________________ कप्पिय२ २५०-अभिधानराजेन्द्रः। भाग-३ कप्पेऊण सिज्जा वत्थे यार, ओग्गहणविहारकप्पे य॥ | कर्मेति भावः। तदेवं व्याख्यातं कल्पिकद्वारम् बृ०॥ (111 पत्र) 1 उ०॥ कल्पिको द्वादशविधस्तद्यथा सूत्रे 1 अर्थे 2 तदुभयस्मिन् सूत्रार्थोभ- कप्पियउदाहरण-न० ( कल्पितोदाहरण ) काल्पनिकोदाहरणे, यथा यलक्षणे 3 उपस्थापनायां 4 विचारे 5 पात्रलेपे६ पिण्डेषु 7 तथा शय्यायां अयोग्यशिष्यविषये मुद्गशैलघनदृष्टान्त उपात्तः स च काल्पनिको 8 वस्त्रे पात्रे 10 अवग्रहणे 11 विहारकल्पे च 12 एष प्रतिद्वार- मुद्रशैलधनयोः वक्ष्यमाणप्रकारोऽहङ्कारादिर्न संभवति तयोरचेतनत्वात् गाथासमासार्थः (सूत्रकल्पिकादीनां व्याख्याऽन्यत्र सुत्तकप्पियाइशब्दे) केवलं शिष्यमतिवितानाय तौ कल्पयित्वा दृष्टान्तेनोपात्तौ। नं०। नवरमिहाजहा“सुत्ते अत्थेतदुभयउवहीवियारलेवपिंडे य। सेज्जा वत्थे |कप्पिया-स्त्री० [कल्पिकी (का)] सकारणे ज्ञानदर्शनादीन्यधिकृत्य यारओग्गहणविहारकप्पे य। एव ओहनिप्पन्ने निक्खेवे पुव्वं वन्निया इह संयमादियोगेष्वसंस्तरत्सु प्रतिसेवने, नि० चू० 1 उ० 1 ( अस्या तु / उदीरणमेत्तं तत्त सुत्तकप्पिओ आवासगमाइ जाव सूयकमो जहा मूलगुणोत्तरगुणविषयत्वं पडिसेवणाशब्दे स्पष्टीभविष्यति)। वहाररस्स दसमुद्देसे अरुणोववाय गरुलोववायजावसत्ताणुगामी परियागं | *कल्पिका-३०व०।सौधर्मादिकल्पगतवक्तव्यतागोचरासुग्रन्थपद्धतिषु, नाऊणं परिणामं च तहा जहा दिज्जइ सुत्तं अत्थं वि आवासगमाइ जाव / पा०ाताश्च निरयावलिकाश्रुतस्कन्धगतः प्रथमो वर्गः। अन्तकृद्दशाङ्गसूयकडो दसमाइपरिणामगाण दिजइ अत्थो उभयकप्पिओ सुत्तत्थ स्योपाङ्गम् जं० 1 वक्ष० / निरयावलिकेति चास्या नामान्तरम् / तदुडजोग्गो उवट्ठावरणकप्पो अप्पत्ते अंकवेत्ता गाहा जइ आवासइमाइ पढमस्सणं भंते ! वग्गस्स उवंगाणं निरयावलियाणं समणेणं जाव छज्जीवणीया तत्सुत्ते। अपडिए उवड्डावेइ चउगुरू दोहिं वि गुरू तवेण भगवया जाव संपत्तेण कइ अज्झयणा पन्नत्ता ? एवं खलु कालेण तवगुरू अंतो अट्ठमदसमदुवालसमकालगुरू गिण्हकाले सह सुत्ते जंबूसमणेणं उर्वगाणं पढमस्स वग्गस्स निरयावलियाणं दस पढिए अत्थेकहिए उवहावेइ चउगुरू काललहुंकाललहुसीतकाले वासासु अज्झथणा. पन्नत्ता तं जहा काले 1 सुकाले 2 महाकाले 3 वा अह पढिएसुत्ते य अपरिस्थिओ तामनसद्दहइ पुढविमाईणि चउगुरू कण्हे / सुकण्हे 5 तहा महाकण्हे 6 वीरकण्हे 7 बोधव्वे तवलहूतवचउगुरू तवलहुगंच भन्नइ अग्धाइयं पडुच्च गुरुयं अणुग्धाइयं रामकण्हे 8 तहेव य पिउसेणकण्हे 6 नवमे दसमे महासेणनाम छ8 चउत्थे आयंविलेच कए पारणए पुरिमच्छनिव्वीइग एमासणाइ कण्हेउ 10 // करेइ तेण गुरुयं भवइ / अह पढियसुयअभिगयअपरिच्छिणा उवहावेइ प्रथमवर्गो दशाध्ययनात्मकः प्रज्ञप्तः / अध्ययनदशकमेवाह / काले किं परिहरइ न परिहरइ उदओल्लादिचउगुरू दोहिं पि लहुतवकालेण सुकाले इत्यादीनां मातृनामभिस्तदपत्यानां पुत्राणां नामानि यथा काल्या अणुग्घाइयं पुण एवं वारसविहं विकप्पिए जहा वेढियाए भणियं"। अयमिति कालः कुमारः / एवं सुकाल्याः कृष्णायाः महाकृ-- ष्णायाः अथ कल्पिकद्वारमुपसंहरन्नाह। वीरकृष्णायाः रामकृष्णायाः महासेनकृष्णाया अयमित्येवं पुत्रनाम वाच्यं एणं दुवालसविहं, जिणोवइह जहोवएसेणं / इह काल्या अपत्यमित्याद्यर्थः प्रत्ययेनोत्पाद्य काल्यादि-शब्देष्वपत्यार्थ जो जाणिऊग कप्पं, सद्दहणायरयणयं कुणइ / यत् प्राप्त्याकालस्तु कालादिनाम्ना सिद्धेरेव वाच्यः / कालः 1 तदनु सो मवियसुलभबोही, परित्तसंसारिओ पयणुकम्मो। सुकालः 2 महाकालः 3 कृष्णः 4 सुकृष्णः 5 महाकृष्णः 6 वीरकृष्णः 7 अचिरेण उ कालेणं, गच्छइ सिद्धिं धुयकिलेसो॥ रामकृष्णः 8 पितृसेनकृष्णः 6 महासेनकृष्णः 10 दशम इत्येवं एनमनन्तरोदितं द्वादशविधं सूत्रार्थदिभिदिशप्रकारं कल्पं साधुः - दशाध्ययना निरयावलिकानामके प्रथमवर्गे, इति नि०। समाचारं जिनोपदिष्ट सर्वहरुक्तमित्यनेन स्वमनीषिकाच्युदासमाह / कप्पियाकप्पिय-न०[क (ल्पा)ल्प्याक (ल्य ) ल्प्य ] कल्याकल्प-- यथोपदेशत उपदेशवपरीत्येन ज्ञात्वा अवबुध्य / श्रद्धानं य एष कल्पः प्रतिपादके उत्कालिकश्रुतविशेषे, पा०।०। प्ररूपितः सनिःशङ्कमेवमेव नान्यथा जिनोपदिष्टत्वादिति। लक्षणमाचरणं कप्पुत्त-न० ( कल्पोक्त ) कल्पाख्यस्य छेदग्रन्थस्य संवादकवचने, च यथाऽवसरं द्वादशविधस्यापि कल्पस्यानुपालनं यः करोति स सिद्धिं ___ "कप्पुत्तमेवमाई अविपडिमासु विनिलोयाण" जी०१ प्रति०। गच्छतीति संटङ्कः / कथंभूत इत्याह / भव्यसिद्धिगमनयोग्यो न खलु कप्पुर-पुं० (कप्पुर ) स्वनामख्याते म्लेच्छराजे, येन त्रयोदशशतेषु अभव्यस्यैवंविधकल्पविषयानि सम्यग्ज्ञानश्रद्धानाचरणानि समुप-- अष्टचत्वारिंशदधिकेषु विक्रमवर्षेषु गतेषु हिन्दुदेशे उपद्रवः कृतः ती० जायन्ते। भव्योऽपि कदाचिहुर्लभबोधिकः स्यादित्याह। सुलभा सुप्रापा १७क०। बोधिरहद्धर्मप्राप्तिर्यस्यासौ सुलभबोधिकः असावपि दीर्घसंसारीत्याह। / कप्पूर-पुं०न०(कपूर) कृप ऊर-लत्वाभावः। धनसारे, ध०२ अधि०! परीतः परिमितः संसारो यस्यासौ परीतसांसारिकः / अयमपि गुरुकर्मा गन्धद्रव्यविशेषे, ज्ञा०१७ अ आचा०। भवेदित्याह / प्रकर्षण तत्तु प्रकृतिस्थितिप्रदेशानुभावैरल्पीयः कर्म कप्पूरपूया-स्त्री० ( कर्पूरपूजा) कपूरणार्तिक्यकरणे, "धूपोत्क्षेपणतः यस्यासौ प्रतनुकर्मा / एवं विधोऽसावचिरेणैव कालेन जघन्यतस्तेनैव पक्षोपवासस्य लभेत्फ्लम् / कर्पूरपूजया चात्र, मासक्षपणजं फलम्" भवग्रहणेनोत्कर्षतः सप्ताष्टभवग्रहणैः सिद्धि मोक्षं गच्छति / धुतक्लेशः ती०१क०। (चेइय शब्दे पूया शब्दे चोदाहरणादि वक्ष्यामि)। सन् क्लिश्यन्ते बाध्यन्ते शारीरमानसैर्दुःखैः संसारिणःसत्वा एभिरिति | कप्पेऊण-अव्य० ( कल्पयित्वा ) विशोध्येत्यर्थे , " कप्पेऊणं क्लेशाः कर्माणि। धुता अपनीताः क्लेशा ये नासौ धुतक्लेशः क्षीणाष्ट- / पाएएकिकस्स" पं० व०)