SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कप्प 228- अमिधानराजेन्द्रः। भाग-३ कप्प मातृस्थाने मायायां नित्यं तल्लिप्सा सदैव तत्पराः परजनपरायणत्वात्। वत् हितकारको भवति / तथाहि के नचिद्भूपतिना स्वपुत्रस्य आजीवनमाजीविका निर्वाहस्तद्भावनाया यद्भयं भीतिस्तदाजीविका- अनागतचिकित्सार्थ त्रयो वैद्या आकारितास्तत्र प्रथमो वैद्य आह / भयं तेन ग्रस्ताः अभिभूता ये तथा गृहस्थैर्विज्ञातनिर्गुणत्वावनादिवि-- मदीयमौषधं विद्यमानं व्याधिं हन्ति रोगाभावेचनगुणं नदोषं च करोति / रहिता वा कथं निर्वक्ष्याम इत्यभिमायवन्त इत्यर्थः / मूढाः परलोकसा- राजा प्राह / भस्मनि हुततुल्येनानेन औषधेन किम् / द्वितीयः प्राह। धनवैमुख्येनेह लोकप्रतिबद्धत्वान्नो नैव साधवो ज्ञेया ज्ञातव्या इति मदीयमौषधं रोगसद्भावे रोगं हन्ति रोगाभावे दोषं प्रकटयति / राज्ञोक्तं गाथार्थः। सुप्तसर्पोत्थापनतुल्येन अनेनापि औषधेन पर्याप्तम् / तृतीयः प्राह / उक्तविपर्ययमाह मदीयमौषधंसद्भावे रोग हन्ति तदभावेचशरीरे सौन्दर्ये वीजपुष्टि करोति। संविग्गा गुरुविणया,णाणीदंतिदिया जियकसाया। राज्ञोक्तं इदमौषधं समीचीनं तदयमपि कल्पे दोषसद्भावे दोषं निहन्ति / भवविरहे उज्जुत्ता, जहारिहं साहुणो हॉति // 52 // दोषाभावे च धर्मे पुष्णाति। कल्प०। पं०व०। संविप्राः संसारभीरवः अत एव गुरुषु संसारोत्तरणोपायो पदेशकेषु अथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य दोषमभिधित्सुराहविनताः प्रणताः गुरुविनताः। अत एव ज्ञानिनः सुप्रसन्नगुरुवितीर्णश्रुत एवं ठियम्मि मेरं, अष्ट्रियकप्पेय जो पमादेति / ज्ञानाः अत एव चदान्तेन्द्रिया जिताक्षा जित कषाया निगृहीतक्रोधादि सो वट्टति पासत्थे, ठाणम्मि तगं विवछैन / भावाः भवविरहे संसारवियोगे विधेये उद्युक्ता उद्यता ज्ञानक्रियारूपत्वा एवमनन्तरोक्तनीत्या या स्थितकल्पे अस्थितकल्पे च मर्यादा सा तदुद्यमस्य यथार्ह यथायोग्यं देशकालाद्यपेक्षया ऋजुजडवक्रजडऋजु सामायारी भणिता तां मर्यादां यःप्रमादयति प्रमादेन परिहापयति स प्रज्ञत्वानुरूपं वा / न तु वक्रजडत्वे सति ऋजुप्रज्ञत्वोचिता इतरे चेति पार्श्वे पार्श्वस्थसक्ते स्थाने वर्तते / ततस्तकं वर्जयेत् तेन सह स्वभावः साधवो यतयो भवन्ति स्युरितिगाथार्थः। स्थितास्थितकल्प-- दानग्रहणादिकं संभोग न कुर्यादिति भावः। कुत इत्याहप्रकरणं विवरणतः समाप्तमिति। पासत्थसंकिलिहूं, ठाणं जिणेहि वुत्तं थेरेहिय। तारिसं तु गवेसंतो, से विहारे न सुज्झति / / अर्थतस्यैव निगमद्वारेणेदंपर्ययुक्ततामाह पार्श्वस्थं पार्श्वस्थसक्तं स्थानमपराधं पदं संक्लिष्टमशुद्धं एवं कप्पविभागो, तइओसहणाणओ मुणेयव्वो। भावत्यजुत्त एत्थ उ, सय्वस्थ विकारणं एवं // 11 // जिनैस्तीर्थकरैः स्थविरैश्च गौतमादिभिः प्रोक्तं ततस्तादृशं स्थानं गवेषयन् स यथोक्तसामाचारीपरिहापयिता विहारे न शुद्ध्यति / नासौ एवमुक्तनीत्या कल्पविभाग आचेलक्यादि स्थितास्थितकल्पतया संविनविहारीति भावः। विभजनं कुत इत्याह / तृतीयौषधज्ञानत उक्तौषधविशेषोदाहरणेन पासत्थसंकिलिई, ठाणं जिणेहि वुत्तं थेरेहि य / (मुणेयव्वोत्ति) ज्ञातव्यः। किविध इत्याह / भावार्थयुक्त ऐदंपर्ययुक्तो न तारिसं तु विवज्जंतो, से विहारे विसुज्झति॥ यादृच्छिकः अत्र तु इह पुनः कल्पविभागे सर्वत्रापि दशस्वपि पदेषु नतु पार्श्वस्थं स्थानं संक्लिष्टं जिनैःस्थविरैश्च प्रोक्तं तत्तादृशं स्थान क्वचिदेव कारणं विभागहेतुरेतद्वक्ष्यमाणमिति गाथार्थः। विवर्जयन् स यथोक्तसामाचारी कर्ता विहारे विशुद्ध्यति / शुद्धो भवति तदेवाह यतश्चैवमतः! पुरिमाण दुविसोज्झो, चरिमाणं दुरणुपालओ कप्पो। जो कप्पठिति एयं, सद्दहमाणे करेति सट्ठाणे। मज्झिमगाण जिणाणं, सुविसोज्झो सुहणुपालो य॥४२॥ तारिसं तु गवेसज्जा,जतो गुणाणं ण परिहाणी॥ पूर्वेषामाद्यजिनसाधूनां दुर्विशोध्यो दुःखेन शुद्धिप्रकर्षप्रापणीयः यएनामनन्तरोतां कल्पस्थिति श्रद्दधानः स्वस्थाने करोति स्वस्थान ऋजुजडत्वेन तेषां बहुभिश्चोपदेशैः समस्तहेयार्थज्ञानसंभवेनातिचार नाम स्थितकल्पे अनुवर्तमाने स्थितकल्पसामाचारीमस्थितकल्पे परिहारसंभवात् चरमाणामन्तिमजिनसाधूनां दुरनुपालो दुःखानुपाल पुनरस्थितकल्पसामाचारी करोति तादृशं संविनविहारिणं साधु नीयः स एव दुरनुपालकः तेषां वक्रजडत्वेनतेन व्याजेन हेयार्थसेवासंभ- गवेषयेत् / तेन सहैकत्र संभोगं कुर्यात् यतो यस्मात् गुणानां वात् कल्प आचेलक्यादिसमाचारः। मध्यमकानां जिनानां च व्यक्त मूलगुणोत्तरगुणानां परिहाणिनं भवति / इदमेव व्यक्तीकर्तुमाहसुविशोध्यः सुखविशोधनीयः तेषामृजुत्वेन यथोपदिष्टानुपालनात् ठियकप्पम्मि दसविधे, ठवणे कप्पे य दुविहमण्णयरे। सुखेनानुपाल्यत इति सुखानुपालस्तेषां प्राज्ञत्वेनोपदेशमात्रादप्यशेष उत्तरगुणकप्पम्मिय,जारिसकप्पो ससंभोज्जे।। हेयार्थाभ्यूहनेन तत्परिहारसमर्थात्वचः समुच्चय इति गाथार्थः। स्थितकल्पे आवलिक्यादौ दशविधे स्थापनाकल्पे विवक्ष्यमाणे अयदुर्विशोध्यत्वादिष्वेव हेतुमाह द्विविधाऽन्यतरस्मिन् उत्तरगुणकल्पवयः सदृक्कल्पस्तुल्यसामाचारीक: उज्जुजडापुरिसा खलु, णमादिणाण उहोति विण्णेया। स संभोग्यः संभोक्तुमुचितः / बृ०६ उ० (पर्युषणाकल्पप्रतिपादके वक्कजडा उण चरिमा, उजुपन्ना मज्झिमा भणिया।४३ || कल्पसूत्रनामके दशाश्रुतस्कन्धस्याष्टमेऽध्ययने) विशे०। कल्प० / ऋजवोऽशठास्ते च ते जडाश्च विशिष्टानुवैकल्प्येनोक्तमात्रग्राहिण कल्पन्ते समर्था भवन्ति संयमाध्वनि प्रवर्तमाना अनेनापि कल्पः। ऋजुजडाः पूर्वे आद्यतीर्थसाधवः खलुक्यिालङ्कारार्थः नटादिज्ञानात् / व्यवहाराध्ययने, व्य०१ उ०। नर्तकप्रभृत्युदाहरणात् पंचा 17 विव० ( उदाहरणं व्याख्यातम् ) बृ०। पञ्चकल्पेऽधिकारास्तत्र कप्पद्धारं। अयं च दशप्रकारोऽपि कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयौषध- | कमेण हु इदाणि किं पुण,उक्कमकरणं बहुतव्वंति नाऊणं /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy