________________ कम्म 261 अभिधानराजेन्द्रः भाग 3 कम्म 15 प्रशस्तरस 16 प्रशस्तस्पर्श१७ मनुष्यानुपूर्वी 18 देवानुपू१९ळगुरुलघु २०पराधातो २१च्छ्वासा२२ तपो २३द्योत२४ प्रशस्तविहायोगति२५ त्रस 26 बादर 27 पर्याप्त 28 प्रत्येक 29 स्थिर, 30 शुभ३१ सुभग 32 सुस्वरा 33 देय 34 यशःकीर्ति 35 निर्माण 36 तीर्थकरनामकर्म 37 एताः सर्वा अपि शुभानुभावात् शुभनामकर्मणः प्रकृतयो ज्ञेयाः / तथा अशुभनामकर्मणो मध्यमदेशविवक्षया चतुस्त्रिंशद्भेदाभवन्ति। तद्यथा। नरकगति तिर्यगत्ये 2 केन्द्रिय 3 दीन्द्रिय 4 त्रीन्द्रिय 5 चतुरिन्द्रिजाति 6 ऋषभनाराच 7 नाराचा ८र्द्धनाराच 9 कीलिका 10 सेवार्तक संहननानि 11 न्यग्रोधमण्डलसंस्थान 12 सादि 13 वामन 14 कुब्ज 15 हुण्डका 16 प्रशस्तवर्णा 17 प्रशस्तगन्धा 18 प्रशस्तरसा 19 प्रशस्तस्पर्श 20 नरकानुपूर्वी 21 तिर्यगानुपू 22 [पघाता 23 प्रशस्तविहायोगति 24 स्थावर 25 सूक्ष्म 26 साधारणा 27 पर्याप्ता२८ स्थिरा २९शुभ ३०दुर्भग 31 दुःस्वरा 32 नादेया 33 यशःकीर्तिरूपाः 34 एताश्च अशुभनरकत्वादि निबन्धनत्वेन अशुभाः। अत्र चबन्धसंघाते शरीरेभ्यो वर्णाद्यवान्तरभेदाः वर्णादिभ्यः पृथग्नविवक्षयन्ते एताः प्रकृतयस्तु मध्यमविवक्षया प्रोक्ताः उत्कृष्टविवक्षया तु 103 प्रोक्ताः सन्ति 131 // उत्त. 33 अ० / (नामकर्मोत्तरप्रकृतीनामपि भेदा गइनामादिशब्देषु) अथ गोत्रकर्मप्रकृतीय॑नक्ति गोयं कम्मं दुविहं, उच्चनीयं च आहियं / उचं अठ्ठाविहं होइ, इयं नीयं पि आहियं // 14|| गोत्रं कर्म द्विविधं उच्चं च पुनर्नीचं चा तत्र उच्चमुच्चैर्गोत्रमिक्ष्वाकुजात्यादि उचैर्युपदेशहेतुजातिकुलरूपबलश्रुततपोलाभाद्यविधबन्धहेतुत्वादष्टविधमुच्चैर्गोत्रं भवति (एयमिति) अष्टविधमेव जातिकुलादिमदाष्टनिबन्धहेतुत्वान्नीचमपि नीचैर्गोत्रमपि नीचैर्युपदेशहेतुराख्यातम्||१४|| अथान्तरायप्रकृतीराह दाणे लाभे भोगे य उ-वभोगे वीरिए तहा। पंचविहमंतरायं, समासेण वियाहियं / / 15| अन्तरायं समासेन संक्षेपेण पञ्चविधं व्याख्यातं तत्पञ्चविध-माह। / दाने लाभे भोगे उपभोगे तथा वीर्य एतेषु पञ्चसु अन्तरायत्वात् पञ्चविधमन्तरायम् / तत्र दीयते इति दानं तस्मिन् दाने, लभ्यते इति लाभस्तस्मिन् लाभे, सकृद्धुज्यते पुष्पाहारादिपदार्थ इति भोगस्तस्मिन् भोगे, उपेतिपुनः पुनभुज्यते भुवनाङ्गनांशुकादीनि इति उपभोगस्तस्मिन् उपभोगे / तथा विशेषेण ईर्यते वेद्यतेऽनेनेति वीर्य तस्मिन् वीर्य सर्वत्रान्तरायमिति संबध्यते। विषयभेदात्पञ्चविधमन्तरायम्।