________________ कप्पसुत्त 238 - अभिधानराजेन्द्रः। भाग-३ कप्पसुबोहिया जिनानां चरितानि 1 (गणहराइथेरावलित्ति ) गणधरादिस्थविरावली | पाठयन्ति किंवा एकान्ते एवेति प्रश्ने। साधवः स्वेच्छया कल्पसूत्रं पठन्तः २(चरित्तत्ति) सामाचारी 3 कल्प०! पाठयन्तश्च सन्ति / अत्रान्तरे कश्चित् श्राद्धादिर्वन्दनार्थ समागतस्तदा समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नव | शनैः पठनपाठनाक्षराणि न ज्ञातानि सन्ति परं श्राद्धादिकमुद्दिश्य पठनं वाससयाइं वइकंताई दसमस्स य वाससयस्स अयं असीइमे च पर्युषणापर्व विनान शुद्ध्यतीति। श्येन०४ उल्ला०६१ प्र०। संवच्छरे काले गच्छेद वायणंतरे पुण अयं तेणउए संवच्छरे कप्पसुबोहिया-स्त्री० (कल्पसुबोधिका ) पर्युषणाकल्पस्य श्रीविनयकाले गच्छइ इति दीसइ। गणिविरचितटीकायाम् तदारम्भे, सकलपण्डितपर्षत्परंपरा-पुरुहूतप“समणस्सणं इत्यादितो दीसइ” इति पर्यन्तं यत्र भगवतो निर्वृतस्य ण्डितश्री 5 श्रीसौभाग्यविजय (ग) गुरुभ्यो नमः / नववर्षशतानि व्यतिक्रान्तानि दशमस्य वर्षस्य शतस्यायं अशीतितमः " प्रणम्य परमश्रेय-स्करं श्रीजगदीश्वरम्। संवत्सरः कालो गच्छति / यद्यपि एतस्य सूत्रस्य व्यक्तो भावार्थो न कल्पे सुबोधिकां कुर्वे, वृत्तिं बालोपकारिणीम् / / 1 / / ज्ञायते / तथापि यथा पूर्वटीकाकारेाख्यातं तथा व्याख्यायते। तथा यद्यपि बयष्टीकाः, कल्पे सन्त्येव निपुणगणगम्याः। हि अत्र केचिद्वदन्ति। यत्कल्पसूत्रस्य पुस्तकलिखनकालज्ञापनाय इदं तदपि ममायं यतः,फलेग्रहिः स्वल्पमतिबोधात् // 2 // सूत्रं श्रीदेवर्द्धिगणिक्षमाश्रमणैः लिखितम् / तथा चायमर्थः / यथा यद्यपि भानुद्युतयः, सर्वेषां वस्तुबोधिका बयः। श्रीवीरनिर्वाणादशीत्यधिकनववर्षशतातिक्रमे पुस्तकारूढः सिद्धान्तो तदपि महीगृहगाना, प्रदीपिकैवोपकुरुते द्राक्॥३॥ जातः। तदा कल्पोऽपि पुस्तकारूढो जातः। इति तथोक्तं “वलहीपुरम्भि नास्यामर्थविशेषा, न युक्तयो नापि पद्यपाण्डित्यम्। नयरे देवढिप्पमुहसयलसंघेहि। पुच्छे आगमलिहिओ, नवसयअसीइमो केवलमर्थव्याख्या, वितन्यले बालबोधाय / / 4 / / वीराओ" || 1 || अन्ये वदन्ति / " नवशताशीतितमे, वर्षे हास्यो नास्यां सद्भिः, कुर्वन्नेतामतीक्ष्णबुद्धिरपि। वीरनाङ्गजार्थमानन्दे। सङ्घसमक्षं समहं, प्रारब्धं वाचितुं विज्ञैः"॥१॥ यदुपदिशन्तित एव हि, शुभे यथाशक्ति यतनीयम् // 5 // इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिकनववर्षशतातिक्रमे कल्प०१०। कल्पस्य सभासमक्षं वाचना जाता तो ज्ञापयितुमिदं सूत्रंन्यस्तमिति। अथ प्रशस्तिः / / तत्त्वं पुनः केवलिनो विदन्तीति ( वायणंतरे पुणेत्यादि ) वाचनान्तरे आसीद्वीरजिनेन्द्रचन्द्रपदवी कल्पद्रुमः कामदः, पुनरयं त्रिनवतितमः संवत्सरः कालो गच्छतीति दृश्यते / अत्र सौरभ्योपहृतप्रबुद्धमधुपः श्रीहीरसूरीश्वरः। केचिद्वदन्ति / वाचनान्तरे कोऽर्थः प्रत्यन्तरे “तेणउए" इति दृश्यते। शाखोत्कर्षमनोरमः स्फुरदुरुच्छायः फलप्रापकयत्कल्पस्य पुस्तके लिखनं पर्षदि वाचनं वा अशीत्यधिकनव- श्वञ्चन्मूलगुणः, सदातिसुमनाः श्रीमन्मरुत्पूजितः॥१॥ वर्षशतातिक्रमे इति क्वचित्पुस्तके लिखितं तत्पुस्तकान्तरे यो जीवाभयदानडिण्डिममिषात् स्वीयं यशोमिण्डिमं, त्रिनवत्यधिकनवशतवर्षातिक्रमे इति दृश्यते इति भावः / अन्ये षड्मासान्प्रतिवर्षमुग्रमखिले भूमण्डलेऽवीवदत्। पुनर्वदन्ति / अयमशीतितमे संवत्सरे इतिकोऽर्थः पुस्तके कल्पलिखनस्य भेजे धार्मिकतामधर्मरसिको म्लेच्छानिमोऽकव्वरः, हेतुभूतः अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्सरलक्षणः कालो श्रुत्वा यद्वदनादनाविलमति धर्मोपदेशं शुभम्॥२॥ गच्छति। “वायणंतरे इति" कोऽर्थः / एकस्याः पुस्तकलिखनरूपाया तत्पट्टोन्नतपूर्वपर्वतशिरःस्फूर्तिक्रियां हर्मणि, वाचनाया अन्यत्पर्षदिवाचनरूपंयवाचनान्तरंतस्य पुनर्हेतुभूतो दशमस्य सूरिः श्रीविजयादिसेनसुगुरुर्भव्येष्टचिन्तामणिः॥ शतस्यायं त्रिनवतितमः संवत्सरः। तथा चायमर्थः / नवशताशीतितमवर्षे शुभैर्यस्य गुणैर्गुणैरिव घनैरावेष्टितः शोभते, कल्पसूत्रस्य पुस्तके लिखनं नवशतत्रिनवतितमवर्षे च कल्पस्य भूगोलः किल यस्य कीर्तिसुदृशः क्रीमाकृते कन्दुकः // 3 // पर्षद्वाचनेति। तथोक्तम्। श्रीमुनिसुन्दरसुरिभिः स्वकृतस्तोत्ररत्नकोशे येनाकव्वरपर्षदि प्रतिभट्टान्निर्जित्य वाग्वैभवैः, " वीरात्रिनन्दाङ्क 663 शरद्यचीकरस्त्वचैत्यपूते ध्रुवसेनभूपतिः / शौर्याश्चर्यकृतावृतापरिवृता लक्ष्म्या जयश्रीकनी। यस्मिन्महैः संसदि कल्पवाचनामाद्यां तदानन्दपुरं नकः स्तुते "11 / चित्रं मित्र ! किमत्र मित्रमहसस्तेनास्य वृद्धा सती, पुस्तकलिखनकालस्तु। यथोक्तः प्रतीत एव "वलहीपुरम्मि नयरे " कीर्तिः प्रत्यपमानशङ्कितमना याता दिगन्तानितः॥४॥ इत्यादिवचनात्। तत्त्वं पुनः केवलिनो विदन्तीति षष्ठः क्षणः कल्प०६ विजयतिलकसूरिभूरिसूरिप्रशस्यः, क्ष० अत्र श्रीहीरविजयं प्रति विष्णुऋषिगणिकृतप्रश्नो यथा राजगृहे नगरे समजनि मुनिनेता तस्य पट्टेच्छचेताः, गुणशिलाख्ये चैत्ये श्रीमहावीरेण श्रीकल्पसूत्रं प्रकाशितमिति हरहसितहिमानी हंसहारोज्वलश्रीकल्पाध्ययने उक्तमस्ति / कल्पसूत्रवृत्त्यादौ तु श्रीभद्रबाहुस्वामिभिः स्त्रिजगति वरिवर्तिस्फूर्तियुग्यस्य कीर्तिः // 5 // प्रणीतमिति कथं संगच्छते इति तत्रोत्तरमाह / अत्र श्रीमहावीरेण तत्पट्टे जयति क्षितीश्वरततिस्तुत्याङ्क्षिपङ्केरुहः, कल्पसूत्रमर्थतः प्रकाशितं सद्गणधरैः सूत्रतो निबद्धं तदनु श्रीभद्रबाहु- सूरि रितदुःखवृन्दविजयानन्दःक्षमाभृद्विभुः। स्वामिभिर्नवमपूर्वादशाश्रुतस्कन्धमुद्धरद्भिस्तदष्टमाध्ययनरूपत्वेन यो गौरैर्गुरुभिर्गुणैर्गणिवरं श्रीगौतमं स्पर्द्धते, श्रीकल्पसूत्रमपि उद्धृतमिति न किंचिदनुपपन्नमिति (ही०) इदं लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारङ्गतः // 6 // च योगं विनाऽपि वाच्यते हीरविजयसूरि प्रति प्रतिजगमालि- यचारित्रमखिन्नकिन्नरगणैर्जेगीयमानं जगगणिकृतप्रश्नः / कथंचित्कारणे योगोद्बहनं विना कल्पसूत्रवा वनस्यानुज्ञानं जाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्तीपितुः। च ? इत्यत्र कारणे तद्वाचनं कैश्चित्क्रियमाणमस्ति अक्षराणितुनोपलभ्यन्ते बाञ्छापूर्तिमियर्तियुग्ममथ तल्लेभे सहस्रं स्पृहा, ही० शेषकाले साधवः श्राद्धश्राद्धीजनेषु श्रृण्वत्सु श्रीकल्पसूत्रं पठन्ति | वैयायं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः // 7 //