________________ कप्प २३२-अभिधानराजेन्द्रः / भाग-३ कप्प कल्पयोर्देवलोकयोः स्त्रियः कल्पस्त्रियो देव्यः परतो न सन्ति शेष | कप्पअ-त्रि० (कल्पक) कल्पयति रचयति आरोपयति वा कृप-णिच-- कएव्यमिति नवरं (तेऊलेसत्ति) तेजोरूपालेश्याः येषान्तेतेजोलेश्यास्ते ण्वुल-रचके, आरोपके च कर्नूर, नापिते, पुं० तस्य केशवेशरचकत्वात् च सौधर्मेशानयोरेव न परतः तयोश्च तेजोलेश्या एव नेतरे आह च " | तच्छेदकत्वात् तथात्वम् / कल्प-स्वार्थे कन् कल्प शब्दार्थे च वाच०। किण्हा नीला काऊ, तेउलेसा य भवणवंतरिया ! जोइससोहम्मीसाणे, कपिलविप्रसुते, शकटालसुतपूर्वज,तद्वृत्तं चेत्थम्। तेजलेसा भुणेयव्यत्ति / " 1 (कायपरियारगत्ति ) परिचरन्ति सेवन्ते इतश्च कपिलो विप्रो, वसति स्म पुरादहिः। स्त्रियमिति परिचारकाः कायतः परिचारकाः कायपरिचारका आगताः साधवः साय-मन्येद्युस्तद्गृहे स्थिताः // 20 // एवमुत्तरत्रापि नवरं स्पर्शादिपरिचारकाः स्पर्शादरेवोपशान्तवेदोपतापा जानन्त्येते न वा किंचि-दित्यप्राक्षीद् द्विजः स तान्। भवन्तीत्यभिप्रायः / आनतादिषु चतुर्षु कल्पेषु मनःपरिचारका देवा आचार्यः कथितं तच्च, श्रावकोऽभूत्तदैव सः / / 21 / / भवन्तीति वक्तम्यम्। स्था० 2 ठा०। अथान्यदा गृहे तस्य, स्थिताः केऽपि सुसाधवः। अत्थि णं भंते ! सोहम्मीसाणे णं कप्पाणं अहेगेहाइ वा जातमात्रः सुतस्तस्य, रेवतीदोषदूषितः // 22 // गेहवणाइ वा ? नो इणढे समढे / अत्थि णं भंते ! पात्रकानि सूसाधूनां, धृतः कल्पयतामधः। उरालावलाहया ? हंति अत्थि। देवोपकरेइ असुरो विपकरेइ नष्टा सा व्यन्तरी तस्य, कल्प इत्यभिधाऽभवत्।। 23 / / नोनाओ एवं थणियसद्दे वि। अत्थि णं भंते ! बादरे पुढेविकाए सर्वविद्यः स जज्ञेऽथ, पितरौ मृत्युमापतुः। बादरे अगणिकाए ? णो इणडे समटे णण्णत्थविग्गहगइस नैच्छदानं च संतोषी, दत्ते विद्यास्तदर्थिनाम्॥ 24 // मावण्णाएणं / अस्थि णं चंदिम जाव तारारूवा? गोयमा! णो तत्रास्त्येको द्विजः कल्प-गमनागमनाध्वनि। इणडे समठे। अत्थि णं भंते ! गामाइ व जाव सन्निवेसाइ वा? कन्याजलोदरिण्यस्ति, तस्य तस्या वरोऽस्ति न॥ 25 // गोयमा! नो इण्डे समढे। अत्थि णं भंते ! चंदाभाइ वा ? स दध्यौ कल्पकस्यैता-मुपायेन ददाम्यहम्। गोयमा ! णो इणद्वे समटे एवं सणंकुमारमाहिंदेसु णवरं देवो कृत्वा कूपं गृहद्वारे, तन्मध्ये तामथाक्षिपत् // 26 // एगो पकरेइ / एवं बंभलोए वि एवं बंभलोगस्स उवरि सव्वहिं दृष्ट्वा कल्पकमायान्त-मभ्युच्चैस्तेन पूत्कृतम्। देवो पकरेइ पुच्छियवो य बायरे आउकाए बायरे अगणिकाए कपिला भोःपतातान्धो, य उद्धरति तस्य सा।। 27 // बायरे वणस्सइकाए अन्नं तं चेव गाहा " तमुकायकप्पपणए, तच्छुत्वा कृपया कल्पो, धावित्वा तां समाकृषत्। सोऽथ तेन द्विजेनोक्तः , सत्यसन्धो भवेदिति / / 28 // अगणीपुढवीय अगणिपुठवीसु। आऊतेउवणस्सइ, कप्पुवरम्मि जनापवादभीतेन, प्रपन्ना कल्पकेन सा। कण्हराईसु”॥१॥ पश्चादौषधयोगेन, कृता रतिरिवापरा / / 26 / / “देवोपकरेइ इत्यादि " इह च बादरपृथिवीतेजसोर्निषेधः सुगम एव विद्वान् कल्पश्रुतो राज्ञा, सोऽथाहूयाभ्यधीयत। स्वस्थानत्वात्तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव तयोरुद मन्त्री भवेति सोऽवादीत्, लुब्धः पापं करोत्यदः // 30 // धिप्रतिष्ठितत्वेनाऽब्वनस्पतिसम्भवाद्वायोश्च सर्वत्र भावादिति ( एवं नाहं परिग्रहं कुर्वे, भोजनाच्छादने विना। सणंकुमारमार्हिदेसुत्ति) इहातिदेशतो बादराऽब्वनस्पतीनां सम्भवोऽनु-- दध्यौ राजा विना मन्तुं, नासौ ग्रहमुपेक्ष्यति॥३१॥ मीयते स च तमस्कायसद्धावतोऽवसेय इति! एवं “बंभलोयस्स उदरि तद्वस्वरजको राज्ञा, प्रोक्तश्चेदधुनाऽर्पयेत्। सव्वहिं ति" अच्युतं यावदित्यर्थः / परतो देवस्यापि गमो नास्तीति वस्त्राणि माऽपयिष्ठास्त-त्प्रियया प्रेरितोऽन्यदा // 32 // तत्कृतबलाहकादेर्भावः। (पुच्छियव्यो यत्ति) बादरोऽप्कायोऽग्निकायो रञ्जनायार्पयामास, वस्त्राणीन्द्रमहोपरि। वनस्पतिश्च प्रष्टव्यः / अत्र "तं चेवत्ति " वचनान्निषेधश्च यतोऽनेन तदिने मार्गितस्तानि, खोऽर्पयिष्यामि सोऽवदत्॥ 33 // विशेषोक्तादन्यत्सर्वं पूर्वोक्तमेव वाच्यमिति सूचितम्। तथा ग्रैवेयकादी एवं वर्षद्वये याते, तृतीयेऽब्दे पुनः पुनः। षत्प्राग्भारान्तेषु पूर्वोक्तं सर्वं गेहादिकमधिकृतवाचनायामनुक्तमपि मार्गितोऽप्यर्पयन्नैव, रुष्टः कल्पोऽवदत्ततः // 34 // निषेधतो ध्येयमिति। भ०६श०८ उ०। भोजनान्तरं पात्रादिधावने,ग० नाहं कल्पोऽस्मि चेत्तानि, रञ्जयाम्यसृजा न ते। 1 अधि०1(पात्रप्ररूपणायां तं विकाशयिष्यामि) कल्पते समर्थो भवति अन्येधुः क्षुरिकापाणि-र्गतोऽथ रजकप्रियाम् / / 35 / / स्वक्रियायै विरुद्धलक्षणया समर्थो भवति वा अत्र कृप् सामर्थ्य ऊचेंऽशुकान्यर्पयास्य, साऽर्पयद्रजकोदरम्। विरुद्धलक्षणया असामर्थ्य वा आधारे घञ् कल्पयति सृष्टिं विनाशं वा पाटयित्वा तदसृजा-रञ्जयत्तानि कल्पकः / / 36 // अत्र कृप णिच् आधारे अच्। ब्रह्मणो रात्रिरूपे जगतां चेष्टाराहित्यसंपादके तद्भार्योचे नृपादेशा-नादादोषोऽस्य कस्ततः। प्रलये, तस्य दिनरूपे जगता चेष्टासंपादके च कालभेदे, वाच०। युक्ते, कल्पकोऽचिन्तयद्राज्ञो, यन्मयाऽऽप्ता न मन्त्रिता।। 37 // कल्पन्ते युज्यन्ते युक्तमेतत्तथा स्था०२ ठा०। तद्राज्ञः कैतवमिदं, प्राग्वृजिष्यं पुरा यदि। *कल्प्य-त्रि० ( कृप-णिच्-यत्) कल्पनीये, प्रश्र० अध०१ द्वा० / नाभविष्यत्तदेतन्मे, ततो गच्छाम्यहं स्वयम् // 38 // एषणीये, स्था० 3 ठा० / ग्राह्ये, पंचा०१२ विव० / रचनीये, आरोप्ये, मा यासं तद्भटेरात्त-स्तद्ययौ द्रागृपान्तिके। अनुष्ठये, विधेये, वाच०। सारणीकूपादौ च “सारणीकूवादिओ विकप्पा राजाऽभ्युत्थाय तं स्माह, तन्मदुक्तं विचिन्तितम्॥३६॥ भन्नत्ति" नि००१ उ० सोऽवदद्भवदादेशं, कुर्वे मन्त्री कृतस्ततः।