SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कम्पेमाण 241 अभिधानराजेन्द्रः भाग 3 कमढग कप्पेमाण त्रि(कल्पयत्) कुर्वाणे, औ / ज्ञा० / सूत्र० / 'अहम्मेण चेव वित्तिं कप्पेमाणे' वृत्तिं जीविका कल्पयमानः कुर्वाणस्तक्ष्छील इत्यर्थः विपा० 1 श्रु.३ अादशा। कप्पोचिय पुं०(कल्पोचित) संहननश्रुतादि संपदुपेतत्वेन प्रतिसाकल्पप्रतियोग्ये, पंचा.१९ विकः // कप्पोवग पुं.(कल्पोपग) कल्प आचारः स चेहेन्द्रसामानिकस्त्रयस्त्रिंशादिव्यवहाररूपस्तमुपगताः। सौधर्मेशानादिदेवलोक-निवासिषु वैमानिकदेवेषु, कल्पोत्पन्नान् दर्शयति। से किं तं वेमाणिया वेमाणिया दुविहा पण्णत्ता तं जहा कप्पोवग्गा कप्पाईया य से किं तं कप्पोवग्गा कप्पोवग्गा वारसविहा पण्णत्ता तंजहा सोहम्माईसाणा सणंकुमारामाहिंदा बंमलोया लंतया महासुक्का सहस्सारा आणया पाणया आरणा अचुया ते समासओ दुविहा पण्णत्ता तं जहा पज्जत्तगा य अप्पज्जत्तगाय से त्तं कप्पोवग्गा / / (सोहम्मा ईसाणा इत्यादि) सौधर्मदेवलोकनिवासिनः सौधर्माः ईशानदेवलोकवासिनः ईशानाः एवं सर्वत्रापि भावनीयम् / तत्र तात्स्थ्यात्तद्व्यपदेशो यथा पञ्चालदेशनिवासिनः पञ्चाला इति प्रज्ञा 1 पद (77 पत्र०)॥ कप्पोववण्णग पुं.(कल्पोपपन्नक) कल्पेषु सौधर्मादिषु उपपन्नाः कल्पोपन्नाः चं० प्र०१९ पाहु / सौधर्मादिदेवलोकोत्पन्नेषु वैमानिकदेववेषु, जं.७ वक्षः / स्था। कप्फल पुं.(कट्फल) कटति आवृणोत्यन्यरसंकट क्विप-कट्फलमस्य कगटडतदपशषसक पामूज़ लुक् // 277 / / इति टलुक् प्रा० / कटुरसतया अन्यरसावरकफलके कायफल इति ख्याते श्रीपर्णीवृक्ष, अमरः। कफ पुं.(कफ) केन जलेन फलति फलम। शरीरस्थे धातुभेदे, वाच / "कफो गुरुर्हिमः स्निग्धः प्रक्लेदी स्थिरपिच्छिलः" / तस्य कार्यञ्च "श्वेतत्वशीतत्वगुरुत्वकण्डुस्नेहोपदेहस्तिमितत्वलेपाः।उत्सेध्रसंपानचिरक्रियश्च, कफस्य कर्माणि वदन्ति तज्ञाः" / / स्था०४ ठा०॥ कबंध पुं.(कबन्ध) "मनुष्याणां सहस्रेषु, हतेषु हृतमूर्द्धसु। तदावेशात्कबन्धस्यादेकोऽमूर्धा क्रियान्वित' इत्युक्तलक्षणे शिरोरहिते क्रियासहिते देहे, अस्त्री० अमरः। तदेहस्य शिरःशून्यत्वेऽपि वायोः सम्यग्निस्सरणाभावेन वायुना संबन्धसत्वात् क्रियासंभव इति बोध्यम् प्रश्न, अध०३ अ। मेघे, जले, राक्षसभेदे, वाचः / कमल्लन०(कभल्ल) कपाले, घटादिकपरे, अणु, / अन्त / "कभल्ल संमाणसंठिए" उपा०२ अ॥ कमपं. (क्रम) क्रमभावकरणादौ यथायथंघमान्तत्वादवृद्धिः। पादविक्षेपे पादे, हेम चं। वाच / पिं० / अर्हत्क्रमाम्भोजभवमर्हतां श्रीतीर्थकराणां क्रमाश्चरणाः। द्रव्या०५ अध्या। पौर्वापये, द्वा० 26 द्वा० / परिपाट्याम, अनुक्रमे, नि, चू. 1 उ० / आ. म. प्र. / वृ. / उत्त, / आव / विशे० / "पुव्वाणुपुविन कमो" इह क्रमस्तावत् द्विविधः पूर्वानुपूर्वी वा पश्चानुपूर्वी च / अनानुपूर्वी किल कर्म एव न भवति असमञ्जसत्वात्, विशे० मर्यादायाम्, स्था० 4 ठा० / नियमे, च वृ.१ उ / *क्लम पुं० लात् / / 10 / / इति किलिन्तवत् इत्वं क्वाचिरकत्वान्न प्रा० / "योऽनायासः श्रमो देहप्रवृद्धः श्वाससंगतः।क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः" इत्युक्तलक्षणे श्रमभेदे वाच / कमंडलु पुं.(कमण्डलु) न मण्डनं मण्डः कस्य जलस्य मण्डला-ति ला - कु- अर्द्धर्चादि / करङ्के, अगरः / वाच / कुण्डिकायाम, प्रश्न अध० 4 अ / निः / तापसपानीयपात्रे, ज०२ वक्षः। प्लक्षवृद्धे, वाचः / कमकरण न.(क्रमकरण) शरीरनिप्पत्त्युरकालं बालयुवस्थविरादि क्रमेणोत्तरोत्तरेऽवस्थाविशेषे, सूत्र 1 श्रु.१ अ / कमजोग पुं.(क्रमयोग) परिपाटोव्यापारे, "इमेण कमजोगेणं, भत्तपाणं गवेसए" दश०५ अ / योगक्रमे,-पुं. अस्मिन् योगे एतावत्याचाम्लानि इयन्ति निर्विकृतिकानि इत्थं वा उद्देशादयः क्रियन्तेतथा विकृतयः काः कुत्रयोगे कल्पन्ते न वेत्येवं क्रमे, बृ.१ उ। कमढ पुं०(कमठ) कम्-अठन्। ठो ढः 81 / 199|| इति ठस्य ढः प्रा / कूर्मे, स्त्रियां जातित्वात् डीए। वंशे, पुंशब्दर / शल्लकीवृक्षे, पुंधरणिः। वाच / पार्श्वप्रभुनिजिते तपस्विनि, तद्वृत्तं चेत्थम् अन्येदुर्गवाक्षस्थः स्वामी एकस्यां दिशि गतः पुष्पादिपूजोपकरणसहितान्नागरांश्च नागरीनिरीक्ष्य एते क्व गठन्तीति कंचित्पप्रच्छ। स आह प्रभो ! कुत्रचित् अस्ति देशवास्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकैर्जीवितः वमठनामासीत्। स च एकदा रत्नाभरान्वीक्ष्य अहो! एतत् प्राग कन्मतपसः फलमिति विचिन्त्य पञ्चाग्न्यादिमहाकष्टानुष्टायी तपस्वी जातः सोऽयं पुर्या बहिरागतोऽस्तितं पूजितुं लोक गच्छन्तीति निशम्य प्रभुरपि सपरिवारस्तंद्रष्टुं ययौ। तत्र काष्ठान्तर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणारससमुद्रो भगवानाह। अहो मूढ ! तपस्विन् ! किं दयां विना वृथा कष्टं व रोषि / यतः "कृपानदीमहातीरे, सर्वे धर्मास्तृणाकुराः / तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम्'। इल्याकण्यं क्रुद्धः कमठोऽवोचत् / राजपुत्रा हि गजाश्वादि क्रीडां कर्तु जानन्ति धर्मं तु वयं तपोधना एव जानीमस्ततः स्वामिनाऽग्निकुण्डात् ज्वलत्काष्ठमाकृप्य कुठारेण द्विधा कृत्वा च तापव्याकुलः सर्पो निष्काशितः। स च भगवन्नियुक्तपुरुषमुखान्नमस्कारान् प्रत्याख्यानं च निशम्य तत्क्षणं विपद्य धरणेन्द्रो जातः। अहो ज्ञानी इति जनैः स्तूयमानः स्वामी स्वगृहं ययौ। कमठोऽपितपस्तप्त्वा मेघकुमारेषु मेघमाली जातः 154 कल्प। ती, / जल्ले, न० "जल्लो तु होत्ति कमढं खरंटो उजो मलो तं कमढं भण्णति' नि. चू.३उ। साधुजनप्रसिद्ध पात्रभेदे, "भुजामो कमढगादिसु" कमढगं णाम करोटगागारं अट्ठगेण कजति कमठकं नाम शुष्कलेपेन सबाह्या-भ्यन्तरलिप्तकांस्यकट्टोरकाकारं साधुभाण्डम्' निक चू०१ऊ। कमढग न(कमठक) चोलपट्टकस्थाने आर्यिकाणां धायें चतुर्दशे औधिकोपधौ, "चउद्दसे कमढए होति" वृ०३ऊ। "कमढगं अट्ठगडयं कसभायणसंठाणसंठियं चोलपट्टहाणे चोद्दसमं भवति' नि. चू, 2 उ० / तच्चाष्टकमयमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयम् वृ०३ऊ। कमढगमाणं उदर-प्पमाणओ संजईण विण्णेअं। सइ गहणं पुण तस्स, लहुसगदोसा इमा तेसिं ||24||
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy