SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 283 अमिधानराजेन्द्रः भाग 3 कम्म तित्थयरनामसंतंतिदेसियसमए / कहयतिरिओ न होही, अथ सागरोवमकोडीकोडीए' इति ततः कयमेतदिति चेदुच्यते इह यन्निकाचिते तीर्थकरनामकर्म न तत्तिर्यग्गतौ, सत्तायां निषिद्धं यत्पुनरुद्धर्तनामपर्वर्तनासाध्यं तद्भवदपि तिर्यग्गतौ न विरोधमास्कन्दति यथाचोक्तम् "जमिह निकाश्यतित्थतिरियभवेन निसेहियं संतं। इयरम्मि नत्थिदोसा, उव्वट्टसावट्टणा सेसे" ||1|| इति। उच्चागोयस्स पुच्छा, ? गोयमा ! जहन्नेणं अट्ठ मुहुत्ता उक्कोसेणं दसागरोवमकोडाकोडीओ दसवाससयाइं अवाहा। नीयागोयस्स। पुच्छा ? गोयमा ! जहा अप्पसत्थविहायोगनितनामस्स / अंतराइएणं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तीसं सागरोवमकोडाकोडीओ तिन्निय वाससहस्साइं अबाहा अबाहूणिया॥ गोत्रान्तरायसूत्राणि सुप्रतीतानि नवरम् "अन्तराइयस्स णं पुच्छा इति" | पञ्चप्रकारस्यापीति वाक्यशेषः / निर्वचनमपि पञ्चप्रकारस्यापि द्रष्टव्यं तदेवमुक्त जघन्यत उत्कृष्टतश्च सामान्यतः सर्वासां प्रकृतीनां स्थितिपरिमाणम्। साम्प्रतमेकेन्द्रियानधिकृत्य तासां तदभित्सुराह। एगिदियाणं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किं बंध? गोयमा ! जहन्नेणं सागरोवमस्स तिन सत्तभागे पलिओवमस्स असंखेञ्जभागेणं ऊणए उक्कोसेणं ते चेव पडिपुण्णे बंधंति / एवं निद्दापंचगस्स वि दंसणचउकस्स वि "पगिदियाणं भंते ! जीवाणं नाणावरणिज्जस्स किं बंधति" इत्यादि। अत्रेयं भावना यस्य कर्मणो या या उत्कृष्टा स्थितिः प्रागभिहिता तस्यास्तस्या मिथ्यात्वस्थित्वा सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते यल्लभ्यते तत्पल्योपमासंख्येयभागहीना जघन्या स्थितिः / सैव पल्योपमासंख्येयभागरहिता। उत्कृष्टति तदेतत् परिभाव्य सकलमप्येकेन्द्रियगतं सूत्रं स्वयं परिभावनीयम् / तथापि विनेयजनानुग्रहाय किंचिल्लिख्यते। ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयान्तरायपञ्चकानां जघन्यत एकेन्द्रियाणां स्थितिबन्धस्त्रयः सागरोपमस्य सप्त भागाः पल्योपमासंख्यभागहीना उत्कृष्टतस्त एवं परिपूर्णास्त्रयः सागरोमस्य सप्त भागाः॥ एगिंदियाणं भंते ! जीवा सायावेयणिजस्स कम्मस्स किं बंधति? गोयमा ! जहन्नं सागरोवमस्स दिवढं सत्तभागं पलिओवमस्स असंखेजहभाग ऊणयं उक्कोसेणं तं चेव पडिपुण्णं बंधंति। असायावेदणिजस्स जहा नाणावरणिज्जस्स एगिंदियाणं भंते ! जीवा सम्मत्तवेयणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! णत्थि किंचि बंघंति। एगिंदियाणं भंते ! जीवा मिच्छत्तवेयणिजस्स कम्मस्स किं बंधंति ? गोयमा ! जहनेणं सागरोवमं पलिओवमस्स असंखेजहभागेणं ऊणं उकोसेणं तं चेव पडिपुत्रं बंधति / एगिदियाणं भंते ! जीवा सम्मामिच्छत्तवेयणिजस्स किं बंधति ? गोयमा ! नत्थि किंचि बंधंति॥ सातावेदनीयस्त्रीवेदमनुष्यानुपूर्वी जघन्यतः सार्द्धसागरोपमस्य सप्तभागः स्ल्योपमासंख्येयभागहीन उत्कर्षतः स एव सार्द्धसप्तभागः परिपूर्णः मिथ्यात्वस्य जघन्यत एक सागरोपमं पल्योपमासंख्येयभागहीनमुत्कर्षतस्तदेव परिपूर्णः / सम्यक्त्ववेदनीयस्य सम्यग्मिथ्यात्ववेदनीयस्य च नहि किचिदपि बघ्नन्ति न किंचिदपि वेदमानतयाऽ5त्मप्रदेशैः सह बन्धयन्तीति भावः / एकेन्द्रियाणां सम्यक्त्ववेदनस्य सम्यग्मिथ्यात्ववेदनस्य चासम्भवात् यस्तु साक्षाद् बन्धः सम्यग्मिथ्यात्वयोर्न घटत एवेति प्रागेवाभिहितम्। एगिदियाणं कसायवारसगस्स किं बंधति? गोयमा! जहन्नेणं सागरोवमस्स चत्तारि सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए उकोसेणं तं चेव पडिपुण्णं बंधंति एवं कोहसंजलणाए विजावलोहसंजलणाए वि। इत्थीवेदस्स जहा सातावेदणिज्जस्स एगिंदिया पुरिसवेदस्स जहन्नं सागरोवमस्स एग सत्तमागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं उक्कोसेणं तं चेव पडिपुग्नं बंधति / एगिंदिया नपुंस-गवेदस्स जहन्नं सागरोवमस्स दो सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए उन्कोसेणं ते चेव पडिपुग्नं बंधंति / हासरती जहा पुरिसवेदस्स अरतिभयसोगदुगुंछा जहा नपुंसगवेदस्स। कषायषोडशकस्य जघन्यतश्चत्वारः सागरोपडस्य सप्तभागाः पल्योपमासंख्येयभागहीना उत्कर्षतस्त एव परिपूर्णाः / पुरुषवेदहास्यरतिप्रशस्तविहायोगतिस्थिरादिषट्कप्रथमसंस्थानप्रथमसंहननशुक्लवर्णसुरभिगन्धमधुररसोचेगौत्राणांजघन्यतएकं सागरोपमस्य सप्तभागाः पल्योपमसंख्येयभागहीनः उत्कर्षतः स एव परिपूर्णः द्वितीयसंस्थानसंहननयोर्जघन्यतः षट् पञ्चत्रिंशद्भागाः पल्योपमासंख्येयभागहीनाः सप्तसागरोपमस्य पशत्रिंशद्भागाः पल्योपमासंख्येयभागहीनाः उत्कर्षतस्य एव परिपूर्णाः / हारिद्रवर्णाम्लरसयोर्जधन्यतः पञ्च सागरोपमस्याष्टाविंशतिभागाः पल्योपमासंख्येयभागहीना उत्कर्षतस्य एव परिपूर्णाः। नीलवर्णकटुकरसयोः सप्तसागरोपमस्याष्टाविंशतिभागाः पल्योपमासंख्येयभागोनाः उत्कर्षतस्त एव परिपूर्णाः / नपुंसकवेदनकजुगुप्साशोकरतितिर्यगौदारिकद्विकचरमसंस्थानचरमसंहननकृष्णवर्णतिक्तरसागुरुलघुपराघातोच्छ्वासोपघातत्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःस्वनादेयायशःकीर्तिस्थाः परातपोद्योताः शुभविहायोगतिनिर्माणैकेन्द्रियजातिपश्शेन्द्रियजातितैजसकार्मणानां जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासंख्येयभागहीनौ उत्कर्षतस्तावेव परिपूर्णाविति / नैर यिकद्विकदेवद्विकपैक्रियचतुष्टयाहारकचतुष्टयतीर्थकरनाम्नांत्वकेन्द्रियाणां न बन्धः।। नेरइयाउय देवाउय निरयगतिनाम वेटिवयसरीरनाम आहारिकसरीरनाम नेरइयाणुपुटवीनाम देवाणुपुटवीनाम तित्थगरनाम एतानि पदानि बंधंति / तिरिक्खजोणियाउयस्स जहन्नं अंतोमुहुत्तं उकोसेणं पुवकोडी सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण अभिहियं बंधंति एवं मणुस्साउयस्स वि। तिरियगइनामाए जहा नपुंसयवेयस्स
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy