________________ 276 अभिधानराजेन्द्रः भाग 3 कम्म स्तस्याप्युत्कर्षतः स्थितिः त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात्। दिवङ्कसत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणत्तं (26) सम्यक्त्ववेदनीयस्य। उकोसेण पन्नरस सागरोवमकोडाकोडीओ पन्नरसवाससयाई सम्मत्तवेदणिजस्स पुच्छा गोयमा ! जहन्नेणं अंतोमुहत्तं अवाहा / पुरिसवेदस्स णं पुच्छा गोयमा ! जहन्नेणं अट्ठ उकोसेणं छावदिठसागरोवमाइं सातिरेगाई। संवच्छराइं उक्कोसेणं दससागरोवमकोडाकोडीओ दस य सम्यक्त्व वेदनीयस्य जघन्यतः स्थितिपरिमाणमन्तर्मुहूर्त-मुत्कर्षतः वाससयाई अवाहा जाव निसेगो / नपुंसगवेदस्स णं पुच्छा षट्षष्टिसागरोपमाणि सातिरेकाणि तद्वेदनमधिकृत्य वेदितव्यं न गोयमा ! जहन्नेणं सागरोवमस्स दोन्नि सत्तभागा पलिओवमस्स बन्धनमाश्रित्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धाभावात् मिथ्यात्वपुद्गला असंखेनइभागेणं ऊणं उकोसेणं वीसंसागरोवमकोडाकोडीओ एव हि जीवेन सम्यक्त्वानुगुणविशोधिबलतस्त्रिधा क्रियन्ते तद्यथा वीस य वाससयाइं अवाहा॥ सर्वविशुद्धा अर्द्धविशुद्धा अविशुद्धाश्च तत्र ये सर्वविशुद्धास्ते स्त्रीवेदस्य जघन्या स्थितियर्द्धसागरोपमस्य सप्त भागाः सम्यक्त्ववेदनीयव्यपदेशं लभन्ते येऽर्द्धविशुद्धास्ते सम्यग्मिथ्यात्ववेद- / पल्योपमासंख्येयभागोनाः कथमिति चेदुच्यते त्रैराशिककरणवशात् तथा नीयव्यपदेशमविशुद्धा मिथ्यात्ववेदनीयव्यपदशेमतो नतयोर्बन्धसंभवः / हि यदि दशानां सागरोपमकोटीकोटीनामेकः सागरोपमः सप्त भागाः यदातुतेषां सम्यक्त्वसम्यग्मिथ्यात्वपुगलानां स्वरूपतः स्थितिश्चिन्त्यते लभ्यन्ते ततः पञ्चदशभिःसागरोपकोटाकोटीभिः किं लभ्यते तदाऽन्तर्मुहूर्तोना सप्ततिसागरोपमकोटीकोटीप्रमाणा वेदितव्या। सा च राशित्रयस्थापना।।१०।१११५|| अत्रान्त्येन राशिना पञ्चदशलक्षणेन मध्यो तावता यथा भवति तथा कर्मप्रकृतिटीकायाः संक्रमणकरणे भणितमिति राशिरेकलक्षणो गुण्यते जाताः पञ्चदशैव एकस्य गुणने तदेव भवतीति ततोऽवधार्यम्। वचनात् तेषामाद्येन राशिना दशकलक्षणेन भागहरणं लब्धाः सार्धाः सप्त मिथ्यात्वस्य। भागाः इति। मिच्छत्तवेदणिज्जस्स जहन्नेणं सागरोवमं पलिओवमस्स हासरतीणं पुच्छा गोयमा! जहन्नेणं सागरोवमस्स एवं सत्तभागं असंखेजइ भागेण ऊणगं उक्कोसेणं सत्तरिकोडाकोडीओ पलिओवमस्स असंखेजइ भागेणं ऊणं उक्कोसेणं दससागरोसत्तवाससहस्साइंअबाहाऊणिताछसम्मामिच्छत्त-वेदणिजस्स वमकोडाकोडीओ दस य वाससयाई अवाहा अरतिभयसोगजहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं / / दुगुंछाणं पुच्छा गोयमा / जहन्नं सागरोवमस्स दोन्नि सत्तभागा मिथ्यात्ववेदनीयस्य जघन्या स्थितिरेवं सागरोपमं पल्योपमा- पलिओवमरस असंखेजइभागेणं ऊणता उक्को सेणं संख्येयभागोनमुत्कर्षतः तस्योत्कृष्टस्थितेः सप्ततिसागरोपम- वीससागरोवमकोडाकोडीओ वीसयवाससयाई अवाहा।। कोटीकोटीप्रमाणत्वात् सम्यग्मिथ्यात्व वेदनीयस्य जघन्यत उत्कर्षतो (हासरइभयसोयदुगंछाणं जहन्नुकोसठिई भाणियव्वा इति) वा अन्तर्मुहूर्त वेदनापेक्षया पुद्गलानां त्ववस्थानमुत्कर्षतः प्रागेवोक्तम्। हास्यरिभयशोकजुगुप्सानां जघन्योत्कृष्टा च स्थितिर्वक्तव्या सा च कषायस्य। सुप्रसिद्धत्वान्नोक्ता कथं वक्तव्येतिचेदुच्यते। "हासरईणं पुच्छा गोयमा ! कसायवारसगस्स जहन्नेणं सागरोवमस्स चत्तारि सत्तभागा जहन्नेणं एगो सागरोवमस्स सत्तभागो पलिओवमस्स असंखेजभागेण पलिओवमस्स असंखेजइभागूणता उक्कोसेणं चत्तालीसं ऊणो उक्कोसेणं दससागरोवमकोडाकोडीओ दसवाससयाई अवाहा जाव सागरोवमकोडाकोडीओ चत्तालीसं वाससयाई अबाहा जाव निसेगो इति" शेयमिति। निसेगो। आयुषः। कषायद्वादशकस्यानन्तानुबन्धिचतुष्टयाप्रत्याख्यानचतुष्टयप्रत्या- नेरइयाउयस्सणं पुच्छा गोयमा! जहन्नेणं दसवास-सहस्साई ख्यानावरणचतुष्टयरूपस्य प्रत्येकं जघन्या स्थितिश्चत्वारः अंतोमुहुत्तमभहियाई उक्कोसेणं तित्तीणं सागरोवमाई सागरोपमसप्तभागाः। पल्योमासंख्येयभागोना उत्कर्षतस्तेषां स्थितेः पुव्वकोडितिभागमभहियाई / तिरियाउयस्स पुच्छा गोयमा ! चत्वारिंशत्सागरोपमकोटीकोटीप्रमाणत्वात्।। जहन्नेणं अंतोमुत्तं उकोसेणं तिनि पलिओवमाई कोहसंजलणे पुच्छा गोयमा ! जहन्नेणं दो मासा उकोसेणं पुव्वकोडीतिभागमभहियाईएवं मणुस्साउयस्स विदेवाउयस्स चत्तालीसं सागरोवमकोडाकोडीओचत्तालीसं वाससयाईजाव जहानेरइयाउयस्स ठितित्ति। निसेगो। माणसंजलणे पुच्छा गोयमा ! जहन्नणं मासं उक्कोसेणं तिर्यगायुषि मनुष्यायुषि च त्रीणि पल्योपमानि पूर्वकोटीत्रिभागाभ्यजहा कोहस्स / मायासंजलणाए पुच्छा गोयमा ! जहन्नेणं धिकानि यदुक्तं तत्पूर्वकोट्यायुषस्तिर्यग्मनुष्यानुबन्धिकानधिकृत्य अद्धमासं उक्कोसेणं जहा कोहस्स / लोमसंजलणेणं पुच्छा वेदितव्यम् / अन्यत्रैतावत्याः स्थितेः पूर्वकोटित्रिभागरूपाया गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं जहा कोहस्स / / अबाधायाश्चालभ्यमानत्वात् प्रज्ञा० 23 पद। प्रक। संज्वलनाना च जघन्या स्थितिसिद्वयादिप्रमाणा क्षपकस्य नामकर्मणः पुच्छा। स्वबन्धचरमसमयेऽवसातव्या। निरयगतिनामएणं भंते ! कम्मस्स पुच्छा गोयमा ! इत्थीवेदस्स पुच्छा गोयमा ! जहनेणं सागरोवगस्स जहन्नेणं सागरोवमसहस्स दो सत्तमामा पलिओवमस्स