SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 256 अभिधानराजेन्द्रः भाग 3 कम्म कर्माणि वक्ष्यामि। क्रियन्ते मिथ्यात्वारिविरतिकपाययोगैर्हेतुभिः जीवेन स्वरूपवेदनीय कर्मविपाकोदयसनिमित्ते भवतः। तथा हि ज्ञानावरणइति कर्माणि अष्टसंख्यानि। अद्यप्यानुपूर्वी त्रिविधा वर्तते तथापि यथाक्रम मुपचयोत्कर्षप्राप्तं विषाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचारापूर्वानुपूा प्राकृतत्वात् तृतीयास्थाने प्रथमा / तानि कानि कर्माणि समर्थमात्मानं जानानः खिद्यते भूरिलोकः ज्ञानावरणकर्मक्षयोपशपैरष्टभिः कर्मबद्धो नियन्त्रितोऽयं जीवः संसारे चर्तुगतिभ्रमणे परिवर्तते मपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञया विन्दानो विविधान् पर्यायान्। बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते। तथाऽतिनिविडदर्शनानाणावरणं चेव, दंसणावरणं तहा। वरणविपाकोदये जात्यन्धादिरनुभवति दुःखसंदोहं वचनगोचरातिवेयणिज्जं तथा मोहं, आउकम्मं तहेव य॥ क्रान्तदर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो नामकम्मं च गोयं च, अंतरायं तहेव य। यथावद्वस्तु निकुरम्बं सम्यगवलोकमानो वेदयते अमन्दमानन्दसंदोहम्। एवमेयाइ कम्माई, अट्टे व उ समासओ। तत एतदर्थप्रतिपत्त्यर्थं दर्शनावरणानन्तरं वेदनीयग्रहणं वेदनीयं च सुखदुःखे जनयतीन्यभीष्टानभीष्टविषयसंबन्धेचावश्यं संसारिणां रागद्वेषौ युग्मम् / एवममुना प्रकारेण एतानि अष्टौ कर्माणि समासतः संक्षेपतो ज्ञेयानि इतिशेषः। एतानि कानि तत्र प्रथमंज्ञानावरणं कर्म चैव पादपूरणे। तौ च मोहनीयहेतुको तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहण तथा द्वितीयं दर्शनावरणं दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणं मोहनीयमूढाश्च जन्तवो बहुरम्भाः परिग्रहणप्रभृति कर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति। ततो मोहनीयानन्तरमायुर्ग्रहणं नरकाद्यायुप्रतीहारवत्सम्यक्त्व भूपंन दर्शयति॥शा तथा वेदनीयं वेद्यते सातासाते कोदये चावश्यं नरकगत्यादीनिनामाधुदयमायान्ति। तत आयुरनन्तरं अनेनेति वेदनीयं मधुलिप्तखङ्गधारातुल्यं तृतीयं कर्म / तथा पुनर्मोह नामग्रहणं नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन मुह्यते मूढो भवति जीवोऽनेति मोहोमद्यवत् चतुर्थं मोहनीयं मोहाय योग्य मोहनीयं कर्म ज्ञेयम् / तथैव च आयाति स्वकीयावसरे इत्यायुः भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणं गोत्रोदये चोच्चैः कुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयोपशमो भवति राजप्रभृतीनां प्राचुर्येण गतिर्निस्सरितुमिच्छन् अपि जीवो निर्गन्तुं न शक्नोति यस्मिन् सति दानवाभादिदर्शनात् नीचैः कुलोत्पन्नस्य तु दानलाभान्तरायाधुदयो निगडबद्ध इव तिष्ठतीत्यायुषः स्वभावः पञ्चममायुष्कर्म // 2 // तथा नीचजातीनां तथा दर्शनात्। ततएतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरानामयति चतसृषु गतिषु नवीनान् पर्यायान् प्रापयति जीवं प्रति इति नाम यग्रणहमिति। कर्मः // चित्रकारवत् नामकर्म षष्ठं ज्ञेयम् / गोत्र्यन्ते आहूयते लघुना दीर्घेण वा शब्देनजीवोऽनेनेति गोत्रं कुम्भकारवत्घटकलशशरावकुण्डकादिभाण्ड नैरयिकाणां कर्मप्रकृतयः। कृद्भवति इदं गोत्रकर्मा सप्तमम् / तथाऽन्तर्मध्ये दातृग्राहकयोर्विचाले नेरइयाणं भंते ! कति कम्मपगडीओ ? पण्णताओ। आयातीत्यन्तरायो यथा राजा कस्मैचिद्दातुमुपदिशति तत्र गोयमा ! एवं चेव / एवं जाव वेमाणियाणं प्रज्ञा०२३ पद०|| भाण्डागारिकोऽन्तराले विघ्नकृद्भवति तादृगन्तरायं कर्म अष्टमं भवति। इत्थं कर्मणां मूलप्रकृतीरुक्त्वोत्तरप्रकृतीराह। अत्र चाष्टानां कर्मणामादौ ज्ञानावरणं दर्शनावरणं च प्रतिपादितम्। तत्र नाणावरणं पंचविहं, सुयं आमिणिबोहियं / आत्मनः स्वभावस्तु ज्ञानदर्शनरूप एवास्ति अतस्तदावरणम् दायुक्तमा। ओहिनाणं च तइयं, मणनाणं च केवलं / / 4 / / याभ्यां कर्मभ्यां जीवस्य स्वभाव आवियते अतस्तयोमुख्यत्वं ज्ञानावरणं कर्म पञ्चविधं कथितं श्रुतज्ञानावरणम् / तथा आभिनिज्ञानदर्शनयोश्च समानत्वेऽपि अन्तरङ्गत्वेन विशेषतो ज्ञानोपयोगे एव बोधिकं मतिज्ञानं तदावरणं द्वितीयम्। तृतीयमवधिज्ञानावरणम्। तथा सर्वलब्धीनां प्राप्तिः स्यात् तस्मात् ज्ञानस्य प्राधान्यादादौ तदावरणमुक्तं मनोज्ञानं मनःपर्यायज्ञानावरणंचतुर्थम् ।तथा पञ्चमं केवलज्ञानावरणम्। तदनु सामान्यज्ञानोपयोगत्वाद्दर्शनावरणमुक्तम् / एवं शेषकर्मणा अथ दर्शनावरणस्य द्वितीयकर्मणो भेदानाह। मपि विशेषस्तु स्वयमेव ज्ञेयः / / 3 / / (उत्त० 33 अ.) / नन्वित्थं निद्दा तहेव पयला, निहानिद्दा य पयलपयला य। ज्ञानावरणाद्युपन्यासे किंचिदस्ति प्रयोजनमुत यथाकथञ्चिदेव प्रवृत्त तत्तो व थाणगिद्धी, उपंचमा होइ नायव्वा ||4| इति ? अस्तीति ब्रूमः किं तदिति चेदुच्यते। इह ज्ञानं दर्शनं च जीवस्य स्वतत्त्वभूतं तदभावे जीवत्वस्यैवायोगात् चेतनालक्षणो हि जीवस्ततः निद्रा सुखजागरणरूपा / तथैव प्रचला द्वितीया स्थितस्योपविष्टस्य स कथं ज्ञानदर्शनाभावे भवेत् ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानं समायाति / तृतीया निद्रानिद्रा दुःखप्रतिबोधा / चतुर्थी प्रचलाप्रचला। तदशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः / अपि च सर्वा अपि चलमानस्य या आयाति सा प्रचलाप्रचला ततः पञ्चमी लब्धयो जीवस्य साकारोपयुक्तस्य जायन्तेनदर्शनोपयोगोपयुक्त-स्य। स्त्यानगृद्धिनाम्नी ज्ञेया स्त्थाना पुष्टा गृद्धिलॊभो यस्यां सास्त्यानगृद्धिः / "सव्वाओ लद्धीओ, सागारोवओगोवउत्तस्स नो अणागारोवओगोव अथवा स्त्याना सहता उपचिता ऋद्धिर्यस्यां सा स्त्यानर्द्धिः यस्या उदये उत्तस्सेति" वचनप्रामाण्यात् / अन्यच्च यस्मिन् समये सकलकर्मवि हि वासुदेवार्द्धबलःप्रबलरागद्वेषवांश्च जन्तुर्जायते / अत एव निर्मुक्तो जीवः संजायते तस्मिन् समये ज्ञानोपयोगोपयुक्त एव न दिचिन्तितार्थसाधिनी इयं पञ्चमी भवति / / 1 / / दर्शनोपयोगोपयुक्तो दर्शनोपयोगस्य द्वितीयसमयेऽभावात्। ततो ज्ञानं चक्खुमचक्खुओहिस्स, दरिसणे केवले आवरणे। प्रधानं तदावरणकं ज्ञानावरणं कर्म ततस्तत् प्रथममुक्तं तदनन्तरं च एवं तु नवविगप्पं, नायव्वं दरिसणावरणं ||6| दर्शनावरणं ज्ञानोपयोगात् च्युतस्य दर्शनोपयोगेऽवस्थानात् / एते च एवं तु अमुना प्रकारेण नवविकल्पं नवविध दर्शनावरणं ज्ञानदर्शनावरणे स्वविपाकमुपदर्शयन्ती यथायोगमवश्यं सुखदुःख- | कर्म ज्ञातव्यम् दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणम् / पञ्च
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy