________________ कप्पसुबोहिया २३१-अभिधानराजेन्द्रः1 भाग-३ कप्पिय किञ्च / श्रीहीरसूरिसुगुरोः प्रवरौ विनेयौ, जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ। श्रीसोमसोमविजयाभिधवाचकेन्द्रः, सत्कीर्तिकीर्तिविजयाभिधवाचकश्च // 8 // सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य, नो चित्रं यश्चरित्रं जगति जनमनः कस्य चित्रीयते स्म। चक्राणां मूर्खमुख्यानपि विबुधमणीन हस्तसिद्धिर्यदीया, चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ||6|| आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गिकग्रामणी:, पृष्टः शाब्दिकपडितषु प्रतिभटैर्जय्यो न यस्तार्किकैः।। सिद्धान्तोदधिमन्दरः कलिकलाकौशल्यकीयुद्भटः। शुश्वत्सर्वपरोपकाररसिकः, संवेगवारांनिधिः // 10 // विचाररत्नाकरनामधेयः, प्रश्नोत्तराद्यद्भुतशास्त्रवेधाः। अनेकशास्त्रार्णवशोधकश्च, यः सर्वदैवाभयदप्रमत्तः।।११।। तस्य स्फुरदुरुकीर्ति-र्वाचकवरकीर्तिविजयपूज्यस्य। विनयविजयो विनेयः, सुबोधिकां व्यरचयत्कल्पे॥१२॥ (चतुर्भिः कलापकम् ) समशोधयंस्तथैनां, पण्डितसंविग्नसहृदयावतंसाः। श्रीविमल हर्षवाचक-वंशे मुक्तामणिसमानाः // 13 // धिषणानिर्जितधिषणाः, सर्वत्र प्रभृतकीर्तिकर्पूराः। श्रीभावविजयवाचक-कोटीशः शास्त्रवसुनिकषाः // 14 // (युग्मम् ) रसशशिरसनिधिवर्षे, ज्येष्ठे मासे समुज्ज्वले पक्षे। गुरुपुष्ये यत्नोऽयं, सफलो जज्ञे द्वितीयायाम् // 15 / / श्रीरामविजयपण्डित-शिष्यश्रीविजयविबुधमुख्यानाम्। अभ्यर्थनाऽपि हेतु-विज्ञेयाऽस्याः कृतौ विवृत्तेः // 16 // यावद्धात्री मृगाक्षी धरणिधरभरश्रीफ्लैः पूर्णगर्भ, चञ्चदृक्षौघदर्भ निषधगिरिमहाकुड्डमामत्र चित्रम्। जम्बूद्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थानमेत द्धत्ते तावत्सुबोधा विबुधपरिचिता नन्दतात्कल्पवृत्तिः॥ कल्प०॥ कप्पसुय-न० (कल्पश्रुत) कल्पनं कल्पः स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतम् / उत्कालिकश्रुतभेदे, तत्पुनर्द्रिभेदं तद्यथा "चुल्लकप्पसुयं महाकप्पसुयं" / एकमल्पग्रन्थमल्पार्थे च द्वितीयं महाग्रन्थं महर्थिच नं० कप्पाकप्प-न०[क (ल्प्या) कल्पा (ल्प्य)ल्प] कल्पो विधिराचार इत्यर्थः। अकल्पश्चाविधिः। अथवा कल्पो जिनकल्पस्थविरकल्पादिर-- कल्पस्तु चरकादिदीक्षा / अथवा कल्प्यं ग्राह्यमकल्प्यमितरत् / ततः समाहारद्वन्द्वात्कल्पाकल्पं कल्प्याकल्प्यं कल्पनीयाsकल्पनीयधर्मे, जंभवे भक्तपाणंतु, कप्पाकप्पम्मि संकियं कल्प्याकल्प्ययोः कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः दश०५ अ० कल्पाकल्पप्रतिपादकमध्ययनं कल्पाकल्पम्। उत्कालिकश्रुतविशेषे, नं० पूगफ्लागां खण्डानि चूर्णानि वा यतीनां कसेल्लकादिवद्विहर्तुं कल्पते न वेति प्रश्नः / अत्रोत्तरम् पूगफ लखण्डानि चूर्णानि च केवलानि विहर्तुं न कल्पन्ते इति गच्छप्रवृत्तिः२ श्वेन०२ उल्ला०२ प्र०। कप्पाकप्पविहिण्णु-त्रि० ( कल्पाकल्पविधिज्ञ ) कल्पो नीतिमर्यादा विधिः सामाचारीत्यर्थः कल्पस्याकल्पस्य च विधिज्ञः / कल्पनीयाऽकल्पनीयज्ञायके “जे थेरा भगवंतो कप्पाकप्पविहिण्णू" पं० चू०। / कप्पाग-पुं०(कल्पाक) सूत्रतोऽर्थतश्च प्राप्ते भिक्षौ, व्य०४ उ०। विधिज्ञे, "कप्पाय छेया परिपरइयसिरयाओ" कल्पाकेन शिरोजबन्धनकल्पज्ञेन औ०॥ कप्पातीत-पुं० (कल्पातीत) कल्पमतीताः अतिक्रान्ताः कल्पातीताः। अधस्तनाधस्तनप्रैवेयकादिनिवासिषु, अहमिन्द्रेषु वैमानिकदेवेषु, प्रज्ञा० 1 पद। भ०। जिनकल्पस्थविरकल्पाभ्यामन्यत्र, भ०२५ श०६ उ०। कप्पावंत-त्रि० (कल्पयत्) छेदयति"वच्छारोमाइंकप्पावेज वा संठावेज वा कप्पवंत" वा। नि० चू०१७ उ०। कप्पास-पुं०(कास)न०। कृप-छेदने आस्। कासिकवस्त्रहेतुसूत्रयोनौ वृक्षभेदे, अमरः / वाच० / कसिफलावयववत् कल्पनीये रोमादौ, " उण्णकप्पासत्ति उण्णत्तिएला लाडाणगडुरा भण्णंति तस्स रोमा कप्पणिज्जा कप्पासो अहवा उण्णाए व कप्पासो पोंडावणी तस्स फलं तस्स पम्हा कप्पाणिज्जा कप्पासो भण्णति" नि० चू०३ उ०। कपास-त्रि० कास्या अवयवः विल्वा० अण कर्पासीविकारे सूत्रादौ, वाच०। कप्पासस्थि-पुं०(कापसास्थि) त्रीन्द्रियजीवभेदे, जी०१ प्रति०। कप्पासिय-त्रि० (कासिक ) कासेन निवृत्तः ठक् कर्पाससूत्रनिष्पन्ने पटादौ, वाच०। कर्पासृसूत्रे च न० / अनु०। कप्पासी-स्त्री० (कार्पासी) कास-गौरा० डीष्-कासकवृक्षे, वाच०। गुच्छावृन्ताकीशल्लकीकस्यिादयः इति तस्या गुच्छभेदत्वम् ! आचा० 1 श्रु०१ अ०२ उ०। कप्पिय-त्रि० ( कल्पित ) कृप् णिच्-क्त–व्यवस्थिते, सूत्र० 1 श्रु०२ अ०। आचा०। बुद्ध्या व्यवस्थापिते, विपा०१श्रु०१ अ० यथास्थानं विन्यस्ते, जं० 3 वक्ष० / कल्प० / “कप्पियहारद्धहारतिसरयं " कल्पितो विन्यस्तो हारोऽष्टादशसरिकोऽर्द्धहारो नवसरिकस्त्रिसरिकं प्रतीतमेव यस्य स तथा तं०। ज्ञा०। रचिते, औ०। स्वबुद्धिकल्पनशिल्पनिर्मिते, दश० 1 अ०। सर्जित, " देवमइविकप्पियं" देवमत्या स्वर्गिचातुर्येण विविधमनेकप्रकारेण कल्पितं सर्जितम् जं० 3 वक्ष०। आरोहणार्घ सज्जित गजे, वाच० छिन्ने, “जंतो पीलणफुरंतकप्पियां" प्रश्न० अध०१ अ०॥ कल्पिक-पुं० योग्ये, व्य०८ उ०१ दुविहो व कप्पिओ खलु, दव्वे भावे य णायय्वो। आगम णो आगमओ, दव्वम्मिय कप्पिओ भवे दुविहो। आगमतो अणुवउत्तो,णो आगमत्तो इमो होइ। जाणगसरीरभविए, तय्वतिरित्ते य होति नायबो॥ जाणगमयगसरीरं, भविओ पुण सिक्खिही जो तु। वतिरित्तो एगविधा, तं अभिमुहोस बोधय्वो। भावो वि होत्ति दुविहो, आगमे णो आगमे चेव / / आगमओ उवउत्तो, णो आगमो य पिंडमाईणं। गहणम्मि कप्पिओ खलु, पटवावेतुं च सेहाणं / / जं जं जोग्गजतीणं, आहारादी तहेव सेहाए। पं०भा०। "कप्पिओ जाणगसरीरभवियसरीरवैइरित्तो दुवालसविहो वत्तेयव्वो" पं० चू०॥ संप्रति कल्पिकद्वारमाह। सुत्ते अत्थे तदुभय-उव्वट्ठविचारलेवपिंडे य।