SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 273 अभिधानराजेन्द्रः भाग 3 कम्म नखलु गतयोऽपि स्वस्वभवव्यतिरेकेणान्यत्र विपाकोदयमधिश्रयन्तीति केवलद्विकं ह्यशुभमतिविशुद्धकश्च बन्धेषु क्षपक श्रेण्यारूढः सूक्ष्मसंपसुप्रतीतमेतत् जिनप्रवचनतत्व वेदिनां ततो गतयोऽप्यायुर्वद्भवविपाकाः रायस्ततो मतिज्ञानावरणीयादेरिव संभवति केवलद्विकस्याप्येककिं नाभिधीयन्ते // 44|| स्थानकरसबन्धः स किं नोक्त इति प्रष्टुरभिप्रायः / तथा हास्यादिषु एवं परेणोक्ते सति सूरिः परोक्तमनूद्य प्रतिषेधयति-- षष्ठीसप्तम्योरथ प्रत्यभेदात् हास्यादीनां हास्यरतिभयजुप्सानामआउय्व भवविवागा, गईन आउस्स परभवे जम्हा। शुभत्वात् अपूर्वोऽपूर्वकरणो हास्यादिबन्धकानां मध्ये तस्यातितो सव्वहा वि उदओ, गईण पुण संकमेण त्थि ||4|| विशुद्धिप्रकर्षप्राप्तत्वात् शुभादीनां च शुभप्रकृतीनां मिथ्यादृष्टिरति संक्लिष्टः संक्लेशप्रकर्षसंभवेऽशुभप्रकृतीनामेकस्थानकोऽपि रसबन्धः आयुर्वद्गतयो भवविपाका न भवन्ति यस्मादायुषः परभवे सर्वथाऽपि संक्रमेणाप्युदयो न भवति ततः सर्वथा स्वभवव्यभिचाराभावादायूंषि संभाव्यते इति कथमेकस्थानकं रसं न बध्नाति येन पूर्वोक्ता एव सप्तदश भवविपाकानि व्यपदिश्यन्ते। गतीनांपुनः परभवेऽपि संक्रमेणोदयोऽस्ति प्रकृतयश्चतुस्त्रिव्येकस्थानकरसा उच्यन्तेन शेषाः प्रकृतयः॥४८।। ततः स्वभवव्य-भिचारान्नता भवविपाकिन्यः। अत्र सुरिराहसंप्रति क्षेत्रविपाकित्वमधिकृत्य परप्रश्नमपाकर्तुमाह जलरेहसमकसाए, वि एगठाणी न केवलदुगस्स। आणुपुटवीण उदओ, किं संकमेण नत्थि संते वि। जं अणुयं पिहु भणियं, आवरणं सव्वधाई से ||4|| जह खेत्तहेउओ ताण,न तहा अन्नाण सविवागो |6|| जलरेखासमेऽपि जलरेखातुल्येऽपि कषाये संज्वलनलक्षणे उदयमागते न केवलद्विकस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्यैकस्थानिको ननु यदि गतीनां स्वस्वभवव्यतिरेकेणाप्यन्यत्र भवान्तरे संक्रमेणो रसो भवति कुत इत्याह यत्यस्मात् (से) तस्य केवलद्विकस्य तनुकमपि दयोऽस्तीति कृत्वा स्वभवव्यभिचारान्न ता भवविपाकिन्यः उच्यन्ते किं सर्वजघन्यमपि आवरणं रसलक्षणं हु निश्चितं सर्वघाति भणितं तुजीवविपाकिन्यस्तगानुपूर्वीणां स्व योग्यक्षेत्रव्यतिरेकेणान्यत्र किमुदयः तीर्थकरगणधरैः सर्वजघन्योऽपि रसस्तस्य सर्वघाती भणित इति संक्रमेण नास्ति न विद्यते येन ता नियमतः क्षेत्रविपाकिन्यो व्यवयिन्ते भावार्थः / सर्वधाती च रसो जघन्यपदेऽपि द्विस्थानक एव भवति अन्यत्राप्यस्ति संक्रमेणोदयस्ततः स्वक्षेत्रव्यभिचारान्न ताः क्षेत्रविपा नैकस्थानकस्ततो न केवलस्यैकस्थानकरसबन्धसंभवः / / 49|| किन्यो वक्तुमुचिताः किं तु जीवविपाकिन्य एवेति परस्याभिप्रायः / अत्रोत्तरमाह (संतेवित्यादि) सत्यपि स्वयोग्यक्षेत्रव्यतिरेकेणान्यत्र संप्रति हास्यादिप्रकृतीरधिकृत्योत्तरमाह - संकमोदगे तथा तासां क्षेत्रहेतुकः स्वाविपाकः स्वविपाकोदय सेसासुभाण विनजं,खवगियराणं न तारिसा सुद्धी। प्रादुर्भावस्तथा नान्यासां प्रकृतीनामित्यसाधारण क्षेत्रलक्षण - न सुभाणं पि हु जम्हा, ताणं बंधो विसुझंतो ||oll हेतुख्यापनार्थ क्षेत्रविपाकिन्य उच्यन्ते। शेषाशुभानामपि प्रागुक्तमतिज्ञानावरणीयादिसप्तदशप्रकृतिव्यजीवविपाकित्वमधिकृत्य परप्रश्नमपनुदन्नाह तिरिक्तानामशुभप्रकृतीनां नैकस्थानकरसंसभवो यद्यस्मात् कारणात् संपप्प जीयकाले, उदयं काउंन जंति पगईओ। क्षपकेतरेषांक्षपकस्यासर्वकरणस्येतरयोरप्रमत्तप्रमत्तसंयतयोर्न तादृशी एवमिणमोहहेळं, आसिच विसेसया नत्थि।।७।। शुद्धिर्यत एकस्थानकरसबन्धो यदा त्वेकस्थानकरसबन्धयोग्या ननु कास्ताः प्रकृतयो या जीवं कालं चाश्रित्य नोदयमधिगच्छन्ति सर्वा परमप्रकर्षप्राप्ता विशुद्धिरनिवृत्तिबादरसंपराद्धायाः संख्येयेभ्यो भागेभ्यः अपि जीवकालावधिकृत्य गच्छन्तीति भावः जीवकालयोरुत्तरेणोदया परतो जायते तदा बन्धने च ता आयान्तीति नासाभेकस्थानको रसः। संभवात् ततः सर्वा अपि जीवविपाका एवेति प्रष्टुरभिप्रायः। अत्राचार्य तथा शुभानामपि मिथ्यादृष्टिसंक्लिष्टो हु निश्चितं नैकस्थानकं रसं आह (एवमिणमित्यादि) ओघतः सामान्येन हेतुं हेतुत्वमात्रमाश्रित्य बध्नाति यस्मात्तासां शुभप्रकृतीनामतिसंक्लिष्ट मिथ्यादृष्टौ बन्धो न एवमेतत् यथा त्वयोक्तं तथैव विशेषितं त्वसाधारणंतु हेतुमाश्रित्य एतन्न भवति किं तु मनाक् विशुध्यमाने संक्लेशोत्कर्षों च शुभानामधिकृताभवति जीवः कालो वा सर्वासामपि प्रकृतीनामुदयं प्रति साधारणस्त नामकस्थानकरसबंन्धसंभवोन तदभावे ततस्तासामपिजघन्य-पदेऽपि तस्तदपेक्षया चेत् प्रकृतीनां चिन्ता क्रियते तर्हि सर्वा अपिजीवविपाका द्विस्थानक एव रसो नैकस्थानकः / यस्त्वति-संक्लिष्टेऽपि मिथ्यादृष्टौ एव कालविपाका एव वा नास्त्यत्र संदेहः / परं कासांचित् प्रकृतीनां नरकगतिप्रायोग्या वैक्रियतैजसादिकाः शुभाः प्रकृतयो बन्धमायान्ति क्षेत्रादिकमप्यसाधारणमुदयं प्रति हेतुरस्ति ततस्तदपेक्षया तासामपि तथा स्वाभाव्यात् जघन्यतोऽपि द्विस्थानक एव रसो क्षेत्रविपाकत्वादिव्यपदेश इत्यदोषः। बन्धमधिगच्छति नैकस्थानकः // 10 // संप्रति रसमधिकृत्य परंपूर्वपक्षयति अत्र परः प्रश्नयतिकेवलदुगस्स सुहुमो, हासाइसु कह न कुणइ अपुय्वो। उकोसठिई अज्झव-साणोहि एगठाणिओ होति। सुभमाईणं मिच्छो, किलिडओ एगठाणिरसं / / 4 / / सुभाणं तं नजं ठिइ, असंखगुणिया उ अणुभागा ||1|| ननु यथा श्रेण्यारोहे अनिवृत्तिबादरसंपराद्धायाः संख्येयेषु भागेषु गतेषु ननु सर्वासामपि शुभानामशुभानां वा प्रकृतीनामुत्कृष्टा सत्सु परतोऽतिविशुद्धिसंभवान्मतिज्ञानावरणीयादीनामशुभप्रकृतीना- स्थितिरुत्कृष्ट संक्लेशे वर्तमानस्य भवति नान्यथा / उक्तं च / मेकस्थानकं रसं बधाति तथा क्षपकश्रेण्यारोहे सूक्ष्मसंपरायश्चरमद्वि- "सव्वठिईणमुक्कोसगो उक्कोससंकिलेसेणं" ततो यैरेवाध्यवसायैः चरमादिषु समयेषु वर्तमानोऽतीवा विशुद्धत्वात्केवलद्रिकस्य केवल- शुभप्रकृतीनामुत्कृष्टा स्थितिर्भवति तैरेबाध्यवसायैरेकस्थानकोऽपि ज्ञानावरणकेवलदर्शनावरणरूपस्य किं नैकस्थानकं रसं निर्वर्तयति | रसो भविष्यति ततः कथमुच्यते न शुभानामपि प्रकृतीनामेक
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy