________________ कप्प 222 - अभिधानराजेन्द्रः - भाग 3 कप्प धत्र प्रथमोद्देशके समासतः सर्वाऽपि समाचारी समर्थिता। ततश्चतुःशालप्रमुखो ज्वालितप्रदीप इवेदमन्त्यदीपकमवसातव्यम् / ततश्चेदमुक्तं भवति यः पठन्न कल्पाध्ययनं प्रथमोद्देशकं वा जानाति स गणपरिवर्ती भगवद्भिर्नानुज्ञातः / इदमेव प्रचिकटयिषुस्तत्राचार्ये ज्ञातमिदं भवतीति पदं व्याख्यानयति। जो गणहारो न जाणति, जाणतो वा न देसती मग्गं / सो सप्पसीसयमिव, विणस्सति विज्जपुत्तो वा। यः कश्चिद्गणधरो मार्ग यथोक्तसमाचारीरूपं न जानाति जानाति वा परं न शिष्याणांतमार्गमुपदिशति ससर्वशीर्षकमिव वैद्यपुत्र इव वा विनश्यति। तत्थ इमं कप्पियं उदाहरणं / एगो सप्यो निचं पलायं अप्पाणं जहासुहं विहरइ ताहे से पुंछडो भण्णति। तुम निच्चमेव पुरतो गच्छसि अन्यच। सीतुण्हवासेयमहंधकारे, णिचं पिगच्छामि जओमणासा। गतंव्वए सीसग! कंचि कालं,अहं पिता होज पुरस्सरातो।। भो शीर्षक ! नित्य मप्यहं भवत्पृष्ठलना सती यतो यतो मां नयसि तत्र शीते वा उष्णे वा वर्षे वा निपतति तमोऽन्धकारे वा बहलतमः पटलविलुते प्रदेशे गच्छामि किं करोमि परं सांप्रतं कंचित्कालं गन्तव्ये गमने अहमपि तावत्ते तव पुरस्सरा भवेयम्। शीर्षकं प्राह। ससकरे कंटइले य मग्ग, वज्जेमि मोर णउलादिए य। विले य जाणामि अदुदुडे,माता विसूराहि अजाणि एवं // हे पुच्छिके! सशर्करान् शर्करायुक्तान्कण्टकाकुलांश्च मार्गान्वर्जयामि / यत्र च मयूरान्नकुलादींश्चात्मोपद्रवकारिणः पश्यामि तत्र न गच्छामि / विलानि वाऽमूनि अदुष्टानि अमूनिच दुष्टानि इत्येवमहं सम्यक् जानामि / त्वंपुनरेतेषां मध्यादेकमपिनजानासि। अतस्त्वमेवमजानतीमा तावत् / (विसूराहित्ति) खिदेणुविसुरावित्यादेशे माखेदमनुभवेत्यर्थः। पुच्छिका प्राह। तं जाणगं होहि अजाणिगाई, पुरस्सरा मेव भवाहि मज्झ। एसो अहण्णं गलियासएणं, लग्गादुअं सीसग ! वश्य पच्छा। शीर्षक ! त्वं ज्ञायको भव अहमज्ञायिकापि स्थास्यामि पुरस्सरा परं भवामि त्वं मे पश्चाद् व्रज! शीर्षकं प्राह। अकोविए होउ पुरस्सरा मे, अलं विरोहेण अपंडितेहिं। वंसस्स छेदं अमुणे इमस्स,दहण जो गच्छसितो गतासि / / अकोविदे ! मूख ! भव मे मम पुरस्सरा अलमपण्डितैः सह विरोधेन चलितेन परं हे अमुणे ! अज्ञे! अस्य मदीयवंशस्य छेदमपि दृष्ट्वा यदि गच्छसि ततस्त्वमपि गतासि विनष्टासीत्यर्थः। अस्य कार्यस्य पर्यवसानं पश्चात्वमपि द्रक्ष्यसीति भावः। अपिच। कुलं विणासेइ सयं पयाता, नदी व कूलं कुलडा उ नारी। णिबंध एसो गहि सोभणो ते, जहा सिगालस्स व गाइतवे // स्वयमात्मच्छन्देन प्रयाता प्रवृत्ता कुलटा स्वैरिणी नारी कुलं च विनाशयति / कथमित्याह / नदीव कूलं नदी स्वैरं महत्तरं प्रवृत्ता सती कूलमुभयमपि पातयति तथैषापि कुलद्वयमित्यर्थः / न चायमीदृशो निर्बन्धः कदाग्रहः शोभनः परिणामसुन्दरो भविता / यथा शृगालस्य गातव्ये उन्नदितव्ये निर्बन्धो न शोभनः संजात इत्यत्र खसटुनामाख्यानकम्। "एको सियालो रत्तिं घरंपविट्ठोघरमाणसेहिं चेतितो निच्छुभिउमाढतो सो सुणगाईहिं पारट्ठो नीलीरागरंजणपडितो कहं वि ततो उत्तिण्णो नीलवण्णो जातो। तं अन्नारिसंरभसरक्खा सियालाई पासिउ भणंति को तुमं पुरिसा सो भणइ / अहं सव्वाहिं मिगजाइहिं खसट्टमो नाम मिगराजा कतो। ततो अहं एत्थमागतो पासामि ताव को मंन नमति / ते जाणंति अपुव्वो एयस्स वण्णो अवस्सं एस देवेहिं अणुग्गहितो / तओ भणितं अम्हे तव किंकरा संदिसह किं करेमो / खसट्टमो भणति। हत्थिवाहणं देयदिण्णो विलज्जो वियरति / अण्णया सियालेहिं उच्छुईयं ताहे खसट्टमेणं तं सियालसद्दावमसहमाणेण उण्णइयं ततो हथिणा सो सियालोत्ति नाउं समाए घेत्तुं मारितो जहा सो सियालो अणुईए विणट्ठो एवं तुम पि विणिस्सिहिसि त्ति किं च। तुलत्तिया भो मम किं करेसि, तुमं सयं सुट्ट अजाणमाणी। सुतं तया किं न कयाइ मूढे, वाणरो कासि सुगेहियाए / पढ पुच्छिके यदि नाम एत्थं तुल्लत्तिका नीता मम संमुखं चलियं ततः स्वकं स्वीयं वीर्यमजानती मम किं करिष्यसि न किमपीति भावः / परं मूढे ! त्वचा किं न कदाचिदप्येतत् संविधान संश्रुतम् / यद् वानरः सुगेहिकायाः शकुनिकायाः संमुखमावतःसन कतवान। अत्र कथानकम "वासेण पडिवजंतं रुक्खग्गे वानरं धरितं सुघरा नाम सउणिया भणति तइयं तिदुए संती छेतूणं मेत्तणाइ आणे तरुक्खसि हरंमि। वसहीकताणिवत्ता तत्थ वसामि निरुव्विगाए हत्थ सामि रमामि य वासारते पणविय उल्लामिअंदोलयामि वा तरवसंविलाभूमिअत्थतमाणुसगस्स जारिसा हिदयए व विण्णाणं हत्था विण्णाणं च जीवितं च मोहफलं तुब्भ विसहसिधारपहारे नय इच्छसि गेहमप्पणो काउं वानर ! तुमे असुहित्ते अम्हे विरतिं न विंदामो तह दोचं रोसवितो तीए वानरो पावो रोसेण धमधमंतो उपिडिओ तं गतो सालं आकंपितम्मि तापादयम्मि फिरीडत्तिगता सुधरा अणम्मि दुमम्मि ठिती ऋद्धिकृते सीतवातेणं इतरो वि य णेढे घेत्तूणं पादवस्स सिहराउत्तणयं एवं अंचिऊण तो तुब्भती कुवितो भूमीगतम्मि तोणिदुयं। अह नरगती वानरा पावोसुघरे अवहितहिदए सुण तवे जहा अहिरिया सिणवसिसमगहरियाण वसिसममंसोहिया वणिट्ठा वासुघरे अज्जसुविराजावट्टसिलो गततीसुजहा सो वानरो सुघडाए पडिचोइओ समाणो तीरो चेव पडिणीई तुमं पिमए हितोवएसणाणुसंसिया विमम चेवोपरि सूयति अत एवोक्तम्" उपदेशोन दातव्यो, यादृशे तादृशे जने। पश्य वानरमूर्खण, सुगृही निगृही कृतः" किं चान्यत्। न चित्तकम्मस्स विसेसमंधो, संजाणते णावि मियंककंति। कि पीढसप्पी कह दूतकम्मं,अंधो कहिं कत्थ य देसियव्दं / यथा अन्धश्चित्रकर्मणो विशेष रमणीयकं न जानीते नापि मृगाङ्कस्य चन्द्रमसः कान्तिम् एवमपिचक्षूरहिततया मार्गे गन्तुंनजानामीतिभावः / तथापीठेन सर्पितुंगन्तुंशीलमस्येति पीठसी क्वच दूतकर्मसंदेशहारकत्वं व चान्धः क्व च देशकत्वं मार्गदर्शकत्वम्। यथा सर्वथैवाघटमानकमिदं तथा भवत्या अपि निष्प्रत्यूहं गमनमिति भावः / एवं शीर्षकेणोक्ते सति सा ब्रवीति। बद्धीबलं हीणबला वयंति, किं सत्तजुत्तस्स करेइ बुड्डी। किं ते वहाणे व सुता कतावी, वसुंधरेयं जह वीरभोज्जा / / बुद्धिलक्षणं यद्लं तद्धीनबला निःसत्वा एव वदन्ति यतः स