SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कप्प २२६-अमिधानराजेन्द्रः। भाग-३ कप्प कल्पसमाचारः ( एतोत्ति ) एतेभ्य एव दशभ्यः पदेभ्यो मध्यानाम् मध्यमजिनानां तत्साधूनामित्यर्थः विज्ञेयो ज्ञातव्यः कुतोऽस्थितोऽयमित्याह / नो नैव सततं सेवनीयः सदा विधेयो दशस्थानकापेक्षया एतदपिकुत इत्याह। अनित्यमर्यादास्वरूपोऽनियतव्यवस्थास्वभाव इति कृत्वा ते हि दशानां स्थानानां मध्यात् कानिचित् स्थानानि कदाचिदेव पालयन्तीति भाव इति गाथार्थः / षट्स्ववस्थितः कल्पः। पंचा०१७ विव०। ( इति अट्ठियकप्प शब्दे उक्तम् ) बृ०1 जीत०। कल्प० (अचेलक्यादिकल्पा अचेलगादिशब्देषुद्रष्टव्याः) बृ०॥ पं०भा०। आ० म० द्वि०। परः प्राह / ननु सर्वेषां सर्वज्ञानां सदृश एव हितोपदेशस्ततः कथं पञ्चयामिकानां चतुर्यामिकानां च विसदृशकल्प्याकल्प्यविधिः / तत्रोच्यते कालानुभावेन विनेयानामपरापरं तथा तथा स्वभावपरिणाम विमलकेवलचक्षुषा विलोक्य तीर्थकृद्भिरित्थं कल्प्याकल्प्यविधिवैचित्र्यमकारि / तथा चाह / पूर्वसाधुकाः ऋजुजडाः पश्चिमसाधवो वक्र जडा मध्यमा ऋजुप्राज्ञाः एतेषां च त्रिविधानामपि साधूनां नटप्रेक्षादृष्टान्तमाह / तेन प्ररूपणा कर्तव्या द्विविधानामेव साधूनां संज्ञातककुलमागतानांगृहिण उद्रमादिदोषान् कुर्युस्तत्रापि त्रिधा निदर्शनं कर्तव्यम्। तत्र नटप्रेक्षणकदृष्टान्तं तावदाहनडपेच्छं दहणं, अवस्सआलोयणा ण मे कप्पे। कायादी सो पेच्छति,ण ते विपुरिमाणतो सवे // कश्चित्प्रथमतीर्थकरसाधुर्भिक्षां पर्यटन् नटस्य प्रेक्षां प्रेक्षणकं दृष्ट्वा कियन्तमपि कालमवलोक्य समागतः सच ऋजुत्वेनावश्यमाचार्याणामालोचयति / तथा नटो नृत्यन् मया विलोकितः आचार्यरुक्तं सा नटावलोकाना साधूनां कर्तुं न कल्पते / ततो यथा दिशन्ति भगवन्तस्तथैवेत्यभिधाय भूयोऽपि भिक्षामटन कायाकादिकमसौ प्रेक्षते कायाको नाम वेषपरावर्तकारी नटविशेषः आदिशब्दान्नर्तकीप्रभृतिपरिग्रहः ततस्तथैवालोचिते गुरवो भणन्तिा ननु पूर्व वारित आसीः। स प्राह / नट एव द्रष्टुं वारितो न कायाकः। एष तु मया कायाको दृष्टः / एवं यावन्मानं परिस्फुटेन वचसा वार्यते तावन्मात्रमेवैते वर्जयन्ति न पुनः सामोक्तमपरस्य तादृशस्य प्रतिषेधं प्रतिपद्यन्ते यदा तु भण्यते न तवेति तेऽपि कायाकादयो न कल्पन्ते द्रष्टुं तदा सर्वानपि परिहरन्ति / अतः पूर्वेषां साधूनां सर्वेऽपि नटादयो न कल्पन्ते द्रष्टु मि ति प्रथममेवोपद्रष्टव्यम्। एमेव उग्गमादी, एकेकनिवारिएतरे गिण्हे। सव्वे विण कप्पंति, वारितो जाव जियं वज्जे॥ एवमेव नटप्रेक्षणोक्तेनैव प्रकारेण पूर्वतीर्थकरसाधुर्योकैकमुद्गमादिदोष निवार्यते ततोऽयमेवाधाकर्मादिकं दोषं निवारितस्तमेव वर्जयन्ति / इतरांस्तुपूतिकर्मक्रीतकृतादीन् गृह्णीतेइत्यर्थः। यदा तु सर्वेऽप्युद्गमदोषा न कल्पन्ते इति वारितो भवति। तदा सर्वानपि यावजीवं वर्जयति। अथ संज्ञातकं गमनपदं व्याचष्ट। सन्नायगा वि उज्जत्तणाण कस्स कंत तुज्झमेयं ति। मम उद्दिष्ट्रण कप्पइ, कीतं अण्णस्स वा एगो / प्रथमतीर्थकरतीर्थे यदा साधुः संज्ञातकं कुलंगच्छति तदा तेसंज्ञातकाः किंचिदाधाकर्मादिकं कृत्वा साधुना कस्यार्थे युष्माभिरिदं कृतमिति | पृष्टाः सन्त ऋजुत्वेन कथयन्ति। युष्मदर्थमेतदिति। ततः साधुर्भणति ममोद्दिष्टं भक्तं न कल्पते / एवमुक्तः स गृही क्रीतकृतमन्यद्वा दोषजातं कृत्वा दद्यात् उद्दिष्टमेवामुना प्रतिषिद्धं न क्रीतादिकमिति बुद्धया अथवा अन्यस्य साधोरायाधाकर्म कुर्यात् ममोद्दिष्ट न कल्पते इति भणता तेनात्मन एवाधाकर्म प्रतिषिद्धं नान्येषामिति बुद्ध्या। सव्वजईण णिसिद्धा, मा उण भणत्ति उग्गमाणेसिं। इति कथिते पुरिमाणं, सव्वे सव्वेसिंण करेंति / / यदा तु तेषां गृहिणामग्रेऽभिधीयते सर्वेऽप्युगमा दोषाः सर्वेषां यतीना निषिद्धा न कल्पन्ते मा भूदस्माकमिति तेषां दोषा इति कृत्वा तत एवं कथिते भणिते गृहिणः सर्वेषामपि साधूनां सर्वानप्युद्गमदोषान्न कुर्वन्ति। अथ पूर्वेषां तीर्थे ये श्राद्धादय उद्गमदोषकारिणस्तेऽपि ऋजुजडा इति। अथऋजुजडपदव्याख्यानमाहउज्जुत्तणं से आलो-यणाए जमत्तणं से जं भुज्जो। तज्जातीएन याणति, गिही ति अन्नस्स अन्नं वा / / ऋजुत्वं ( से ) तस्य प्रथमातीर्थकरसाधोरेवं मन्तव्यं यदेकान्तेऽप्यकृतं कृत्वा गुरूणामवश्यमालोचयति। यत्पुनर्भूयस्तज्जातीयान् दोषान् वर्जयति तेन तस्य जडत्वं द्रष्टव्यम् / गृहिणोऽपि यदेकस्य निवारित तदन्यस्य निमित्तं कुर्वन्ति। अन्यं वा क्रीतकृतादीकं दोषं कुर्वन्ति। एतेषां जडत्यम्। यत्तु पृष्टाः सन्तः परिस्फुटं सद्भावं कथयन्ति एतेषामृजुत्वम्। अथ मध्यमानामृजुप्रज्ञतां भावयति।। उज्जुत्तणं से आलो-यणाए पुणो उसेसवज्जणया। संणायगा वि दोसेण, करेंत अण्णेण अण्णेसिं // रहस्यपि यत्प्रतिसेवितं तदवश्यमालोचयिष्यामीत्यालोचनया मध्यमतीर्थकरसाधूनामृजुत्वं मन्तव्यं यत्पुनः शेषाणां तज्जातीयानामथानां स्वयमभ्यूह्य ते वर्जनां कुर्वन्ति ततः प्रज्ञा तेषां प्रतिपत्तव्या। तेहि नटकावलोकनं कर्तुं कल्पन्ते इत्युक्ताः प्राज्ञतया स्वचेतसि परिभावं भावयन्ति / यथैतन्नटावलोकनं रागद्वेषनिबन्धनमिति कृत्वा परिहियते तथा कायाकनर्तक्यादिदर्शनमपिरागद्वेषनिबन्धनतया परिहर्तव्यमेवेति विचिन्त्यतेऽप्येवं कुर्वन्ति संज्ञातका अपि तेषामिदमुद्दिष्टभक्तं मम न कल्पत इत्युक्त्वा चिन्तयन्ति / यथैतस्यायं दोषो कल्पनीयस्तथा अन्येऽपितज्जातीयाः सर्वेऽप्यकल्पनीया यथा चैतस्यते कल्पनीयास्तथा सर्वेषां मध्यमसाधूनां न कल्पन्ते एवं विचिन्त्यान्यानु-द्रमदोषान्न कुर्वन्ति / अन्येषां च साधूनां हि तेन कुर्वन्ति। अथवक्रजडव्याव्यानमाहवंका उण साहतिय, पुट्ठा उभणंति उण्हकंटादी। पाहुणग सद्धऊसव, गिहिणो विउ वाउलंते व॥ पश्चिमतीर्थकरसाधवो वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि न कथयन्ति नालोचयन्तिायतनयाचजानन्तोऽजानन्तोवाभूयस्तथैवापराधपदेप्रवर्तन्ते नटावलोकनं कुर्वाणाश्चदृष्टास्ततोगुरुभिः पृष्टाः किमयी वेलांस्थितास्ततो भणन्ति। उष्णेनातितापिता वृक्षादिच्छायायां विश्राम गृहीतवन्तः कण्टको वालग्न आसीत्। सचतत्र स्थितैरपनीतः। आदिशब्दादन्यदप्येवंविधमुत्तरं कुर्वन्ति इति / गुहिणोऽप्याधाकर्मादौ कृते पृष्टा भणन्ति प्राधूर्णका आगतास्तदर्थमिदमुपस्कृतमस्माकंवा ईदृशेशाल्योदनादौभक्तेअद्य श्रद्धा समजनि। उत्सवो वा अद्यामुकोऽस्माकम् / एवं गृहिणोऽपि वक्रजडत
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy