________________ कप्प 226 -अमिधानराजेन्द्रः। भाग-३ कप्प किं पुण कप्पज्झयणे, वनिज्जइ भन्नती सुणसु / ता वझे अभिविदिता, उ अच्छा तहिय ते उसमासेणं। कप्पेय कप्पिए चेव, कप्पणिज्जे ति आवरे / / फासुए एसणिज्जे य, संजमे चेति तावरे। मालए वागए थेव, चम्मपट्टेति आवरे।। पम्हए किमिए चेव, धातुए मे सते त्तिय। उवसंपया चरित्तस्स, चरित्ते कइविहेइय॥ णियंठा कइ पणत्ता, कह समोतारणाति य। ववहारे कस्स पन्नत्ते, कहं पडिसेवणा वि य॥ देसभंगे कहं वुत्ते, सय्वभंगे ति यावरे। पच्छित्ते कं तिविहे, वुत्ते छट्ठाण ति यावरे / / पंचट्ठाणे चउट्ठाणे, तिहाणेति ति यावरे। पं०भा० पत्र०२। छविह कप्पसिणमो, णिक्खेवो छव्विहो मुणेयव्वो। णाम ठवणा दविए, खित्ते काले य भावे य। पं०भा०। एसो तु भावकप्पो, अहवाणाणादितो पुणो तिविहो। दंसणपढम भण्णति, णाणचरित्ता तदावत्ता। पं० भा०१०पत्र० इयरो समसंघयणा, सुत्तस्सत्थो तु होति परमत्थो। संसारसभावो वा, नानातो मुणितपरमत्था / / दोहगहततिपादी, पडिमाइहि गहणभत्तपाणस्स। दोहिं तु उवरिमाहि, गिण्हंते वत्थपाताई / / दव्वा दभिग्गहा पुच्छा, रयणावलिमादिगा य बोधथ्या। एते सुविदितभावा उ, वेति जिणकप्पियविहारं। पं०भा०। एत्तो उथेरकप्पं, समासओ मे निसामेहि। तिविहम्मि संजमम्मि उ, बोधय्यो होति थेरकप्पो तु॥ सामाझ्यछेदपरिहारिय तिविहम्मि एयम्मि। तिय अट्ठिए व कप्पे, सामाइयसंजमो मुणेयव्यो। छेदपरिहारिया पुण, णियमाओ हवंति ठितकप्पे। एतेसु थेरकप्पो, जह जिणकप्पीण अग्गहो दोसु // गहणं च मिम्गहाणं, पंचहिं दोहि च ण तह इत्तं / वाले वुड्ढे सेहे, अगीतत्ये णाणदंसणप्पेही॥ दुम्बलसंधयणम्मि य, गच्छे य इण्हेसणा भणिता। जह संभवंतु सेसा,खेत्तादिविभासियव्वदारातु॥ उवरिं तु मासकप्पे, वित्थरितो विभासते तेसिं। दारं इति एस थेरकप्पो पं०भा० पत्र०१२॥ पं० चू०॥ एष लिङ्गकल्पः / उपधिकल्पमाहसत्तविह कप्प एसो, समारातो वण्हिओ सविभवेणं। एत्तो दसविहकप्पं, समासओ मे णिसामेहि। कप्पयकप्पविकप्पे, संकप्युवकप्प तह अणुकप्पे। उवकप्पे य अकप्पे, दुकप्पे टहा सुकप्पे या पं०भा०॥ वुत्तो दसविहकप्पो, अहुणा वीसतिविहं तु वोच्छामि। तस्स तु दाराइणमो,समहिता तीहिगाहाहिं। कप्पेसु णामकप्पो, ठवणाकप्पो य दवियकाप्पो य। खेत्ते काले कप्पो, दसणकप्पो य सुत्तकप्पो य॥ अज्जाईण न चरित्तम्मि य कप्पो उवही तहेव संभोगे। आलोचणउवसंपद, तहेव उद्देसणुण्हाओ। अद्धाणम्मि व कप्पो, अणुवासो तह य होति ठितकप्पो। अहितकप्पो य तहा, जिणथेरणुवालणाकप्पो / पं० भा०। दब्वे भावे तदुभय-करणे वैरमणमेव साहारे। णि असंतरमयं, तेयठित अहिते चेव। ठाणजिणथेरपज्जुसणमेव सुत्ते चरितमज्झयणे / / उद्देसवायणपडिच्छणा य परिठवणुपेहाय। जो तमजाते चिण्हमचिण्ह संठाणमेव वयणे य। उववायनिसीहे य, ववहारो खेत्तकाले यो उवही संभोगलिंग-कप्पपडिसेवणाय अणुवासो। अणुपालणा अणुण्हा, ठवणा कप्पेय बोधव्वे / पं० मा०॥ ( समाप्तकल्पोऽसमाप्तकल्पो विहारो विहारशब्दे ) कृत्ये, “अकप्पं परियाणामि कप्पं उवसंपज्जामि" आव० 4 अ०। ध० / स्थविरकल्पादीनां व्यवस्थायाम्, पा०। आ० चू०। संथा०। पं०व०। नं०। कल्प० ( कल्पस्य षट् प्रस्ताराः प्रस्तार शब्दे ) क्ल्पाध्ययनोक्तसाधुसमाचारे,। (सूत्रम् ) कप्पस्स पलिमंथूपण्णत्तातं जहा कुक्कइएसंजमस्स पलिमंथू मोहरिए सवयणस्स पलिमंथू चक्खुलोलए इरि यावहियस्स पलिमंथू तिंतणए एसणागोयरस्स पलिमंथू इच्छालोलए मुत्तिमग्गस्स पलिमंथू निज्झा नियाणकरणे मोक्खमग्गस्स पलिमंथू सवत्थ भगवता अनियाणया पसत्था। ___ अथ नियुक्तिविस्तरः। पलिमंथे णिक्खेवो, णामधिकरणम्मि कारगकम्मे य। दव्वपलिमंथो एमेव य, भावम्मि चउसु वि ठाणेसु // जीवानुकरणे साधकतमेअधिकरणे आधारे कारकः कर्ता तस्मिन्तथा कर्मणि च व्याप्ये द्रव्यतः परिमन्थो भवति / तथा हि करणे येन मन्थानादिना दध्यादिकं मथ्यते अधिकरणे यस्यां पृथिवीकाय निष्पन्नायां मन्थन्यां मथ्यते। कर्तरियः पुरूषः स्त्री वा दधि विलोडयति / कर्मणि तन्मथ्यमानंयन्नवनीतादिकं भवति एष चतुर्विधोद्रव्यपरिमन्थः। एवमेव (भावेति) भावविषयः परिमन्थः चतुर्वपि करणादिषु स्थानेषु भवति। तद्यथा करणे येन कौत्कुय्यादिव्यापारेण दधितुल्यः संयमो मध्यते अधिकरणे यस्मिन्निति मथ्यन्ते। कतरिसाधुः कौत्कुच्यादिभावपरिणतस्तं संयम मध्नाति, कर्मणि यन्मथ्यमानं संयमादिकमसंयमादितया परिणमतेएष चतुर्विधोऽपिपरिमन्थो जीवादनन्यत्वाज्जीव एव मन्तव्यः। अथ करणे द्रव्यभावपरिमन्थं भाष्यकारोऽपि भावयति। दवम्मि मंथिते खलु, तेण मंथिज्जए जहा दहिए। दधितुल्लो खलु कप्पो, मंथिउ ति कोकु आदीहिं।। द्रव्यपरिमन्थो मन्थिको मन्थान इत्यर्थः / तेन मन्थानेन यथा दधितुल्यः खलु कल्पःसाधुसमाचारः कौत्कुचिकादिभिः प्रकार