________________ कप्पट्ठि २३४-अभिधानराजेन्द्रः भाग-३ कप्पडुम जह गमणातो अण्णाण, गच्छति वसुंधरा कसिणा।। *कार्पट-पुं० कर्पट एव स्वार्थेऽण् कार्पटः स इवाकारोऽस्त्यस्य अच् वा यदि गमनं गतिमतः पुरुषादेः पृथग्भवेत् ततोऽसौ गतिमान्न गच्छेत्। जीर्णवस्त्रखण्डे, तादृशवस्त्रयुक्त कार्याथिनि, त्रि०। वाच। तदाकारयुक्त दृष्टान्तमाह / यथा गमनादन्या पृथग्भूता कृत्स्ना संपूर्णा वसुन्धरा न जतुनि, हेमचं० / वाच०। गच्छति कृत्स्नाग्रहणं लेष्ठुप्रभृतिकस्तदवयवो गच्छेदपीति ज्ञापनार्थमेवं कप्पडिय-त्रि० ( कार्पटिक ) कर्पट अस्त्यर्थे ठञ् / कर्पटवस्त्रयुक्ते स्थानेऽपि भावनीयं यत एवमतः स्थितमेतत्। भिक्षुकादौ, शब्दरत्न० / वाच० / आचा० / कर्पटेश्वरतीति कार्पटिकः। ठाणट्ठियणाणत्तं, गतिगमणाणंच अत्थतो णत्थि। भिक्षाचरे, पुं० 601 उ० / “भंडीवहि लगभरवह, उदरि कयप्पडियवंजणणाणत्तं पुण, जहेव वयणस्स वायो य / / स्थानस्थित्योर्गतिगमनयोश्वार्थतो नास्ति नानात्वमेकार्थत्वाव्य समत्थो" नि० चू०१६ उ०। “बंभदत्तस्सएगो कप्पडिओ ओलगइ” जननानात्वं पुनरस्ति। यथैव वचनस्य वाचश्च परस्परमर्थतो नास्ति आ० म० द्वि०। नि० चू०। भेदः। शब्दतः पुनरस्तीति। अथवा नात्र स्थितिशब्दोऽवस्थानवाची किं कप्पण-स्त्री० (कल्पन) कृप्-भावेल्युट् छेदने, पाटने, सूत्र०१ श्रु०५ तु मर्यादा वाचकस्तथा चाह। अ० आचा०ा कृप सामर्थ्य -णिच्-भावे--ल्युट्। रचनायाम, विधाने, अहवा जो एस कप्पो, पलंबमादी बहुधा समक्खातो। * आरोपे च / वाच०। छट्ठाणा तस्स टिई,हित्तित्ति मेरित्ति एगहा।। कप्पणा-स्त्री० ( कल्पना ) कृप-णिच्-भावे युच रचनायाम्, विधाने, अथवा यः एष प्रस्तुतशास्त्रे प्रलम्बादिको बहुधा अनेकविधः कल्पः आरोहणाय गजसज्जीकरणे, हेमचंगावाच० सप्रभेदप्ररूपणायाम, नि० समाख्यातस्तस्यषट्स्थाना षट्प्रकारा स्थितिः। स्थितिरिति मर्यादति चू० 1 उ० / विकल्पे, क्तप्तिभेदे,“छ्यापरिओवए, समइकप्पणा चैंकार्थी शब्दो। भूयोऽपि विनेयानुग्रहार्थं स्थितेरेवैकार्थिकाकान्याह। विकप्पेहि " औ० / व्यतिरेकव्याप्तिज्ञानाधीनेऽनुमानभेदे, इति पतिट्ठा ठावणा ठाणं, ववत्था संठिति द्विती। नैयायिकाः अर्थापातिरूपे प्रमाणान्तरे, इति मीमांसका वेदान्तिनश्चाहुः। अवट्ठाणं अवत्था य, एगट्ठा चिट्ठणाइच // कप्पणामेत्त-न०(कल्पनामात्र ) इयं कल्पनैव केवला विततार्थप्रतिप्रतिष्ठा स्थापना स्थानं व्यवस्था संस्थितिः स्थितिः अवस्थानं भासरूपा न पुनस्तत्र प्रतिभासमानोऽर्थोऽपीत्येवं रूपायां केवलायां वाऽवस्था चैतान्येकार्थिकानि पदानि। तथाहि "चिट्ठण" मूर्द्धस्थानमा कल्पनायाम्, ध०१ अधि०1 दिशब्दान्निषदनं त्वग्वर्तनं तानि त्रीण्यपि स्थितिविशेषरूपाणि कप्पणिज-त्रि० (कल्पनीय ) उद्रमादिदोषवर्जिते, आव०६ उ०। मन्तव्यानि / साच कल्पस्थितिः षोढा तद्यथा। सामाइयएच्छेदो, णिट्विसमाणे तहेव निविट्ठो। जं जंजोग्गत्तीणं, आहारादीतहेव सेहाए। जिणकप्पे थेरेसुय, छव्विहकप्पहिती होत्ति / / एयं तु कप्पणिजं, अपरिग्गहणा अकप्पम्मि।। सामायिकसंयतकल्पस्थितिश्छेदोपस्थापनीयसंयतकल्पस्थिति हारे य पलंबादी, सलोममजिणादि होत्ति उवहीए। निर्विशेषमानकल्पस्थितिस्तथैव निर्विष्टिकल्पस्थितिः जिनकल्प--- सेज्जाए दगसाला, अकप्पसेहाय जे अन्ने / स्थितिः स्थविरकल्पस्थितिश्चेतिषनिधा कल्पस्थितिः। बृ०६उ०पत्र० केरिसय कप्पणिज्जं,फासुयगं फासुयं तु केरिसगं। 11 / स्था० / पूर्वपश्चिमसाधूनां पञ्चमहाव्रतरूपायां मध्यमसाधूनां जीवं जलं ज दवं, तं पिय जं एस णिज्जंतु // पं०भा०1 महाविदेहसाधूनां च चतुर्थ्यामलक्षणायां कल्पावस्थितौ, बृ०४ उ०1 ( कप्यणिज्जेति दुविहं जीवमजीवं कप्पणिज्जमकप्पणिज्जं तत्थ सजीवं कप्पशब्दे चैतद्भावितम्) कप्पणिज्जमकप्पियंच तत्थसजीवमकप्पियं आहारसपुरिसुवीसं इत्थीसु कप्पष्ट्रिय-पुं० ( कल्पस्थित ) कल्पे दशविधे आचेलक्यादौ स्थिताः दस नपुंसगेसु तव्विवरीयं कप्पियं तत्थ अजीवं आहारोवहिमाइ जाव कल्पस्थिताः / पञ्चयामधर्मप्रतिपन्नेषु, बृ०४ उ०। पूर्वपश्चिमसाधुषु, दंतसोधणयं उग्गमुप्पायणा सणासुद्धे कप्पियं अपरिगहणं / न ( यत्कल्पस्थितानामर्थाय कृतमकल्पस्थितानां चार्थाय कृतं तद्विपरीतमकल्पिकम् पं० चू०। तत्कल्पस्थितानां कल्पते इत्यकप्पट्ठिय शब्दे उक्तम् ) आचार्यपदा कप्पणी-स्त्री० (कल्पनी) कल्पते छिद्यते यया सा कल्पनी। शस्त्रविशेष, नुपालके, “आयरियाण पदानुपालगो कप्पट्ठितो भण्णति " नि० चू० आचा० 1 श्रु०१ अ०। कर्तिकाविशेषे, प्रश्न० अध० 1 अ०।" खुरेहि 10 उ०। स्थविरजातसमाप्तकल्पादिव्यवस्थिते आलोचना-दानयोग्ये, तिक्खधारेहि, छुरियाहिं कप्पणीहियाकप्पिओ फाणिया छिन्नो, उक्त्तो तदन्यस्य हि अतिचारविषया जुगुप्सैव न स्यात्ध०२ अधि०। पंचा०। कप्पडिया-स्त्री० ( कल्पस्थिका ) तरुणस्त्रियाम्, बृ०१3०। बालिकायां य अणेगसो" उत्त०१६ अ०। चव्य०४ उ०। कप्पतरु-पुं० (कल्पतरु ) ललोप / अनादौ शेषादेशोर्द्रित्वम् / / 2 / कप्पट्ठी-स्त्री०(कल्पस्था) कुलवध्वाम्, व्य०३उ० (तदृष्टान्तो वेदोपशमे 86 / इति पकारस्य द्वित्वम् प्रा० / देवतरु भेदे, स्मृतिनिबन्धनभेदे, स चउद्देस शब्दे भावितः) बालिकायाम्, दुहितरि च। व्य०६ उ०। शारीरकभाष्यटीका भामिनीव्याख्यातरूपे ग्रन्थे च वाच०। कप्पड-पुं० न० (कपट) कृ-कर्मणि-विच-कर-पट-कर्म-लक्तके, कप्पत्थि-स्त्री०(कल्पस्वी) कल्पयोर्देवलोकयोः स्त्रियः। देवीषु, स्था० जीर्णवस्त्रखण्डे, मलिनवस्त्रे, करस्थः पटः शक० / धर्मादिमार्जनार्थं | ३ठा०। (कल्पस्त्रीणां वक्तव्यता कप्प शब्दे) हस्तन्यस्ते वस्त्रखण्डे, कषायरक्ते वस्त्रे च / वाच० / वस्त्रमात्रे, ध०२ कप्पडुम-पुं० ( कल्पद्रुम) देवतरुभेदे, संकल्पविषयफलदातृत्वात्तस्य अधि०) प्रव०। कल्पटुमत्वम् वाच०। मथुरायां तीथिंजिने, “मथुरायां कल्पद्रुमः" ती०)