________________ कमेलगागम 243 अभिधानराजेन्द्रः भाग 3 कम्म (32) क्रमेलकागमन्यायः / यथा कश्चित् क्षेत्रादजां निष्काशयति तत्र (23) क्षेत्रविपाकादिप्रकृतिप्रतिपादनम् / कथञ्चिच्छगल्यां निष्काशितायामपिउष्ट्र आपतितः अस्य विषयो यथा (24) प्रकृतीनां पञ्चोदयहेतवः। जिनार्चनमश्रद्दधानस्य महानिशीथप्रामाण्यस्याऽभ्युपगमस्वीकारे (25) ज्ञानवरणदर्शनावरणमोहनीयादीः प्रकृतीविस्तरतो विवच्य तत्त्वसिद्धान्तभङ्गप्रसङ्गस्तत्र जिनप्रतिमार्चनस्य तत्नानुज्ञानात् प्रतिः // स्थित्यादिप्ररूपणम्। कम्पपुं.(कम्प) कपिचलने घञ्मकारस्यानुस्वारः तस्य। वर्गेऽन्त्यो वा (26) सम्यक्त्ववेदनीयमिथ्यात्ववेदनीयस्त्र्यादिवेदनीयादीनां आयुषश्च ||1|30 / / इति मः। प्रा० / गात्रादिचलने, वेपथौ, वाचः। पृच्छां निरूप्य नामादिपृच्छाकलापप्रतिपादनम्। कम्मी(म्ही)र पुं.(कश्मीर) कलश, ईरन-मुट् च आत्कश्मीरे 1 / 10 / / इति आत्वम्। कश्मीरे,म्मो वादा।६। इति कश्मीरशब्दे तीर्थकराहारकद्विकयोः मतान्तरेण स्थितिनिरूपणम्। संयुक्तस्य म्भो वा भवति कम्भारो कम्हारो। देशभेदे, प्रा। ततो भवादौ ज्ञानावरणीयादिकर्मणां जघन्यस्थितिबन्धः कस्मिन् स्वामिनि कच्छा अण् काश्मीरः तद्देशभवे, त्रि. काश्मीरोऽभिजनोऽस्य तक्षशिला. लभ्यते इत्यादिचिन्तनम्। अञपित्रदिक्रमेण तद्देशवासिनि, त्रि. स्त्रियामभयत्र डीप तस्यराजन्यपि / (29) अविरतसम्यक्त्वादीनां स्थितिबन्धनिरूपणम्। तथा बहुषु तु तस्य लुक् कश्मीराः स्त्रियां भर्गादित्वान्न लुक् वाच०। ज्ञानावरणीयस्य कर्मणः अविभागपरिच्छेदनिरूपणम्। कम्मधा. (कृ)(क्षुरेण केशकल्पने, क्षुरे कम्मः ७शा क्षुरविषयस्य (31) मूलप्रकृतीनां बन्धं प्रतीत्य चत्वारि प्रकृतिस्थानानि भवन्तीति कृतो कम्म इत्यादेशो वा भवति, 'कम्मइ'क्षुरं करोति इत्यर्थः प्रा.।। निरूपण। *कर्मन् न, क्रियते निर्वर्तते यत्तत्कर्म घटप्रभृतिलक्षणे कार्ये, विशे० / कर्मणो बन्धे कर्मप्रकृतिबन्धविचारः। भावे मनिन् क्रियायाम्, स्था०४ ठा० / उत्तः / आचा, / विशे० / योगो / व्यापारः कर्म क्रियेत्यनर्थान्तरम् विशे. / सूत्रः / भ्रमणादिक्रियायाम, | (33) किं कर्म वेदयते काः कर्मप्रकृतीर्वध्नातीति उदयेन सह संबन्धस्य स्था.१ ठा। उत्तः / प्रवः / उपा० / दश / आचा० / प्रश्नः। 1 चिन्तनम्। संयमानुष्ठानरूपायां क्रियायाम, सूत्र०१ श्रु.१ अ! अनुष्ठाने, आचा.१ / (34) उत्तरप्रकृतिषु संवेधादिचिन्तनम्। श्रु।५०१ऊ। सूत्र / सावधानुष्ठाने, सूत्र०१ श्रु०२०। (35) क्रियावादिनः कर्मचिन्तातः प्रनष्टा इति प्रदी तन्मतदूषणच (1) कर्मणस्पैविध्यं तेषां स्वरूपनिरूपणञ्च। निरूपितम्। (2) कर्मशिल्पयोर्भेदः। (36) सोपक्रमनिरुपक्रमकद्वैविध्ये उदाहरणम्। (3) नैयायिकवैयाकरणयोः कर्मपदार्थनिरूपणम्। (37) कर्मक्षयविचारं प्रतिपाद्य सम्यग्ज्ञानकर्मक्षयनिषेध-नम्। (4) नामादितः कर्मनिक्षेपमुक्त्वा तत्प्रसङ्गप्राप्तं शब्दादित (1) कर्मणस्वैविध्यं तत्स्वरूपनिरूपणञ्च। आधाकर्मस्वरूपनिरूपणम्। विषयात्माऽनुबन्धैस्तु, त्रिधा शुद्धं यथोत्तरम् / कर्मस्वरूपनिरूपणम्। प्रधानं कर्म तत्राद्यं, मुक्त्य र्थपतनाद्यपि // 21|| पुण्यपापात्मकस्य कर्मणः सिद्धिः। विषयेण गोचरेणात्मना स्वरूपणानुबन्धेन तूत्तरत्रानुवृत्तिलक्षणेन शुद्ध (7) अकर्मवादिनो नास्तिकस्य मतनिराकरणम् / त्रिधा त्रिविधं कर्मानुष्ठानं यथोत्तरं प्रधानं यद्यत उत्तरं तत्तदपेक्षया कर्मणो मूर्त्तत्वं तत्राक्षेपपरिहारौ च। प्रधानमित्यर्थः / तत्राद्यं विषयशुद्धं कर्म मुक्त्यर्थं मोक्षो ममातो (9) जगद्वैचित्र्येण पुनरपि कर्मासिद्धिनिरूपणम्। भूयादितीच्छया जनितं पतनाद्यपि भृगुपाताद्यपि आदिना (20) जीवकर्मणोः संबन्धः। शस्त्रपाटनगृध्रपृष्ठार्पणादिश्च पातोपायः परिगृह्यते / किं पुनः शेष स्वाहिंसकमित्यपि शब्दार्थः।। (11) कर्मणोरनादित्वम्। स्वरूपतोऽपि सावध-मादेयाशयलेशतः। (12) जगद्वैचित्र्ये कर्मण एव हेतुत्वं नेश्वरादीनाम्। शुभमेतत् द्वितीयं तु, लोकदृष्ट्या यमादिकम् / / 2 / / (13) स्वभाववादिनिराकरणम् / स्वरूपत आत्मना सावद्यमपि पावबहुलमपि आदेयाशय(१४) कर्मणः पुण्यपापद्वयात्मकत्वविचारः। स्योपादेयमुक्तिभावस्य लेशतः सूक्ष्ममात्रालक्षणाच्छुमं शोभनमेतत् / (15) पुण्यपापयोः पृथग्लक्षणम्। यदाह तदेतदप्युपादेयलेशभावाच्छुमं मतं द्वितीयं त स्वरूपशुद्धं तु (16) कर्मणश्चतुर्विधत्वम्। लोकदृष्ट्या स्थूलव्यवहारिणो लोकस्य मतेनयमादिकं यमनियमापिरूपं (17) कर्मणि बद्धस्पृष्टवादिगोष्ठामाहिलनिहवमतनिरूपणम्। यथा जीवादितत्त्वमजानानां पूरणादीनां प्रथमगुणस्थानवर्तिनाम् / (18) कर्मविषये शास्त्रान्तरीयमतं निरूप्य पुनरपि पूर्वोक्तचतुर्विधत्वमेव तृतीयं शान्तवृत्त्याद-स्तत्त्वसंवेदनानुगम्। प्रतिपादितम्। दोषहानिस्तमोभूम्ना, नाद्या जन्मोचितं परे // 23 / / (19) मूलप्रकृत्युत्तरप्रकृत्यादिना द्वैविध्यं निरूप्य नामादितः अष्ट- शान्तवृत्त्या कषायादिविकारनिरोधरूपया तत्त्वसंवेदनानुगं जीवादिविधत्वम्। तत्त्वसम्यक्परिज्ञानानुगतमदोऽयमाद्येव तृतीयमनुबन्धशुद्धं कर्म आधाविषयशुद्धानुष्ठानात्तमोभूम्नाऽऽत्मघातादिनिबन्धनाज्ञान(२०) कर्मणः ध्रुवाऽध्रुवबन्धिप्रकृतिनिरूपणम्। बाहुल्येन दोषहानिर्माक्षलाभबाधकपरिहाणिन भवति / यत (21) ध्रुवाधुवबन्धिनीनां भङ्गकास्तयोः सत्तानिरूपणं च / आह। "आद्यन्न दोषविगमस्तमोबाहुल्ययोगत" इति परे पुन(२२) कर्मणः सर्वधातिदेशघातिप्रकृतिद्वारनिरूपणम्। राचार्याः प्रचक्षते / उचितं दोषविगमानुकूलजात्यादिकुलादिगु