SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ कम्म 250 अभिधानराजेन्द्रः भाग 3 कम्म असंखेलइभागेणं ऊणता उकोसेणं वीसं सागरोवमकोडाकोडीओ वीसयवाससयाइं अवाहा तिरियगतिनामाए जहा नपुंसगवेदस्स। मणुयगतिनामाए पुच्छागोयमा! जहन्नेणं सागरोवमस्स दिवढं सत्तभागं पलिओवमस्स असंखेनभागऊणगं उबोसेणं पारससागरोवमकोडाकोडीओ पन्नरसवाससयाइं अवाहादेवगतिनामाए पुच्छा गोयमा ! जहन्नेणं सागरोवमसहस्सएणं सत्तभागपलिओवमस्स असंखेजइभागेणं ऊणइं उन्कोसेणं जहा पुरिसवेदस्स। "तिरियगइनामाए जहा नपुंसकवेयस्स'' इति जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासंख्येयभागहीनौ उत्कर्षतो विंशति सागरोपमकोटीकाट्य इत्यर्थः / मनुष्यगतिनाम्री। "जहन्नेणं सागरोवमस्स दिवड्डसत्तसागंपलिओवमस्स असंखेज्जभागेणऊणगं ति" अत्र भावना स्वीवेदवद्भावनीया "दिवड्डसत्तभागमि'' त्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात् नरकगतिनाम्रोजघन्यतः सागरोपमसहस्रस्य द्रौ सप्तभागौ किमुक्तं भवति सागरोपमस्य द्वौ सप्तभागौ सहस्रगुणितौ चेति तदुत्कृष्टस्थिते विंशतिसागरोपमकोटीकोटीप्रमाणत्वात्तद्वन्धस्य च सर्वजघन्यस्यासंज्ञिपञ्चेन्द्रियस्य भावात् / असंज्ञिपञ्चेन्द्रियकर्मबन्धस्य च जघन्यस्य च असमर्थो वैक्रियकचिन्तायां देवगतिनाम्नो जघन्यतः सागरोपमसहस्रैकः सप्तभागः एकसागरो-पमस्य सप्तभागसहस्रगुणित इति भावः / तस्य हि उत्कृष्टा स्थितिर्दशसागरोपमकोटीकोटयः ततः प्रागुक्तकारणवशादेव सागरोपमस्य सप्तभागो लब्धः बन्धोऽपि चास्य जघन्योऽसंज्ञिपञ्चेन्द्रियस्येति सहस्रगुणितः। देवगतिनामसूत्रे "उक्कोसेणं जहापुरिसस्स वेयस्स इति'' "दससागरोपमकोडाकोडीओ दसवाससयाई अवाहा अवाडूणिया कम्मठिई कम्मनिसेगो इति" वक्तव्यमिति भावः। जातिनाम्नः। एगिदियजातिनामाए पुच्छा? गोयमा! जहन्नेणं सागरोवमस्स दोणि सत्तभागा पलिओवमस्स असंखेज-इभागेणं ऊणगा उक्कोसेणं वीसं सागरोवमकोडाकोडीओ वीसयवाससयाई अवाहा / वेइंदियजातिनामाए पुच्छा ? गोयमा ! जहन्नेणं सागरोवमस्स नवपणतीसइभागा पलिओवमस्स असंखेज्जइभागेणं ऊणता उक्कोसेणं अट्ठारस-सागरोदमको-डाकोडीओ अट्ठारसवाससयाइं अवाहा। तेइंदियजातिनामाएणं जहन्नेणं एवं चेव उक्कोसेणं अट्ठारससागरोवमकोडाकोडीओ अट्ठारसवाससयाई अवाहा / चरिंदियजातिनामाए पुच्छा ? गोयमा ! जहन्नेणं सागरोवमस्स नवपणतीसतिभागा पलिओवमस्स असंखेजइमागेणं ऊणतां उकोसेणं अट्ठारससा-गरोवमकोडाकोडीओ अट्ठारसवाससयाई अवाहा / पंचिंदियजातिनामाए पुच्छा ? गोयमा ! जहनेणं सागरोवमस्स दोण्णि सत्तभागा पलिओवमस्स असंखे जइभागेणं ऊणता उक्कोसेणं वीसं सागरोवमकोडाकोडीओ वीसयवाससयाइं अवाहा / ओरालियसरीरा वि एवं चेव। द्वीन्द्रियजातिनामसूत्रे "जहन्त्रेणं सागरोवमस्स नवपणवीसइभागा पलिओवमस्स असंखेज्जइभागेणं ऊणता इति' द्वीन्द्रियादिनाम्नो हयुत्कृष्टा स्थितिरष्टादशसागरोपमकोटाकोटयः "अट्ठारससुहुमविगलतिगे" इति वचनात् / ततोऽष्टादशानां सागरोपमकोटाकोटीनां मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणाया भागो व्हियते भागश्च न पूर्यते ततः शून्यं शून्येन पात्यते जाता उपरि अष्टादशाधस्तात् सप्ततिस्तयोरूर्द्धनापवर्तनाल्लब्धा नवपञ्चत्रिंशद्धागास्ते पल्योपमासंख्येयभागोनाः क्रियन्ते आगतं सूत्रोकं परिमाणमिति / एवं त्रिचतुरिन्द्रियनामसूत्रे अपि भावनीये। वेउव्वियसरीरनामाएणं भंते ! पुच्छा? जहनेणं सागरोवमसहस्स दो सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणता उक्कोसेणं वीसं सागरोवमकोडाकोडीओ वीसयवाससयसयाई अवाहा। आहारगसरीरनामाए जहन्नेणं अंतो सागरोवमकोडाकोडीओ उक्कोसेणं अंतोसागरोवमकोडाकोडीए तेआकम्मगसरीरनामाए / जहन्नेणं दोणि सत्तभागा पलिओवमस्स असंखेजइ भागेणं ऊणता उक्कोसेणं वीसं सागरोवमकोडाकोडीओवीसयवाससयाई अवाहा।सरीरबंधणनामए विपंचण्ह वि एंव चेव सरीरसंघातनामाए वि पंचण्ह वि जहा सरीरनामाए कम्मस्स ठितित्ति। वैक्रियनामसूत्रे "जहन्नेणं सागरोवमसहस्स दो सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणता इति" इह वैक्रियशरीरनाम्न उत्कृष्टा विंशतिसागरोपमकोटीकोट्यः स्थितिस्ततः प्रागुक्तकरणवशेन जघन्यस्थितिचिन्तायां तस्या द्वौ सागरोपमस्य सप्तभागौ लभ्येते परं वैक्रियषट्कमेकेन्द्रिया विकलेन्द्रियाश्च न बघ्नन्ति किंत्वसंज्ञिपञ्चेन्द्रियास्ततो जघन्यतोऽपि बन्धं कुर्वाणा एकेन्द्रियबन्धापेक्षया सहस्रगुणं कुर्वन्ति "पणवीसा पन्नासा सयं सहस्सं च गुणकारो" इतिवचनात्। ततो यौ द्वौ सागरोपमस्य सप्तभोगौ प्रागुक्तकरणवशाल्लब्धौ तौ सहस्रेण गुण्यन्ते ततः सूत्रोक्तं परिमाणं भवति सागरोपमस्य द्वौ सहसौ सप्तभागानां सागरोपमसहस्रस्य द्वौ सप्तभागाविति कोऽर्थः / आहरकशरीरनाम्नो जघन्योऽप्यन्तःसागरोपमकोटाकोटी उत्कर्षतोऽप्यन्तःसागरोपमकोटाकोटी नवरं जघन्यादुत्कृष्ट संख्येयगुणं द्रष्टव्यम्। अन्ये त्वाहारकचतुष्कस्य जघन्यतोऽन्तर्मुहूर्तमिच्छन्ति तद्ग्रन्थः "पुंवेय अट्ठवासा, अट्ठमुहुत्ताजसुच्च गोयाणं। साए वारस आहारवग्गपवरनाण किंचूर्ण" |1|| (अत्र किंचूणमिति) अन्तर्मुहूर्तमित्यर्थः / तदत्र तत्वं केवलिनो विदन्ति / यथा च शरीरपञ्चकस्य जघन्यत उत्कर्षतश्च स्थितिपरिमाणमुक्तं तेनैव क्रमेण शरीरबन्धनपञ्चकस्य शरीरसंघातपञ्चकस्य वक्तव्यं तथाचाह। "सरीरबंधनामाए वि पंचण्ह वि इति' / वइरोसभनारायसंघयणनामाए जहा रतिनामाए। उसभनारायसंघयणनामाए जहन्नेणं सागरोपमस्स छप्पण्णतीसइमागा पलिओ वमस्स असंखे भागे णं ऊणता उकोसेणं वारससागरोवमकोडाकोडीओ वारस वाससयाई
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy