________________ 277 अभिधानराजेन्द्रः भाग 3 कम्म मिथ्यात्वं तदपि सम्यक्त्वे प्रक्षिप्य सप्तक क्षयकालेऽनुभवति __अंतराइयं जस्स अंतराइयं तस्स नियमानाणावरणिज्ज'' मित्येवमनयोः अनन्तानुबन्धिनां क्षपणसमये तद्दलिक बध्यमानासु चारित्रामोह- परस्परं नियमो वाच्य इत्यर्थः। नीयप्रकृतिषु गुण संक्रमेणं संक्रम्य उदयावलिकागतमुदवतीषु प्रकृतिषु अथदर्शनावरणं शेषैः षड्भिः सह चिन्तयन्नाह। स्तिवुकसंक्रमेणं संक्रमयति स्थावरसूक्ष्मसाधारणातपोद्योतकद्वित्रि- जस्सणं भंते दिसणावरणिचं तस्स वेयणिजं जस्स वेयणिजं चतुरिन्द्रियजातिनरकदिकतिर्यग्द्विकरूपा नामत्रयोदश प्रकृतीबंध्य- तस्स दंसणावरणिजं? जहा नाणावरणिशं उवरिमेहिं सत्तहिं मानायां यशःकीर्तिगुणसंक्रमेण संक्रमय्यतासामुदयावलिकागतं दलिकं कम्मेहिं समं भणियं तहा दसणावरणिज्जं पि उवरिमेहिं छहिं नाम्न उदयमागतासु प्राकृतिषु स्तिवुकसंक्रमेण प्रक्षिप्य कम्मेहि सम भणियव्वं जाव अंतराइएणं / जस्स णं भंते ! तद्व्यपदेशेनानुभवति स्त्यानद्धित्रिकमपि दर्शनावरणचतुष्टये प्रथमतो वेयणिजं तस्स मोहणिजं जस्स मोहणिजं तस्स वेयणिज्ज ? गुणसंक्रमेण संक्रमयति तत उदयावलिकागतं स्तिवुकसंक्रमेण संक्रमयति गोयमा जस्स वेयणिजंतस्स मोहणिजंसिय अस्थि सिय नत्थि एवमष्टौ कषायान् हास्यादिषट्कं पुरुषवेदं संज्बलनक्रोधा- जस्स पुण मोहणिचं तस्स वेयणिशं नियमं अस्थि / जस्स णं दित्रिकमुत्तरोत्तरञ्च प्रकृतिषु मध्ये प्रक्षिपति तत एताः सर्वा अपि भंते ! वेयणि तस्स आउयं एवं एयाणि परोप्परं नियमं जहा चतुर्दशोत्तरशतसंख्याः प्रकृतयोऽनुदयवत्यः / इति श्रीमलय- आउएण समं एवं नामेण विगोएण वि समं भाणियव्वं / जस्सणं गिरिविरचितायां पञ्चसंग्रहटीकायां बन्धव्याभिधानं तृतीयं द्वारंसमाप्तम् / भंते / वेयणिजं तस्स अंतराइयं पुच्छा गोयमा! जस्स वेयाणिज्ज (बन्धशब्देऽनुभागप्ररूपणे आसां वर्गः प्ररूपयिष्यते) कर्मणां संवेधः। तस्स अंतराइयं सिय अत्थि सिय नत्थिा जस्स पुण अंतराइयं (25) अथ ज्ञानावरणं शेषैः सह चिन्त्यते। तस्स वेयणिजं नियम अत्थि। जस्स णं भंते ! नाणावरणिज्जं तस्स दंसणावरणिलं जस्स (जस्सेत्यादि) अयञ्च गमो ज्ञानावरणीयगमसम एवेति"जस्सणं भंते दंसणावरणिलं तस्स नाणावरणिज्जं? गोयमा ! जस्स वेयणिज्ज" मित्यादिना तु वेदनीयं शेषैः पञ्चमिः सह चिन्त्यते तत्र च नाणावरणिजं तस्स दंसणावरणिचं नियम अस्थि / जस्स "जस्स वेयणिज्ज तस्स मोहणिज्जं सिय अस्थि सिय नत्थि त्ति' दसणावरणिजं तस्स वि नाणावरणिज नियम अत्थिशजस्स अक्षीणमोहं क्षीणमोहं च प्रतीत्य अक्षीणमोहस्य हि वेदनीयं मोहनीय णं भंते ! नाणावरणिलं तस्स वेयणिजं जस्स वेयणिजं तस्स चास्ति क्षीणमोहस्य तु वेदनीयमस्ति न तु मोहनीयमिति (एवमेयाणि