SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कमढग 242 अभिधानराजेन्द्रः भाग 3 कमेलगागम कमठगमानं स्वरूपसंबन्धि उदरप्रमाणतो निजोदरप्रमाणेन संयतीनां स्त्रीसंघट्टे जाते लिङ्गिभिः प्रश्ने कृते चतुर्थव्रतस्य प्रशस्तत्वभिरूपणलविज्ञेयं सदा ग्रहणं पुनस्तस्य कमठकस्य लहुस-कदोषादित्यल्पत्वा- क्षणप्रमादेन तद्विफलीकृतमिति प्रसिद्धिः श्येन०३ उल्ला. 164 प्र.। पराधादासां संयतीनां लम्पनग्रहणी अप्रीत्या कुशलपरिणामभावादिति कमलप्पभास्त्री (कमलप्रभा) कालस्य पिशाचेन्द्रस्याग्रमहिष्याम्, स्था गाथार्थः / पं. व ४ठा० / भ० / (तस्या भवान्तर मग्गमहिसी शब्दे उक्तम् ) / कमढीभूय त्रि.(कमढीभूत) स्थले कमठ इव मन्दगतौ, व्य०१ऊ। कमलवडिंसय न (कमलावतंसक) कालाग्रमहिष्याः, कमला-देव्याः कम (न) ण-न. (क्रमण) क्रमु पादविक्षेपे भावे ल्युट् गतौ, प्रतिक्रमण कमलायां राजधान्याम् स्वनामख्याते भवने, ज्ञा०२ श्रु। प्रति निवृत्तिक्रमे, प्रवर्तने, आ. चू,४ अ / प्रक, / आचा०। (पडिक्कमण कमलसिरीखी (कमलश्री) कालाग्रमहिष्याः कमलाया मातरि ज्ञा, 2 शु। शब्दे तथा व्याख्या) कमलसेट्ठि पुं.(कमलश्रेष्टिन्) कमलनामके श्रेष्ठिनि, तं. (यस्य सुता कमणिज्ज त्रि. (क्रमणीय) क्रमणार्हे, और। पधिनीपउमिणी शब्दे कथा) तस्यान्यस्य वा ऋजुव्यवहारे यार्थभणने कमणियास्त्री (क्रमणिका) उपानहि, बृ०३ऊ। (क्रमणिकयो-रपिउवानह कथा ध। शब्दे धारणमुक्तम् ) कमला स्त्री०(कमला) कालस्य पिशाचेन्द्रस्याग्रमहिष्याम्, स्था, 4 ठा,। कमणिल्ल त्रि. (क्रमणीभूत) सोपानत्के, "गविज भूमिगतोइ कमणि भ० / (भवान्तरमग्गमहिसी शब्दे उक्तम् ) धूख्यिानकल्पितपोतल्लो" भूमिगतान् गर्वं करोति अहो अहं सोपानत्को ब्रजामि बृ०३ऊ। नपुरराजवजसिंहस्य भार्यायाम, दर्श। लक्ष्म्याम्, को। वरनााम्, कमभिण्ण न.(क्रमभिन्न) त्रयोदशे सूत्रदोषे, यत्र क्रमो नाराध्यते यथा जम्बीरभेदे, छन्दोभेदे च तल्लक्षणम् वृत्तरत्ना वल्यां द्विधोक्तम् यथा स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामर्थः स्पर्शरसगन्धरूपशब्द इति वक्तव्ये "द्विगुणनगणसहितः, सगण इह हि विहितः / फणिपतिमतिविमला, स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि विशे० / आ. म. द्विः। अनु / क्षितिष ! भवति कमला / वसुभिः प्रमिताः सगणविहिता, पुनरेकमितो यथा वा "धरणीधरणीन्द्रपद्मागरानगम्भीरनयनमुखबलस्थैर्यगुणैर्ज- निहितो गुरुरन्ते / यदि सत् कवयो विलसन्मतयोऽभिधया कमलेति यति" बृ.१ऊ। तदा कलयन्ते" वाच। कममरण न (क्रममरण) पूर्वस्पृष्टाकाशप्रदेशादिभ्योऽव्यवधानतः कमलागर पुं.(कमलाकर) कमलानामाकर उत्पत्तिस्थानम्। पद्मदादी, प्राणपरित्यागे, कर्म। कल्प, / जलाशयविशेषे, अनु, / पद्माना समूहे च वाच / कमल पुं.(कमल) कम्-वृषादि कलच कमलशब्दः संस्कृतवदेव प्राकृते / कमलागरखं (सं)डबोहय पु.[क मलाकरख(प)ण्डबोधक] प्रा० / लोलः पैशाच्याम् ।।४।३०८इति लस्थाने लकारविधानात् कमलाकराहृदादयस्तेषु यानि खण्डानि नलिनीखण्डानि कमलवनानि पैशाच्यामप्यादेशान्तरं न० प्रा० / हरिणविशेषे, "फुल्लुप्पलकमल तेषां बोधको यः स कमलाकरखण्डबोधकः कमलवन, विकाशके सूर्य, कोमलुम्मीलिय' फुल्लं विकसितं तच तदुत्पलं च फुल्लोत्पलं कमलो "कमलागरसंडबोहए उट्ठियम्मि सूरे" न.२श.१ उ / कल्प। दश / ज्ञा। हरिणविशेषः फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमलौ तयोः कमलापीड(मेल) पुं॰ [कमलापीड(भेल] भरतचक्रवर्तिसेनापतिसत्के कोमलमकठोरं दलानां नयनयो चोन्मीलितमुन्मीलनं यत्र प्रभाते अश्वरत्ने, जं.३ वक्षः / (तस्य वर्णको भरह शब्दे आपातकिरातविजतत्तथा" अनु० / कल्प. ज्ञा० / विपा०।और।दशा। सूर्य्यबोध्ये, ज्ञा०९ याधिकारे वक्ष्यते)। अ / पञ, न कल्प। कमलं पद्मरविन्दं पङ्कजं सरोजमिति पर्यायाः विशेः / चतुरशीतिकमलाङ्ग शतसहस्रे, न, ज्यो. 2 पाहु, / कालस्य कमलामेला स्वी.(कमलामेला) बलदेवपुत्रनिषधात्मजसागर चन्द्रभापिशाचेन्द्रस्याग्रमहिष्याः कमलाया अनन्तरपूर्वमनुष्यभवे पितरि. पुंज्ञा० ायाम्, विशे०। आम. प्र.आ.कआव (तस्या उद्वाहः अनुओग 2 श्रु / धूर्ताख्यानकल्पितपोतनपुरेश्वरवज्रसिंहस्य राज्ञः कमला शब्दे उदाहृतः)। भार्योत्पन्ने पुत्रे, दर्श। क्लोन्मिभेषजे, सलिले, तामे, हेम / सारसप- कमलासण पुं०(कमलासन) कमलमासनं यस्य / चतुरानने ब्रह्मणि, क्षिणि, स्त्रियां डीए / पाटलवणे, तद्वति, त्रि, वाच / कमलायाः काला- वाच / "पुटिव किर नारयरिसिणा कमलासणो पुट्ठो ती, 29 कः / / ग्रमहिष्याः सिंहासने, न ज्ञा०२ श्रु। कमलुजल त्रि (कमलोज्वल) कमलपरिमण्डिते, "सरं वा कमलुञ्जल'' कमलंगन(कमलाङ्ग) चतुरशीतिमहापद्मशतसहस्रे, ज्यो०२ पाहु / व्य, ४उछ। कमलकलाव पुं.(कमलकलाप) कमलसमूह, कल्प। कमवोच्छिज्जमाणबंधोदया स्त्री०(क्रमव्यवच्छिद्यमान-बन्धोदयाबोदया) कमलकलावसरिरायमाण त्रि.(कमलकलापपरिराजमान) कमलस- क्रमेण पूर्व बन्धः पश्चादुदय इत्येवं रूपेण व्यवाच्छद्यमानौ बन्धोदयौ यासा मूहेन सर्वतः शोभमाने, कल्प। ताः क्रमव्यवच्छिद्यमानबन्धोदयाः / कर्मप्रकृतिभेदे, पं. सं० / (ताश्च कमलतिलया स्त्री (कमलतिलका) रथसेनस्य रत्नावलीकुक्षि षडशीतयः कम्म शब्दे वक्ष्यन्ते)। सम्भवायां पुत्र्याम्, दर्श. (तस्याः स्वयंवरादि ममणवल्लह शब्दे) कमसोअव्य (क्रमशस्) कारकार्थवृत्तेः क्रमात वीप्सायां शस् क्रम क्रम कमलप्पभ-पुं०(कमलप्रभ) स्वनामख्याते आचार्य, कमलप्रभाचार्येण क्रमेण क्रमेणेत्यादिकेऽर्थे, वाचः। पंसं०। तीर्थकृन्नामकर्मबद्ध सत्केन दोषेण विफलीकृतमिति प्रश्ने / अकस्मात् | कमेलगामग पु.(क्र मेलकागम)उष्ष्ट्रागमने, अजां निष्काशयतः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy