________________ एगंतवाय 6 - अभिधानराजेन्द्रः - भाग 3 एगखंभ नि चात्मनि स्वीक्रियमाणे सर्व निबाधमुपपद्यते / / एगंतसरण्ण-त्रि०(एकान्तशरण्य) सर्वाश्रितहितकारके, "एगंतसरण्णा परिणामोऽवस्थान्तर्गमनं न च सर्वथा ह्यवस्थानं च सर्वथा विनाशः अरहंता सरणं"पं०सून परिणामात्तद्विदामिष्ट इति वचनात् पात-अलटीकाकारोऽप्याह / एगंतसुसमा-स्त्री०(एकान्तसुषमा) सुष्ठुसमावर्षः सुसमादित्वात्षत्वम् 2 अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति। | ता उत्सर्पिणीकालभेदे, नं०। (तद्वक्तव्यता ओसप्पिणी शब्दे) एवं सामान्यविशेषसदसद-भिलाप्यानभिलाप्यैकान्तवादेष्वपि एगंतसुह-न०(एकान्तसुख) सर्वथा शमणि, अव्यभिचारिसुखे सुखदुःखाद्यभावः स्वय-मभिरयुक्तैरभ्यूह्यः // अथोत्तरार्द्धव्याख्या। चापंचा०७ विव०॥ एवमनुपपद्यमानेऽपि सुखदुःखभोगादिव्यवहारपरैः परतीर्थिकैरथ च एगंतसुहावह-त्रि०(एकान्तसुखावह) सर्वथैव शर्मप्रापके, सिद्धिसुखावहे परमार्थतः शत्रुभिः परशब्दो हि शत्रुपायोऽप्यस्ति / च "एगंतसुहावहा जयणा" एकान्तेन सर्वथैव सुखावहा शर्मप्रापिका दुर्नीतिवादव्यसनादिना नीयते एकदशविशिष्टोऽर्थ प्रतीतिविषयमिति एकान्तसुखावहा एकान्तसुखं वा सिद्धिसुखं तदावहा यतनेति / नीतिः। नीतयो नयाः दुष्टा नीतयो दुर्नीतयो दुर्नयास्तेषां वदनं परेभ्यः मोक्षशर्मावहे अव्यभिचारिसुखावहे च / भावचरणप्रतिपत्तिमधिकृत्य प्रतिपादनं दुर्नीतवाद-स्तत्र यद्व्यसनमत्याशक्तिरौचित्यनिरपेक्षा- "भावचरणस्स जायति, एगंतसुहावहा णियमा" एकान्तसुहावहा प्रवृत्तिरिति यावत् दुर्नीतिवादव्यसनम् / तदेव सद्बोधशिरो- मोक्षशर्मावहा अव्य-भिचारिसुखावहा नियमादवश्यवयेति पंचा०७ च्छेदनशक्तियुक्त-त्वादसिरिवासिः कृपाणो दुर्नीतवादव्यसनासिना विव करणभूतेन दुर्नयप्ररूपणहेवाकखङ्गेन एवमित्यनुभवसिद्धप्रकारमाह एगंतसोक्ख-न०(एकान्तसौख्य) दुःखलेशैरकलङ्किते सौख्ये अपिशब्दस्य भिन्नक्रमत्वात्, अशेषमपि जगन्निखिलमपि त्रैलोक्यं "एगंतसोक्ख समुवेइ मोक्खं" एकान्तसौख्यं दुःखलेशैर-कलङ्कितं मोक्षं तात्स्थ्यात्तद्व्यपदेश इति त्रैलोक्यगतजन्तुजातं विलुप्तं समुपैति मोक्षश्च दुःखमोक्षेणैव संसारस्यनिवृत्त्यैव स्यादिति। उत्त०३२ सम्यग्ज्ञानादिभावप्राणव्यपरोपणेन व्यापादितम्। तत्त्राय-स्वेत्याशयः / अ० सम्यग्ज्ञानादयो हि भावप्राणाः प्रावचनिकैर्गीयन्तेऽत एव सिद्धेष्वपि एगतहरण-न०(एकान्तहरण) एकान्ते विजने हरणं, एकान्त जीवव्यपदेशोऽन्यथा हि जीवधातुः प्राण-धारणार्थोऽधीयते तेषां च __ हरणम् / विजनेकस्यचिन्नयने, तं०|| दशविधप्राणधारणा-भावादजीवतत्त्वप्राप्तिः सा च विरुद्धा एगतहरणकोला-स्त्री०(एकान्तहरणकोला) एकान्ते विजने हरणं नेतव्यं तस्मात्संसारिणो दशविध-द्रव्यप्राणधारणा जीवाः सिद्धाश्च पुरुषाणां विषयार्थमेकान्तहरणम् / यद्वा एकान्ते दूरग्रामनगरदेशादौ ज्ञानादिभावप्राणधारणादिति सिद्धं दुर्नयस्वरूपं चोत्तरकाट्ये स्वकुटुम्बादि जनरहिते हरणं तत्र पुरुषाणां विषयार्थ लात्त्वा ध्याख्यातमिति काव्यार्थः स्था०२७ श्लो०॥(एकान्तवादस्य गमनमित्यर्थः / तत्र कोला वनसूकर तुल्या यथा सूकरः किमपि मिथ्यात्वम्, अहगशब्दे वर्णितम्)। सारकन्दादिकं भक्ष्यं प्राप्य विजने गत्वा भक्षयति तथा विषयार्थीकान्ते अधुना सामान्येनैकान्तवादिमतदूषणार्थमाह पुरुषाणां नेत्र्यो योषितो भवन्ति / तं०। सयं सयं पसंसंता, गरहंता परं वयं / एगंतहिय-त्रि०(एकान्तहित) अतिशयेन हिते, "से केइ णेगंतहियं जेउतत्थ विउस्संति, संसारं ते वि उस्सिया।।२३।। धम्ममाहु" सूत्र०१ श्रु०६ अ०॥ स्वकं स्वकमात्मीयं च दर्शनमभ्युपगतं प्रशंसन्तो वर्णयन्तः समर्थयन्तो | एगतिय-त्रि०(ऐकान्तिक) एकान्तेन भवतीत्यैकान्तिकः एकान्तभाविनि, वा तथा गर्हमाणा निन्दन्तः परकीयां वाचं तथा हि सांख्याः दर्श आवा अवश्यंभाविनि, विशेष सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणिकं निरन्वयनिरीश्वरं एगक्खरिय-त्रि०(एकाक्षरिक) एकंचतदक्षरं चतेन निर्वृत्त-मेकाक्षरिकम्। वेत्यादिवादिनो बौद्धान् दूषयन्ति तेऽपि नित्यस्य क्रमयोगपद्याभ्याम- एकाक्षरोपेते, तदात्मके द्विनामभेदे च। तद्यथा ''से किं तं एगक्खरिए" र्थक्रियाविरहात् सांख्यान् एवमन्येऽपि द्रष्टव्या इति / तदेवं य एकक्खरिए हीः श्रीः श्री सेतं एगक्खरिए यदस्ति वस्तुतत्सर्वमेकाक्षरेण एकान्तवादिनः तुरवधारणे भिन्नक्रमश्च तत्रैव तेष्वेवात्मीयात्मीयेषु दर्शनेषु वा नाम्नाऽभिधीयत इति / अनु०॥ प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणाः विद्विष्यन्ते विद्वांस इवाचरन्ति एगखंधी-त्रि०(एकस्कंध) प्रत्येकमेव स्कन्धोपेते वृक्षादौ, ते पादपाः तेषु वा विशेषेणोशंति स्वशास्त्रविषदे विशिष्टयुक्तिवातं वदन्ति ते चैवं प्रत्येकमेकस्कन्धाः प्राकृतेचास्य स्वीत्वमिति।"एग-खंधीति" सूत्रपाठ वादिनःसंसारचतुर्गतिभेदेन संसृतिरूपे विविधमनेकप्रकारमुत्प्रावल्येन इति। जी०३ प्रति श्रिताः संबद्धास्तत्र वा संसारे उषिता संसारान्तर्वर्तिनः सर्वदा एगखुर-पुं०(एकखुर) प्रतिपदमेकः खुरः शफो येषान्ते एकखुराः प्रज्ञा०१ भवन्तीत्यर्थः / 23 / / सूत्र०१ श्रु०१ अ०। पद। एकः खुरश्चरणाधोवर्तिहुडुविशेषोयेषान्ते एकखुराः। उत्त०३६ अ०। एगंतसड्डि-त्रि०(एकान्तश्रद्धावत) एकान्तेन श्रद्धावान् एकान्त श्रद्धावान् / चतुष्पदस्थलचरपञ्चेन्द्रियतिर्यग्योनिकभेदे, प्रज्ञा०१ पद / स्था० ते एकान्तेन श्रद्धालौ, "एगंतसड्डी य अमाइरूवे" मौनीन्द्रोक्तमार्गे एकान्तेन चाश्वादय इति। भ०१५ श०१ उ०ातथाच "चउप्पयथलयरपंचिंदियश्रद्धालुरित्यर्थः। सूत्र०१ श्रु०१३ अ०) तिरिक्खजोणियाणं एगक्खुराणं इति" एकखुराणामित्यश्वारादीनामिति एगतसमाहि-पुं०(एकान्तसमाधि) आत्यन्तिकेभावरूपेज्ञानादिसमाधौ, सूत्र०२ श्रु०३ अ०॥ "मंताओ एगंतसमाहिमाहु" मत्वा अवधार्य एकान्ते नात्यन्तेन च यो एगखंभ-त्रि०(एकस्तम्भ) एकस्तम्भोपेते प्रासादादौ, "एकखंभे पासायं भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः। करेहि। दश०१ अ० अतीालुस्ततः सौधमेकस्तम्भं विघाप्य सः। द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादका अनैकान्तिका अनात्यन्तिकाश्च | आ०का भवन्त्यन्ते चावश्यमसमाधिमुत्पादयन्ति। सूत्र०१ श्रु०१० अ० ] एगगंध-त्रि०(एकगन्ध) सुगन्धीतरान्यतरगन्धोपेते, उत्त०१ अ०।