नाणावरणिशं? गोयमा ! जस्स नाणावरणिशं तस्स वेयणिझं परोप्परं नियमंति) कोऽर्थः यस्य वेदनीयं तस्य नियमादायुर्यस्यायुस्तस्य नियम अस्थि / जस्स पुण वेयणिजं तस्स नाणावरणिचं सिय नियमावेदनीयमित्येवमेते वाच्ये इत्यर्थः। एवं नामगोत्राभ्यामपि वाच्यम्। अत्थि सिय नत्थि शा जस्स पुण भंते ! नाणावरणिजं तस्स एतदेवाह "जहा आउएणेत्यादि'' अन्तरायेण तु भजनया यतो मोहणिजं जस्स मोहणिजं तस्स नाणावरणिजं? गोयमा! जस्स वेदनीयमन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्ति न नाणावरणिलं तस्स मोहणिज्जं सिय अस्थि सिय नस्थि जस्स त्वन्तरायमेतदेव दर्शयतोक्तम् "जस्स वेयणिज्जं तस्स अंतराइयं सिय पुण मोहणिज्ज तस्स नाणावरणिजं नियमं अस्थि / जस्स णं अस्थि सिय नस्थिति। भंते / नाणावरणिज्जं तस्स आउयं एवं जहा वेयणिज्जेण समं ___ अथ मोहनीयमन्यैश्चतुर्भिः सह चिन्त्यते। भणियंतहा आउएण वि समं भाणियट्वं एवं नामेण विएवं गोएण जस्स णं भंते ! मोहणिलं तस्स आउयं जस्स आउयं तस्स वि समं अंतराइएणं जहा दसणावरणिज्जेण समं तहेव नियम मोहणिशं? गोयमा ! तस्स मोहणिजं तस्स आउयं नियम परोप्परं भाणियव्वाणि। अस्थि / जस्स पुण आउयं तस्स मोहणिज्जं सिय अस्थि नत्थि अकेवलिनं केवलिनं च प्रतीत्याकेवलिनो हि वेदनीयं ज्ञानावरणीयं एवं नाम गोयं अंतराइयं च भाणियव्वं / जस्स पुण भंते ! आउयं चास्ति केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति / (जस्स तस्स नाम पुच्छा गोयमा! दो वि परोप्परं नियम एवं गोत्तेण वि नाणावरणिज्जं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि त्ति) अक्षपकं समं भाणिरुय्वं जस्स णं भंते ! आउयं तस्स अंतराइयं पुच्छा क्षपकं च प्रतीत्य अक्षपकस्य ज्ञानावरणीयं मोहनीयं चास्ति क्षपकस्यतु गोयमा! जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नस्थि। मोहक्षये यावत्केवलज्ञानं मोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु जस्स पुण अंतराइयं तस्स आउयं नियम अत्थि / जस्स मोहनीयमिति / एवं च यथा ज्ञानावरणीयं वेदनीयेन सममधीतं तथा णं भंते ! नामं तस्स गोयं जस्स गोयं तस्स नामं? गोयमा! आयुषा नाम्रा गोत्रेण च सहाध्येयमुक्तप्रकारेण भजनायाः सर्वेष्वेतेषु जस्स नामं तस्स नियमा गोयं जस्स गो तस्स नियमा भावात्। अन्तरायेण च समं ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरणीयं नाम / जस्स णं मंते ! नामं तस्स अंतराइयं पुच्छा निर्भर्जनमित्यर्थः एतदेवाह। “एवं जहा वेयणिजेण सममित्यादि" (नियम गोयमा! जस्स नामं तस्स अंतराइयं सिय अस्थि सिय परोप्परं भाणियव्वाणि त्ति) कोऽर्थः "जस्स नाणावरणिज्जं तस्स नियमा | नत्थि जस्स पुण अंतराइयं तस्स नाम नियम अस्थि / जस्स