयमा! जहन्नेणं सागरोवमस्स पंच उट्ठावीसइभागा पलिओवमस्स असंखेज्जइमागेणं ऊणता उकोसेणं अद्धतेरससागरोवमकोडाकोडीओ अद्धते रसवासययाइं अबाहा। लोहियवन्ननामाए पुच्छा ? गोयमा ! जहन्नेणं सागरोवमस्स छ अट्ठावीसइभागा पलिओवमस्स असंखेजइमागेणं ऊणता उक्के सेणं पन्नरससागरोवमकोडा कोडीओ पन्नरसवीयसयाई अबाहा। नीलवननामाए पुच्छा? गोयमा ! जहन्नेणं सागरोवमस्स सत्त अट्ठावीसइभागा पलिओवमस्स असंखेन्नइभागेणं ऊणता उक्कोसेणं उद्धट्ठारससागरोवमकोडाकोडीओ अद्धदारसवाससयाइं अबाहा। कालवन्ननामाए जहा छेवट्ट संघयणस्स॥ हारिद्र वर्णनामसूत्रे "जहन्नेणं सागरोवमस्स पंच अट्ठवीसइभागा पलिओवमस्स असंखेजइभागेणं ऊणगा'' इति हारिद्र वर्णनाम्नो हि सार्भा द्वादश सागरोपमकोटीकोटयः तथाचोक्तमन्यत्रापि / "सुक्किल्लसुरभिमहुराण दस उतहासुभगउण्हफासाण। अड्डाइजपवुड्डा अंविल्लहालिद्दपुव्वाणं" तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणो भागो ह्रियते तत्र शून्येन पातना तेनोपरितनो राशिः सांशः इति सामस्त्येन चतुर्भागकरणार्थ चतुर्भिर्गुण्यते जाता पञ्चाशत् अधस्तनोऽपि सप्तलिक्षणश्छेदराशिः चतुर्भिर्गुण्यते जाते द्वे शते अशीत्यधिके ततो भूयोऽपि शून्येन पातनाल्लब्धाः पञ्च अष्टाविंशति भागाः ते पल्योपमासंख्येयभागहीनाः क्रियन्ते। आगतं सूत्रक्तं परिमाणम् / अनेनैव गणितक्रमेण लोहितवर्णनाम्नौ जगन्यस्थितिः षट् अष्टाविंशतिभागाः पल्योपमासंख्येयभागाहीनाः उत्कर्षतस्तस्य स्थितेः पञ्चदशसागरोपमकोटीकोटीप्रमाणत्वात्। नीलवर्णनाम्नः सप्ताष्टाविंशतिभागाः पल्योपमासंख्येयभागहीनाः उत्कर्षतस्तस्य स्थितेः सार्द्धसप्तदशसागरोपभकोटीकोटीप्रमाणत्वात् परिभावनीयाः 'कालवएणनामाए जहा छेवट्ठसंघयणस्सत्ति" सेवार्तसंहननस्येव जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासंख्येयभागहीनौ उत्कर्षतो विंशतिसागरोपभकोटीकोयः कृष्णवर्णनाम्पनोडपि वक्तव्या इति भावः। सुल्मिगंधनामाए जद्दा सुकिल्लवन्ननामस्स दुब्भिगंधनामाए जहा छेवट्ठसंघयणस्स॥ सुरभिनन्वनाम्नः शुक्लवर्णनाम्नः इव "सुक्किल्लसुरभिमदुराण दसउ" इति वचनात् सुरभिगन्धनाम्नो यश्च सेवार्त्तसंहननस्य तच्चानन्तरमेवोक्तमिति न पुनरुच्यते। रसाणं महुरादीणं जहा वनाणं भणियं तहेवपरिवाडीए माणियव्दं फासाजे अपसत्था तेसिं जहाछेवट्ठस्स,जे पसत्था तेसिंजहा सुकिल्लवन्ननामस्स, अगुरुलहुनामाए जहाछेवट्ठस्स एवं उवघातनामाए दि एवं चेव॥ रसानां मधुरादीनां परिपाट्या क्रमेण तथा वक्तव्यं यथा वर्णानामुक्तं तचैवं मधुररसनाम्नो जघन्यस्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासंख्येयभागहीनउत्कर्षतो दशसागरोपमकोटीकोठ्यो दशवर्षशतान्याबाधा अबाधा कालहीना कर्मदलिकनिषेकः अम्लरसनाम्नो जघन्यतः पञ्च सागरोपमस्याष्टार्विशतिभागाः पल्योपमासंख्येयभागहीनाः उत्कर्षतोऽर्द्धत्रयोदशसागरोपमकोटीकोटयः तं च दशवर्षशतान्याबाधा कटुकरस