यत्र यस्मिन् सति चतुरे ग्रहीतरि देय वस्तुति तस्य फलं जानन्नपि दाने न प्रवर्तते तदानान्तरायम् 1 यस्मिन् विशिष्टेऽपि दातरि सति याचनानिपुणोऽपि यावको न लभते तल्लाभान्तरायम् 2 पुनर्विभवादौ सत्यपि भोक्तुं न शक्नोति तद्भोगान्तरायम् ३येनोपभोग्य वस्तुनि सत्युपभोक्तुं न शक्यते तदुपभोगान्तरायम् 4 यदलवान् नीरोगस्तरुणोऽपि तृणमपि भक्तुं न शक्नोति तस्य पुरुषस्य वीर्यान्तरायं कर्म ज्ञेयम् उत्त० 33 अ / प्रज्ञा० / भ० / पं० सं०। (इहावश्यकत्वाउत्तरप्रकृतयः नाममात्रसंकीर्तने दर्शिता यथास्थानं तु विस्तरेण व्याख्याताः) अयमत्र संग्रहः। दसणावरणनामाणं दोण्हं कम्माणं एकावनं उत्तरकम्मपगडीओ पण्णत्ताओ। दर्शनावरणस्य नव नानो द्विचत्वारिंशदित्येकपञ्चाशत्। नाणावरणिज्जस्स नामस्स अंतरायस्स एते सिणं तिण्ह कम्मपगडीगं वावन्नं उत्तरपगडीओ पण्णत्ताओ / दसणापरणिज्जनामउयाणं विण्ह कम्पगडाण पणपन्न उत्तरपगडीओ पण्णत्ताओ। (दसणेत्यादि) दर्शनावरणीयस्य नव प्रकृतयो नाम्रो द्विचत्वारिंशदायुषश्चतस्र इत्येवं पञ्चपञ्चाशदिति। स / नाणावरणिजस्स वेयणिय आउयनामणंतराइयस्स एएसिणं पंचण्डं कम्मपगडीणं अट्ठावन्नं उत्तरपगडीओ पण्णत्ताओ। (नाणेत्यादि) तत्रज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतस्रो नाम्नो द्विचत्वारिंशदन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः।। मोहणिलवजाणं सत्तण्हं कम्मपगडीणं एगूणसत्तरिं उत्तरपगडीओ पण्णत्ताओ। मोहनीयवर्जानां कर्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति कथं ज्ञानावरणस्य पञ्चदर्शनावरणस्य नव वेदनीयस्यद्वे आयुषश्चतस्रो नाम्नो द्विचत्वारिंशद्गोत्रस्य द्वे अन्तरायस्य पञ्चेति।। छहं कम्मपगडीणं आइमउवरिल्लवजाणं सत्तासीइ उत्तरपगडीओ पण्णत्ताओ। सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञाताः कथं दर्शनावरणादीनं षण्णांक्रमेण नव वे अष्टाविंशतिः चतस्रो द्विचत्वारिंशद् द्वे चेत्येतास्तासां मीलने सूत्रोक्तसंख्या स्यादिति॥ आउयगोत्तवजाणं छण्हं कम्मपगडीणं एकाणउइउत्तरपगडीओ पण्णत्ताओ। आयुर्गोत्रवर्णानां षण्णामिति ज्ञानावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्च नव व्यष्टाविंशति द्विचत्वारिंशत् पञ्चभेदानामिति। स०१७ स.। अट्ठण्हं कम्मपगडीणं सत्तणउह उत्तरपगडीओ पण्णात्ताओ॥ (एतत्सूत्रव्याख्या नास्ति) तदेवमुक्ताः सर्वकर्मणामुत्तरप्रकृतयः (20) संप्रति तासामिव ध्रुवाध्रुवबन्धित्वादिविभागप्रतिपादनार्थ माह। नमिय जिणं धुवबंधो-दयसत्ताघायपुग्नपरियत्ता। सेयर चउहविवागा, बुच्छं बंधविहसामीय || जिनं नत्वा ध्रुवबन्धिन्यादि वक्ष्ते इति संबन्धः / तत्र नत्वा नमस्कृत्य कमित्याह जिनं रागद्वेषमोहादिदुर्बारवैरिवारजेतारं वीतरागं परमार्हन्त्यमहिमालंकृतं तीर्थकरमित्यर्थः / अनेन परमाभीष्टदेवतानमस्कारेण ऐकान्तिकमात्यन्तिकं भावमङ्गलमाह। अनेन च शास्त्रपरिसमाप्तेर्नियूँहता भवतीति कत्वाप्रत्यस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह। ध्रुवबन्धोदयति वक्ष्ये (कर्म) बन्धश्च उदयश्च सच बन्धोदय सन्ति। ततोध्रुवशब्दस्य प्र