________________ कम्म 262 अभिधानराजेन्द्रः भाग 3 कम्म त्येकं संबन्धात् / ध्रवाणि बन्धोदयसन्ति यासां ताः ध्रुवबन्धोदयसत्यः | त्रीन्द्रिय चतुरिन्द्रियपञ्चेन्द्रियरूपाः पञ्च गतयो देवमनुष्यतिर्यड्ना(धाइइति) सर्वघातिन्यो देशघातिन्यश्चेत्यर्थः (पुण्णत्ति) पुण्यप्रकृतयः रकलक्षणाश्चतस्रः / खगतिर्विहायोगतिः प्रशस्ताप्रशस्तभेदात् द्विधा (परियत्तति) परिवृताः परावर्तमानाः / (सेयरत्ति) सेतराः (पुवित्ति) पदैकदेशे पदसमुदायोपचारादानुपूर्यो देवानुपूर्वीमनुजानुसप्रतिपक्षविपक्षयुक्ता इत्यक्षरार्थः / भावार्थोऽयं ध्रुवबन्धियः / पूर्वीतिर्यगानुपूर्वोनरकानुपूर्वीरूपाश्चतस्रः / जिननाम तीर्थकरनाम अध्रुवबन्धिन्यः२ ध्रयोदयाः३अध्रुवोदयाः 4 ध्रुवसत्ताकाः५अध्रुवसत्ताकाः श्वासनाम उच्छ्वासनामेत्यर्थः उद्योतनाम अतिपनामपराघातनाम 6 सर्वदेशधातिन्यः 7 अधातिन्यः 8 पुण्यप्रकृतयः 9 पापप्रकृतयः 10 (तसवीसत्ति) सेनोपलक्षिता विंशतिखसविंशतिस्त्रसदशकं परावर्तमानाः 11 अपरावर्तमानाश्चेति१२। द्वादश द्वाराणि वक्ष्ये (कर्म) स्थावरदशकमित्यर्थः / गोत्रम् उचैर्गोत्रनीचैर्गोत्रभेदेन द्विधा / वेदनीयं (अत्रत्यपीठः इह कम्मशब्दे अनुपयुक्तत्वात्यक्वैव व्याख्या यते) चउव्यिह सातवेदनीयमसातवेदनीयमिति द्विधा। हास्यादियुगलद्विकं हास्यरत्यविवागत्ति) चतुर्दा क्षेत्रभवपुद्गलविपाकाः प्रकृतीर्वक्ष्ये / तथा / तिशोकाभिधम् वेदाः स्त्रीपुन्नपुंसकरूपास्त्रयः। आयूंषि देवायुर्मनुजायु(बंधविहत्ति) विधानानि विधा भेदाः बन्धस्य विधा बन्धविधाः स्तिर्यगायुर्नरकायुरिति चत्वारि इत्येतास्विसप्ततिप्रकृतयोऽध्रुवबन्धिन्यो प्रकृतिबन्धस्थितिबन्धरसबन्धप्रदेशबन्धलक्षणांस्तान् वक्ष्ये / एष च भवन्तीति शेषः / एतासां निजहेतुसद्भावेऽप्यवश्यबन्धाभावादध्रुवप्रकृत्यादिस्वभावश्चतुर्विधोपकर्मणा उपादानकाल एव बध्यत इति बन्धित्वम् / तथा हि आतपं पुनरेकेन्द्रियप्रायोग्यप्रकृतिसहचरितमेव बन्धश्चतुर्विधः सिद्धो भवति। तथा ममरुकमणिन्यायेन बन्धशब्दइहापि पराघातोच्छ्वासनाम्रोः पर्याप्तनान्मैवसह बन्धोनापुर्यापुनामाऽनोऽध्रुवत्वं योज्यते ततो बन्धः स्वामित्वेन वक्ष्ये। कः कस्याः प्रकृतेः स्थितेर्वा कः नान्यदा उद्योतं तु तिर्यग्गतिप्रायोग्यबन्धनेनैव सह बध्यते आहारकद्विककस्यामस्य तीव्रमन्दादिरूपस्य कश्च कस्य प्रदेशाग्रस्य जघन्य- जिननाम्री अपि यथाक्रम संयमसम्यक्त्वप्रत्ययेनैव बध्येते नान्यथेत्यत्वादिलक्षणस्य बन्धक इत्यादि स्वामित्वेन वक्ष्ये / च शब्दा ध्रुवबन्धित्वम्। शेषशरीरोपाड्वत्रिकादीनां षट्षष्टिप्रकृतीनां सविपक्षदुपशमश्रेणिक्षपकश्रेण्यादिकं वक्ष्ये। कर्म। पं. सं० / अथयथोद्देशं निर्देश त्वानिजहेतुसद्भावेऽपिनावश्यंबन्ध इत्यध्रुवबन्धित्वं सुप्रतीतमेव। उक्ता इति न्यायात्तत्प्रथमतो ध्रुवबन्धिनीः प्रकृती-याचिख्यासुराह! अध्रुवबन्धिन्यः प्रकृतयः। कर्म / पं० सं०। वनचउतेयकम्मा-गुरुलहुनिम्मणोवधायभयकुच्छा। (21) सांप्रतं ध्रुवबन्धिन्यध्रुवबन्धिनीनां भड़कान् ग्रन्थलाघवार्थं च मिच्छत्तकसायावर-णा विग्घधुवबंधि सगवत्ता ||2|| वक्ष्यमाणधुयोदयप्रकृतीनां च भड़कान्बन्धमाश्रित्य च चिन्तयन्नाह (भंगा प्राकृतत्वाल्लिङ्गवचनव्यत्ययेन ध्रुवबन्धिन्यः प्रकृतयः (सगवत्तत्ति) अणाइसाई इत्यादि) भङ्गा भङ्गकाश्चत्वारो भवन्ति कथमित्याह / सप्तचत्वारिंशत्संख्या भवन्ति। तथा हि वर्णेनोपलक्षितं चदुष्कं वर्णचतुष्कं अनादिसादयोऽनन्तसान्तोत्तराः / इदमुक्तं भवति / अनादिसादशब्दी वर्णगन्धरसस्पर्शलक्षणं ततो वर्णचतुष्कं च तैजसं च कार्मणं चागुरुलघु आदी येषां ते अनादिसादयः प्राकृतत्वादादिशब्दस्य लोपः चेत्यादि द्वन्द्वे वर्णचतुष्कतैज सकार्मणागुरुलघुनिर्माणोपघातभयकुत्साः। अनन्तसान्तशब्दाः उत्तरे उत्तरपदे येषां तेऽनन्तसान्तोत्तरास्ते लुग्वेति कुत्सा जुगुप्सा तथा मिथ्यात्वं कषायाश्च आवरणानि च मिथ्यात्वकषा- सूत्रेण पदशब्दस्य लोपः यदि वा भङ्गा अनादिसादयोऽनन्तसान्तोत्तराः यावरणानि / तत्र वर्णचतुष्कतैजसकार्मणागुरुलघुनिर्माणोपघातानि सन्तश्चत्वारो भवन्ति / तद्यथा अनाद्यनन्तः१ अनादिसान्तः 2 इत्येता नव नामप्रकृतयः। भयं कुत्सा मिथ्यात्वं कषायाः षोडश इत्येताः साद्यनन्तः३ सादिसान्तश्चेति४ उक्ता भङ्गाः। एकोनविंशतिमोहनीयप्रकृत्यः 1 आवरणानि ज्ञानावरणपञ्चकदर्शना अथ यत्रोदये बन्धे वा ये भङ्गका घटन्ते तानाह। वरणनवकस्वरूपाणि चतुर्दश / विघ्नमन्तरायं दानलाभभोगोपभोग पढमवियइधुवउदइसु, धुवबंधिसु तइयवञ्जभंगतिगं। वीर्यान्तरायभेदात्पञ्चविधमित्येवं सप्तचत्वारिंशदप्येता ध्रुवबन्धिन्यो मिच्छम्मि तिन्नि भंगा, दुहावि अधुवा तुरिय भंगा ||5|| निजहेतुसद्भायेऽवश्यबन्धसद्भावादिति। उक्ता ध्रुवबन्धिन्यः प्रकृतयः। प्रथमद्वितीयावनाद्यनन्तौ / अनादिसान्तलक्षणी ध्रुवोदयासु प्रकृतिषु सांप्रतमध्रुवबन्धिनीः प्रकृतीरभिधित्सुराह। भङ्ग कौ भवतः / तथा हि न विद्यते आदिर्यस्य अनादिकालात् तणुवंगागिइसंघयण-जाइगइखगइपुग्विजिणुस्सासं। मन्तानभावेन सततं प्रवृत्तेः सोऽनादिरनादिश्चासावनन्तश्च कदाचिदउज्जोयायवपरघात-तसवीसागोयवेयणियं / / 3 / / प्यनुदयाभावादनाद्यनन्तः। अयंच भङ्गको निर्माणस्थिरास्थिरागुरुलघुहासाइजुयलदुगवे-य आउतेवुत्तरिअधुवबंधा। शुभाशुभतैजसकार्मणवर्णचतुष्कज्ञानपञ्चकान्तरायपञ्चकदर्शनमंगा अणाइसाई-अणंतसंतुत्तरा चउरो ||4|| चतुष्कलक्षणानांषड्विंशतिप्रकृतीनां ध्रुवोदयानामभव्यानाश्रित्य तनवः शरीराणि औदारिक वैक्रियाहारक लक्षणानि ततस्तैव वेदितव्यः / यतो भव्यानां ध्रुवोदयप्रकृत्यनुदयो न कदाचिद्भुविष्यतीति। से काणेयोधुत्रबन्धित्वेनाभिहितत्वात् उपाङ्गानि औदारि- तथा अनादिश्चासौ सान्तश्चानादिसान्तः तत्र ज्ञानपञ्चकान्तरायकाङ्गोपाङ्ग वैक्रियाङ्गोपाङ्गाहारकाङ्गोपाङ्ग रूपाणि त्रीण्याकृतयः पञ्चकदर्शनचनुष्करूपाणां चतुर्दशप्रकृतीनामनादिकालात्संन्तानसंस्थानानि समचतुरस्रनम्रोचपिरमण्डलसादिकुब्जवामनहुण्डाख्याः भावेनानादिः सन् यदा क्षीणमोहचरमसमये उदयो व्यवच्छिद्यते तदा षट्। संहननानि अस्थिनिचयात्मकानि वज्रऋषभनाराचऋषभनाराना- अयमनादिसान्तभनकः / निर्माणस्थिरास्थिरगुरुलघुशुभाशुभराचार्द्धनाराचकीलिकासेवतिलक्षाणाणि षट्। यावत् एकेन्द्रियद्वीन्द्रिय- __ तैजसकार्मवर्णचतुष्कलक्षणानां द्वादशानामपि मामधुवोदय प्रकृतीनां