SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कप्प २३१-अभिधानराजेन्द्रः। भाग-३ कप्प अनवकारण अत्रैव कारणमाह। संकुचियतदूणआय-प्पमाणसुयाण न सीयसंफासो। दुहओ पेलणथेरे, घेणुट्वियपाणाइ रक्खाय।। यः श्रमणो बलन्स संकुचितपादः स्वप्तुं शक्नोति तस्य तथा स्वयमेव शीतस्पर्शो न भवति / अतस्तस्यात्मप्रमाणः कल्पोऽनुज्ञातः यस्तु स्थविरोवयसा वृद्धः स क्षीणबलत्वान्न शक्नोति संकुचितपादः शयितुमतस्तस्यानुग्रहार्थं दैर्येण आत्मप्रमाणादूर्द्ध षडङ्गुलानि विस्तररोऽप्यईतृतीयहस्तप्रमाणादभ्यर्थिकानिषमड्डलानि विधीयन्ते एवं विधीयमाने गुणमुपदर्शयति ( दुहओपेलणत्ति ) शिरःपादान्तलक्षणद-योरपि पार्श्वयोर्यत्कल्पस्य प्रेरणमाक्रमणं तेन स्थविरस्य शीतं न भवति। / अनुचितो भावितशैक्ष इत्यर्थः तस्यापि स्वप्नविधावनभिज्ञस्य कल्पप्रमाणमेव ज्ञातव्यम् / अपि च एवं प्राणिनां रक्षा कृता भवति न मणडूकप्लुत्या कीटिकादयः प्राणिनः प्रविशन्तीति भावः। आदिशब्दादीर्घजातीयादयोऽपि न प्रविशन्ति तेनात्मनापि रक्षा कृता भवति। 60 ३उ०।०। पञ्चवस्तुवृत्तौ तु तत्प्रयोजनं चेत्यम्। तणगहणानलसेवा, णिवारणा सुक्कधम्मधरणहा। दिलं कप्पग्गहणं, गिलाणमरणट्ठया चेव // तृणग्रहणानलसेवावारणार्थं तथाविधसंहनिनां धर्मशुक्लधरणार्थ कल्पग्रहणं शिनैः प्रज्ञप्तं ग्लानमृतप्रच्छादनार्थे चेति ध०३ अधि०। पं० का नि० चू०। ओ01 अथ परप्रश्नमाशङ्योत्तरमाह। कं संजमोवयारं, करेइ वच्छाइ जइ मई सुणसु / सीयत्ताणं ताणं,जलणतणगयाण सत्ताणं॥ तह निसिचाउकालं, सज्झायझाणसाहणमिसीणं। महिमहियावासोसो, रयाइ रक्खानिमित्तं च / / मयभंवरूज्झणत्थं, गिलाणपाणोवगारिचाभिमयं / मुहपोत्तियाइ चेवं, परूवणिजं जहा जोग्गं / संसत्तसत्तगोरस-पाणयपाणीयपाणरक्खत्थं। परिणलणपाणघायण, पच्छा कम्माझ्याणं च // परिहारत्थं पत्तं, गिलाणवालादुवग्गहत्थं च। हाणमयधम्मसाहण-समया चेवं परोप्परओ॥३॥ के नाम संयमोपकारं करोति वस्त्रादिकमिति यदि तव मतिः तर्हि | कथ्यते / शृणु सौत्रिकौर्णिककल्पैस्तावच्छीतानांसाधूनां त्राणमातध्यानापहरणं क्रियते / तथा ज्वलनतृणादीन्धनगतानां सत्त्वानां त्राणं रक्षणं क्रियत इतीहापिदृश्यम्। इदमुक्तं भवति यदि कल्पान भवेयुस्तदा शीतार्ताः साधवोऽग्नितृणादीन्धनज्वलनं कुर्युस्तत्करणे चावश्यंभावी तद्गतसत्वोपघातः। कल्पैस्तु प्रावृतैरेषन भवत्येव। अग्नितृणादिज्वलनमन्तरेणापि शान्तार्त्तिनिवृत्तिरिति / तथा " कालचउक्कं उक्कोसयण | जहन्नेतियं तु बोधव्वमित्यादि" वचनात्समस्तरात्रिजागरणं कुर्वद्भिः साधुमिश्वत्वारः काला ग्रहीतव्याः तच हिमकणप्रवर्षिणि शीते पतति चतुष्कालं गुङ्गीतामृषीणां कल्पाः प्रवृत्ताः सन्तो निर्विघ्नं स्वाध्यायध्यानं कुर्वन्ति शीतार्त्यपहरणादिति। तथा (महीत्ति) महावातोत्क्षिप्ता सचित्ता पृथिवी तस्याः पतन्त्या रक्षानिमित्तं प्रावृताः कल्पाः संजायन्ते महिकाधूमिका (वासत्ति ) वर्षो वृष्टिः ( उसत्ति ) अवश्यायः प्रतीतः रजोऽपि सचित्तमीषदाताम्रनभसः पतति प्रतीतमेव आदिशब्दात्प्रदीपतेजःप्रभृतीनां परिग्रहः / एतेषां च महावातादिप्रतानां रक्षानिमित्तं कल्पाःसंजा यन्त इति। तथामृतस्य संतरणं संवरः आच्छादनं उज्भनं बहिर्नयनं तदर्थं च चेतो जलप्रच्छादनपटिकादि वस्त्रमभिमतं ग्लानप्राणोपकारि च तदभिमंत परमगुरूणामेवं मुखवस्विकारजोहरणादिचोपकरणं समयानुसारतः संयमोपकारित्वेन योज्यं भणनीयम् / विशे० (पत्र ५४८)।इन्द्रसामानिकत्रयस्त्रिशादिव्यवहाररूपे आचारे, प्रज्ञा० 1 पद / प्रव०। तद्युक्ते देवलोके, भ० 5 श० 4 उ० / स्था० / सौधर्मादौ , स्था०२ ठा०। (ते च सौधर्मादय इत्थं वैमानिकदेवानां स्थानप्ररूपणे ठाणशब्दे वक्ष्यन्ते, ) ते द्वादश सौधर्मः 1 ईशानः 2 सनत्कुमारः३माहेन्द्रः 4 ब्रह्मलोकः 5 लान्तकः 6 महाशुक्रः 7 सहस्रारः आनतः प्राणतः 10 आरणः 11 अच्युतः 121 प्रज्ञा०१ पद (एतेषां मानादिसर्वठाणशब्दे) एतेषु,। दस कप्पाइंदाहिहिया पण्णत्तातं जहा सोहम्मे जाव सहस्सारे पाणए अच्चुए। एएसुणं दसकप्पेसु दस इंदा पण्णत्ता तं जहा सके ईसाणे जाव अच्चुए। एएसि णं दसण्हं इंदाणं दस परियाणिया विमाणा पन्नत्तातं जहापालए पुप्फए जाव विमलवरे सव्वओ भहे। (दसेत्यादि ) सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासा-- दानतारणयोस्तु तदनधष्ठितत्वं तन्निवासाभावात् स्वामितया तु तावप्यधिष्ठितावेति मन्तव्यं यावत्करणात् “ईसाणे 2 सणंकुमारे 3 माहिंदे 4 बंभलोए 5 लंतगे 6 सक्केति 7" दृश्यमिति / यत एवैते इन्द्राधिष्ठिता अतएवैतेषुदशेन्द्राभवन्तीतिदर्शयितुमाह। (एएसु इत्यादि) शक्रः सौधमेन्द्रः शेषा देवलोकसमाननामानः शेष सुगममिति / इन्द्राधिकारादेव तद्विमानान्याह। (एते इत्यादि) परियाणं देशान्तरगमन तत्प्रयोजनं येषां तानि पारियाणिकानि गमनप्रयोजनानीत्यर्थः / यानं शिविकादि तदाकाराणि विमानानि देवाश्रया यानविमानानि न तु शास्वतानि नगराकाराणीत्यर्थः / पुस्तकान्तरे यानशब्दो न दृश्यते पालक इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानि यावत्करणात् " सोमणसे 3 सिरिवच्छे 4 नंदियावत्ते 5 कामकमे 6 पीइगमे७ मणोरमे 8 इति" द्रष्टव्यमिति। आभियोगिकाश्चैते देवा विमानीभवन्तीति। (स्था०) एवंविधविमानयायिनश्चेन्द्राः प्रतिमादिकास्तपसो भवन्तीति। दोसु कप्पेसु कप्पत्थियाओ पणत्ताओ तं जहा सोहम्मे चेव ईसाणे चेव / दोसु कप्पेसु देवा तेऊलेस्सा पन्नत्ता तं जहा सोहम्मे चैव ईसाणे चेव / दोसु कप्पेसु देवा कायपरियारगा पण्णत्ता तं जहा सोहम्मे चेव ईसाणे चेव / दोसु कप्पेसु देवा फासपरियारगा पण्णत्ता तं सणंकुमारे चेव माहिंदे चेव / दोसु कप्पेसु देवा रूवपरियारगा पण्णत्तातं जहा बंभलोए चेवलंतए चेवा दोसुकप्पेसुदेवासद्दपरियारगा पण्णत्ता तं जहा महासुक्के चेव सहस्सारे चेव॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy