SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ कप्पप्पकप्पि 235 - अमिधानराजेन्द्रः। भाग-३ कप्पववहार कप्पप्पक प्पि( ण् )-पुं० ( कल्पप्रकल्पिन् ) कल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीधकल्पः - कल्पश्च प्रकल्पश्च कल्पप्रकल्पम् तदेषामस्तीति कल्पप्रकल्पिनः / दशाकल्पव्यवहारादि-सूत्रार्थधरेषु, “कप्यप्पकप्पोउसुए आलोया चेति ते इति खुत्ता" व्य० प्र०१ उ०। कप्पपायव-पुं०(कल्पपादप) कल्पद्रुमे, षो०१५ विव०। कप्पपाल--पुं०(कल्पपाल ) कल्पं सुराविधानकल्पं संकल्पं मद्याभिलाषं वा तत्पायिनां पालयति / पाल्-अण् / शोण्डिके सुराजाय, हेमचं० / वाच०। ज०। कप्पपाहुड-न० ( कल्पप्रभूता ) कस्यचित्पूर्वस्यान्तर्गत ग्रन्थविशेषे, कल्प्राभृततः पूर्वकृतः श्रोभद्रबाहुना श्रीवजेण ततः पादलिप्ताचार्येस्ततः परम्। इतोऽप्यद्धृत्य सक्षेपात् प्रणातः कामितप्रदः श्रीशत्रुजयकल्पोऽयं, श्राजिनप्रभसूरिभिः" / ती०१ कल्प०। कप्पप्पईव-पुं० (कल्पप्रदीप) खरतरगच्छालङ्कार-श्रीजिनप्रभसूरिविरचिते तीर्थकल्पे,। ती०५६ कल्प०। कप्पर-पुं० ( कर्पर ) कृप्--अरन्-लत्वाभावः / कपाले, बृ०४ उ० / " तम्मि णगरे कप्परेण भिक्खं हिंडइ" आ० म० द्वि० / कपरर्ककृतं संवृणोति विशे० आव०नि०चू० शीर्षोद्धोस्थनि, अमरः / शस्त्रभेदे, कटाहा च मेदि० उदुम्बरे वृक्षे, शब्दे च। वाच०। कप्परक्ख-पुं० ( कल्पवृक्ष ) मद्यादिव्यतिरिक्तसामान्यकल्पितफ्लदायित्वेन कल्पना कल्पस्तत्प्रधानो वृक्षः / मत्ताङ्गादिसप्तविधकल्पवृक्षाणां सप्तमकल्पवृक्षजातो, स्था०७ ठा० / कल्पवृक्षमात्रे, ते च दश / " मत्तंगया य 1 भिंगा 2 तुडिंयंगा 3 दीन 4 जोइ 5 वित्तगा६ / वित्तरसा 7 मणियंगा 8 पहागारा E अनियणा य 10" प्रव० 171 द्वा० (एतेषां व्याख्या मत्ताङ्गादिशब्देषु ओसर्पिणीशब्दे संपूर्ण वर्णके उक्ता) चैत्यवृक्षे च स्था०३ ठा। कप्पवंस-पुं० ( कल्पवंश ) कपिलसुतकल्पस्य नन्दामात्यस्यान्वये, " सहाभून्नन्दसन्तत्या, मन्त्रिता कल्पसन्ततेः / अथाऽभून्नवमे नन्दे, मन्त्रिराट् कल्पवंशजः" आ० क०। कप्पवडिंसय-पुं० ( कल्पावतंसक ) सौधर्मेशानकल्पप्रधाने विमाने, तत्रोपपन्ने देवे च नि०(तद्वक्तव्यता कप्पावडंसियाशब्दे ) "सोहम्मीसाणकप्पेसुजाणि कप्पप्पहाणाणि विमाणाणि ताणि कप्पवडिंसयाणि" कप्पवडें सयाणं समजेणं जाव कति अज्झयणा पण्णत्ता ? एवं खलु जंबूसमणेणं भगवया जाव संपत्तेणं कप्पवडेंसयाणं दस अज्झयणा पन्नता तं जहा पउमे 1 महापउमे 2 भद्दे 3 सुभद्दे / पउमभद्दे 5 पउमसेणे 6 पउमगुम्मे 7 नलिणिगुम्मे 8 आनंदे / नंदणे १०नि०। कप्पन (व्व)वहार-पुं० ( कल्पव्यवहार ) कल्पश्च व्यवहारश्च कल्पव्यवहारौ / कल्पव्यवहाराध्ययनयोः,। कप्पव्ववहाराणं, वक्खाणविहिं पवक्खामि-बृ० 1 उ०। आयारदसाकप्पो, ववहारो नवमपुटवणीसंदो। चारित्तरक्खणट्ठा, सुयकडस्सुवरिव चित्ताई। अंगदसा अण्हाविह, उवासगादीण तेण तु विसेसो। आयारदसाउ इमो, जेणेत्थं वण्हियायारो॥ दसकप्पव्ववहारा, एगसुतक्खंधकेइ इच्छंति। केइंच दस एक, कप्पय्वाहारवीसंतु॥ रयणागरथाणीयं,णवमं पुव्यं तु तस्स नीसंदो। परिगालपरिस्सावो, एते दस कप्पववहारा।। किं कारणनिज्जूढा, चरित्तसारिस्स रक्खणट्ठाए। खलियस्स तेहिं सोही, कीरति तो होति निरुपहतं / / सूयकडूवरि ठवित्ता, जम्हा तू पंच वासपरियायो। सूयकडमहज्जति तु, तो जोग्गो हीति सो तेसिं / / अणुकंपा वोच्छेदो, कुसुमा भेरी तिगिच्छपारिच्छा। कप्पे परिसा य तहा, दिटुंता आदिसुत्तम्मि।। उस्सप्पिणी सवणाणं, हाणिं णाऊण आउगवलाणं। होहिं तु वग्गधंकरा, पुव्वगतम्मि पहीणम्मि / / खेत्तस्स य कालस्य य, परिहाणिं गहणधारणाणं च / बलविरिए संघयणे,सद्धा उच्छाहतो चेव। किं खेत्तं कालो वा, संकुयती जेण तेण परिहाणी।। भण्हइन संकुयंती, परिहाणी तेसि तु गुणेहि। भणियव्वं दूसमाए, गामा होहित्ति तमसाणं / / सामाइय खेत्तगुण-हाणी काले वि ऊ होति। मा हाणी समए णं, ता परिहायंते उवण्हमादीया। दव्वादी पजाया, अहोरत्तं तत्तियं चेव। दूसम अणुभावेणं, साहू जोग्गा कुदुल्लभा खेत्ता। काले विय दुब्भक्खा, अभिक्खणं होत्ति डमरायं / / दूसम अणुभावेणं य, परिहाणी होति ओसहबलाणं। तेणं मणुआणं पितु, आउग्गमेहादिपरिहाणी। (दारं ) संघयणं पिय हियइ, ततो यहाणी धितिबलस्स भवो विरियं सारीरबलं,तं पिय परिहानिसत्तं च।। हायति य सहाओ, गहणे परियट्टणे य मणुयाणं / उच्छाहो उज्जोगो, अणालमत्तं च एगट्ठा। इय गाउंपरिहाणी, अणुग्गहट्ठाए एस साहूणं / णिज्जूढणुकंपाए, दिé तेहिं इमेहिं तु। पा०। कप्पवडिंसया-स्त्री० ( कल्पावतंसिका ) कल्पावतंसकदेवप्रतिबद्धग्रन्थपद्धतौ, नि०। नं०। पा० / सोहम्मीसाणकप्पेसु जाणि कप्पप्पहाणाणि विमाणाणि ताणि कप्पवडिंसयाणि / ते सुया देवीओ जातेण तवोविसेसेण उववन्नाओ इड्डिं च पत्ताओ एवं जासु सवित्थरं वन्निज्जइ तओ कल्पावतंसिकाः प्रोच्यन्त इति / कल्पावतंसिका नाम कल्पावतंसकदेवप्रतिवद्धग्रन्थपद्धतिःसाच निरयावलिका श्रुतस्कन्धगतद्वितीयो वर्गः अनुत्तरोपपातिकदशाङ्गस्य उपाङ्गम्, जं०। रा०। जति णं भंते ! समणेणं भगवया जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं अयमढे पन्नत्ते दोचस्सणं भंते! वग्गस्स |
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy