________________ कम्म 260 अभिधानराजेन्द्रः भाग 3 कम्म निद्राः पूर्वगाथायामुक्ताः / चत्वारोऽमी भेदास्ते के उच्यन्ते (चक्खुमच- तदापि सम्यक्त्वमोहनीयमुच्यते। अथ मिथ्यात्वमोहनीयस्वरूपमुच्यते। क्खुओहिस्स दरिसणे इति) तत्र चक्खुमचक्खुओहिस्सेत्येकं पदं चक्षुश्च सम्यक्त्वाभावे मिथ्यात्वम् अशुद्धदलितकस्वरूपं यतस्तत् अतत्वअचक्षुश्च अवधिश्च चक्षुरचक्षुरवधिस्तस्य चक्षुरचक्षुरवधेरावरणं रुचितत्वे तत्वरुचिरुत्पद्यते तन्मिथ्यात्वं तत्र मुह्यते इति मिथ्यात्वचक्षुरचक्षुरवधेरित्यत्र प्राकृतत्वात् द्वन्द्वे एकत्वं पुस्त्वं च दर्शने मोहनीयम् / यत्तु सम्यग्मिथ्यात्वमोहनीयं तत्तु शुद्धाशुद्धदलितकरूपं रूपसामान्यग्रहणे यदावरणं च पुनः केवले केवलज्ञाने यदावरणम् एवं यस्माजिनधर्मा परि रागोऽपि न भवति द्वेषोऽपि न भवति नवविधम् / चक्षुषा दृश्यते ज्ञायते इति चक्षुर्दर्शनं तदावृणोति अन्तर्मुहूर्तस्थितिरूपं यथा नारिकेरद्वीप-वासिपुरुषोऽन्योपरि राग्यपि आच्छादयतीति चक्षुर्दर्शनावरणम् ||1|| तथा चक्षुषोऽन्यदचक्षुः न भवति द्वेष्यपि न भवति तादृक् स्वभावं मिश्रमोहनीयं तृतीयमुच्यते। श्रोत्रवक्त्रर-सनास्पर्शरूपमिन्द्रियचतुष्कं तेन अचक्षुषा दृश्यते इति एतास्तियः प्रकृतयो दर्शने सम्यक्त्वे अथ दर्शनस्य सम्यक्त्वस्य च अचक्षुर्दर्शनं तदावृणोतीति अचक्षुर्दर्शनावरणं रूपवद्रव्यं सामान्यप्रकारेण मोहनीयकर्मणो ज्ञेया इति शेषः। सम्यक्त्वस्य अज्ञानं सम्यक्त्वमोहनीय मर्यादासहितं दृश्यते इति / अविधदर्शनं तदावृणोतीति अवधिदर्शना- मिथ्यात्वस्य अज्ञानं मिथ्यात्वमोहनीयं मिश्रस्य मोहो मिरमोहनीयमिह वरणम् / एवं त्रयो भेदाश्चतुर्थं पुनः केवले केवल-दर्शनऽप्यावरणं ज्ञेयं हि सम्यत्वमिथ्यात्वमिश्ररूपाः जीवस्य धर्मा उच्यन्ते // 9 // केवलं सर्वद्रव्यपर्यायाणां सामान्येन स्वरूपं दृश्यते इति केवलदर्शनं तत्र दर्शनमोहनीयं त्रिविधमुक्त्वा।अथचारित्रमोहनीयभेदानाह (चरित्तेत्ति) यदावरणं केवलदर्शनावरणम्। एवं निद्रापञ्चानां निद्राचतुर्णामावरणानां गाथापूर्वमेवोक्ता / अथान्वयः तीर्थकरैश्चारित्रमोहनं कर्म द्विविध च एकत्रीकरणात् नवविधं दर्शनावरणं ज्ञातव्यमित्यर्थः / / 6 / / व्याख्यातंचारित्रे चारित्रग्रग्रहणे मोहयतिमूढं करोति इतिचारित्रमोहनम् / वेयणीयं पिदुविहं, सायमसायं च आहयं / तत्र हि चारित्रमोहनं यत्र चारित्रफलं जानन् अपि तन्नाद्रियते तद् सायस्सय बहुभेया, एमेवासायस्स वि 11711 द्वैविध्यमाह। कषायमोहनीयं प्रथमं कषायाः क्रोधादय-श्चत्यारस्तैर्मोवेदनीयं कर्म अपि द्विविधं वेदितुं योग्यं वेदनीयं कर्म द्विभेदमाख्यातं हयतीति कषायमोहनीयम् ||1|| तथा नोकषायैर्नवमि स्याकथितमेकं सातंचपुनरसातम्। तत्र साद्यते शारीरंभानसंच सुखमनेनेति दिषट्कवेदत्रिकरूपैर्मोहयतीति नोकषायमोहनीयम्॥१०॥ तत्र यत्प्रथम सातं सातावेदनीयं ततोऽन्यद-सातमसातावेदनीयमित्यर्थः / तु पुनः कषायज मोहनीयं कर्म तत्षोडशविधं भवति / कषाया हि सातस्यापि साता-वेदनीयस्यापि बहवोऽनुकम्पादयो भेदा भवन्ति / क्रोधमानमायालोभाः प्रत्येकमनन्तानुबन्धाः प्रत्याख्यानाप्रत्याख्यानएवम-तास्यापि असातावेदनीयस्याऽपि बहवः अर्तिशोकसन्तापादयो संज्वलनरूपैश्चतुभिर्भेदैः षोडशभेदाः भवन्ति। अथ नोकषायज मोहनीय भेदा भवन्ति इति शेषः / / 7 / / कर्म सप्तविधं नवविधं वा भवति हास्य 1 रत्य 2 रति 3 भय 4 शोक 5 मोहणिज्जं पि दुविहं, दंसणे चरणे तहा। जुगुप्सा 6 वेदत्रयाणां च सामान्यावगणनया एकत्वमेव गम्यते दसणे तिविहं वुत्तं, चरणे दुविहं मवे || हास्यादिषट्कं वेदश्च एवंसप्तविधम्।यदा हि त्रयोवेदाः पुंस्त्रीनपुंसकरूपाः सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य। गण्यन्ते तदा नवविधं नोकषायज मोहनीयं भवतीत्यर्थः // 11 // एयाओ तिन्नि पयमीओ,मोहणीजस्स दंसणे ||5|| अथायुष्कर्मप्रकृतीराह। चरित्तमोहणं कम्म, दुविहं तु विपाहियं / नेरइयतिरिक्खा उ, मणुस्सा उ तहेव य। कसायमोहणिजं च, नो कसाय तहेव य / / 10 / / देवा उचउत्थं तु, आउक्कम्मचउविहं / / 13 / / सोलसविहभेएणं, कम्मं तु य कसायजं / आयुष्कर्म चतुर्विधं भवति यथा नैरयिकतिर्यगायुः निरये भवा नैरयिकाः सत्तविहनवविहं, वा कम्मं नो कसायजं // 11|| नैरयिकाश्च तिर्यञ्चश्च नैरयिकत्तिर्यञ्चस्तेषामायु:रयिकतिर्यगायुः तिसृणां गाथानामर्थः / मोहयति जीवंचूर्णयतिमद्यवत् परवशंकरोतीति आयुश्शब्दस्य प्रत्येकं संबन्धः। तथैव तृतीयं मनुष्यायुश्च पुनश्चतुर्थ मोहस्तदह मोहनीयं कर्म अपि द्विविधं भवति दर्शन तथा चरणे दर्शने देवायुः / एवं चतुर्विधमायुर्भवति!|१२|| दर्शनविषये मोहनीयं तथा चरणे चरणविषये मोहनीयम् / यत्र दर्शनं अथ नामकर्मप्रकृतीराह। तत्त्वरुचिरूपं चरणं विरतिरूपम् / तत्रापि दर्शन यन्मोहनीयं तत्त्रिविधं नामकम्मं तु दुविहं, सुहं असुहं च आहियं / तीर्थकरैरुक्तं चरणे चारित्रे यन्मोहनीयं तद द्विविधं भवेत्। दृश्यन्ते सुहस्स बहुभेया, एमेव असुहस्स वि॥ ज्ञायन्तेजीवादयः पदार्थाः अनेनेति दर्शनम्। तत्र मोहयतिमूढीकरोतीति नामकर्म द्विविधं व्याख्यातं शुभं च पुनरशुभं शुभनामकर्म दर्शनमोहनीयं त्रिविधं सम्यक्त्वम् / मिथ्यात्वं 2 सम्यमिथ्यात्वं 3 अशुभनामकर्म एवं द्विविधम्। तत्र शुभस्य शुभनामकर्मणो बहुभेदाः मिश्रमित्यर्थः / एव पादपूरणे सम्यक्त्वमोहनीयं मिथ्यात्वमोहनीयं सन्ति / एवमेवाशुभस्य अशुभनामकर्मणोऽपि बहुभेदा भवन्ति / मिश्रमोहनीयम्। तत्र सम्यक्त्वं हि मिथ्यात्वस्यैव पुद्गलाः अशुद्धपुद्रलाः तत्र शुभस्य उत्तरोत्तरभेदतोऽनन्तभेदत्वेऽपि मध्यमापेक्षया अत्यन्तविशुद्धा भवन्ति तदा सम्यक्त्वं कथ्यते। तत्सम्यक्त्वमेव दर्शन सप्तत्रिंशद्धे दा भवन्ति ते चामी मनुष्यगति 1 देवगति 2 कथ्यते दर्शनसम्यक्त्वयोमान्तरमत्र गृह्यते / यदा सम्यक्त्वं पञ्चेन्द्रियजात्यौ 3 दारिक 4 वैक्रिय५ आहारिक 6 तैजस 7 कार्मण मिथ्यात्वप्रकृतित्वं भजति सम्यक्त्वस्य अतीचारा लगन्ति तदा मिथ्यात्वं 8 समचतुरस्रसंस्थान 9 वजऋषभनाराचसंहननौ 10 / 11 भवति! यदादर्शनप्रकृतिषु मोहो भवति अथवा औपशमिकादिकं मोहयति / दारिकाङ्गोपाङ्गा 12 हारकाङ्गोपाङ्ग 13 प्रशस्तवर्ण 14 प्रशस्तगन्ध